________________ 15. 26. 22 ] आश्रमवासिकपर्व [15. 28. 8 वैशंपायन उवाच / तथा सर्वे नारदं विप्रसंघाः कामगेन विमानेन दिव्याभरणभूषितः / संपूजयामासुरतीव राजन् / ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः // 12 राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् / पुनः पुनः समहृष्टास्तदानीम् // 22 स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि // इति श्रीमहाभारते आश्रमवासिकपर्वणि देवगुह्यमिदं प्रीत्या मया वः कथितं महत् / षड्विंशोऽध्यायः // 26 // भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः // 14 इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः / सर्वे सुमनसः प्रीता वभूवुः स च पार्थिवः // 15 नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः। . एवं कथाभिरन्वास्य धृतराष्ट्र मनीषिणः / शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् // 1 विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः // 16 अहो भगवता श्रद्धा कुरुराजस्य वर्धिता। इति श्रीमहाभारते आश्रमवासिकपर्वणि सर्वम्य च जनस्यास्य मम चैव महाद्युते // 2 सप्तविंशोऽध्यायः // 27 // अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु / 28 धृतराष्ट्र प्रति नृपं देवर्षे लोकपूजित // 3 वैशंपायन उवाच / सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा / वनं गते कौरवेन्द्रे दुःखशोकसमाहताः / युक्तः पश्यसि देवर्षे गतीवै विविधा नृणाम् // 4 बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः // 1 उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् / तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् / न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने // 5 / कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति // 2 स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो। कथं नु राजा वृद्धः स वने वसति निर्जने / त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः॥६ गान्धारी च महाभागा सा च कुन्ती पृथा कथम् // इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् / सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् / व्याजहार सतां मध्ये दिव्यदर्शी महातपाः // 7 किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः // 4 यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् / सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती / दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् // 8 राज्यश्रियं परित्यज्य वनवासमरोचयत् // 5 तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप / विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् / तपसो दुश्चरस्यास्य यदयं तप्यते नृपः // 9 स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः // 6 तत्राहमिदमश्रौषं शक्रस्य वदतो नृप / आकुमारं च पौरास्ते चिन्ताशोकसमाहताः / वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः // 10 तत्र तत्र कथाश्चक्रः समासाद्य परस्परम् // 7 ततः कुबेरभवनं गान्धारीसहितो नृपः / पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः / विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः // 11 / शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे // 8 म. भा. 361 - 2881 -