________________ 13. 100. 6] महाभारते [13. 101.1 सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् / गृहस्थः पुरुष कृष्ण शिष्टाशी च सदा भवेत् // छन्दतश्च यथानित्यमन्युिञ्जीत नित्यशः / राजविजं स्नातकं च गुरुं श्वशुरमेव च / तेन दृषिगणाः प्रीता भवन्ति मधुसूदन // 6 अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् // 21 नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च। श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि / कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन // 7 वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते // 22 कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा। एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः / पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् // 8 स इहर्द्धि परां प्राप्य प्रेत्य नाके महीयते // 23 सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि / भीष्म उवाच / अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् // 9 इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् / प्रजानां पतये चैव पृथग्योमो विधीयते / तथा चकार सततं त्वमप्येवं समाचर // 24 तथैव चानुपूर्येण बलिकर्म प्रयोजयेत् // 10 एवं गृहस्थधर्म त्वं चेतयानो नराधिप / दक्षिणायां यमायेह प्रतीच्यां वरुणाय च।। इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि / / 25 सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये // 11 इति श्रीमहाभारते अनुशासनपर्वणि धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव / शततमोऽध्यायः॥ 10 // मनोः इति च प्राहुबलिं द्वारे गृहस्य वै / 101 मरुद्भयो देवताभ्यश्च बलिमन्तर्गृहे हरेत् // 12 युधिष्ठिर उवाच। तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् / आलोकदानं नामैतत्कीदृशं भरतर्षभ। निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् // कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे // 1 एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये / भीष्म उवाच / अलाभे ब्राह्मणस्याग्नावप्रमुरिक्षप्य निक्षिपेत् // 14 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः / मनोः प्रजापतेर्वाद सुवर्णस्य च भारत // 2 तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि // 15 तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः / पितृसंतर्पयित्वा तु बलिं कुर्याद्विधानतः / वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे / / 3 वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् // 16 कुलशीलगुणोपेतः स्वाध्याये च परं गतः / ततोऽनेनावशेषेण भोजयेदतिथीनपि / बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः // 4 अर्चापूर्व महाराज ततः प्रीणाति मानुषान् // 17 स कदाचिन्मनुं विप्रो ददर्शोपससर्प च / अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते // 18 कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः // 5 आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः।। ततस्तौ सिद्धसंकल्पौ मेरौ काश्चनपर्वते / इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् // 19 / रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् // 6 ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते / तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः / - 2658 -