________________ 14. 44. 19 ] आश्वमेधिकपर्व [14. 45. 25 सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् / कालचक्रप्रवृत्ति च निवृत्तिं चैव तत्त्वतः / अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् // 19 / यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति // 11 इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये / विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः। सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते // 20 / विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् // 12 तस्माज्ज्ञानेन शुद्धन प्रसन्नात्मा समाहितः / गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः / निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः // 21 चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः // इति श्रीमहाभारते भाश्वमेधिकपर्वणि यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः / चतुश्चत्वारिंशोऽध्यायः // 44 // तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी // 14 संस्कारैः संस्कृतः पूर्वं यथावञ्चरितव्रतः / ब्रह्मोवाच / जातौ गुणविशिष्टायां समावर्तेत वेदवित् // 15 बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् / स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः / महाभूतारविष्कम्भं निमेषपरिवेष्टनम् // 1 पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह // 16 जराशोकसमाविष्टं व्याधिव्यसनसंचरम् / देवतातिथिशिष्टाशी निरतो वेदकर्मसु / देशकालविचारीदं श्रमव्यायामनिस्वनम् // 2 इज्याप्रदानयुक्तश्च ययाशक्ति यथाविधि // 17 अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् / न पाणिपादचपलो न नेत्रचपलो मुनिः / सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् / / 3 न च वागङ्गचपल इति शिष्टस्य गोचरः // 18 छायातपविलेखं च निमेषोन्मेषविह्वलम् / घोरमोहजनाकीणं वर्तमानमचेतनम् // 4 नित्ययज्ञोपवीती स्वाच्छुक्लवासाः शुचिव्रतः / मासार्धमासगणितं विषमं लोकसंचरम् / नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत्॥१९ तमोनिचयपत च रजोवेगप्रवर्तकम् // 5 जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः / सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् / वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् // 20 स्वरविग्रहनाभीकं शोकसंघातवर्तनम् // 6 अधीत्याध्यापनं कुर्यात्तथा यजनयाजने / क्रियाकारणसंयुक्त रागविस्तारमायतम् / दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् // 21 लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् // 7 त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका / भयमोहपरीवारं भूतसंमोहकारकम् / याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः // 22 आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् // 8 अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु / महदादिविशेषान्तमसक्तप्रभवाव्ययम् / दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु // 23 मनोजवनमश्रान्तं कालचक्र प्रवर्तते // 9 तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् / एतद्वंद्वसमायुक्तं कालचक्रमचेतनम् / दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः // 24 विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् // 10 / सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयन्शुचिः / -2799 -