________________ 13. 101.7] अनुशासनपर्व [13. 101. 35 ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् // 7 यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो / सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् / मङ्गलाथं स तेनास्य प्रीतो भवति दैत्यप // 21 हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि / / 8 ज्ञेयास्तूप्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् / सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर / ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च // 22 किमेतत्कथमुत्पन्नं फलयोगं च शंस मे // 9 यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे। मनुरुवाच। आसुराणि च माल्यानि दैवतेभ्यो हितानि च // अत्राप्युदाहरन्तीममितिहासं पुरातनम् / राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः। शुक्रस्य च बलेश्चैव संवादं वै समागमे // 10 पितॄणां मानुषाणां च कान्तायास्त्वनुपूर्वशः / / 24 बलेवैरोचनस्येह त्रैलोक्यमनुशासतः / वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः / समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः // 11 अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः॥२५ तमादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः। द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः / निषसादासने पश्चाद्विधिवद्भरिदक्षिणः // 12 इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् // 26 कथेयमभवत्तत्र या त्वया परिकीर्तिता / अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः / सुमनोधूपदीपानां संप्रदाने फलं प्रति // 13 तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो // 27 ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् / जलजानि च माल्यानि पद्मादीनि च यानि च / सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम / गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः // 28 प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति // 14 ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः / शुक्र उवाच। शत्रूणामभिचारार्थमथर्वसु निदर्शिताः // 29 तपः पूर्व समुत्पन्नं धर्मस्तस्मादनन्तरम् / तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः / एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च // 15 रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् // 30 सोमस्यात्मा च बहुधा संभूतः पृथिवीतले / मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः / अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः॥१६ चारुरूपाः सुमनसो मानुषाणां स्मृता विभो // 31 अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च। न तु श्मशानसंभूता न देवायतनोद्भवाः। मनो ग्लपयते तीव्र विषं गन्धेन सर्वशः / / 17 संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च // 32 अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् / गिरिसानुरुहाः सौम्या देवानामुपपादयेत् / ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम् / / 18 प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति / / मनो हादयते यस्माच्छ्रियं चापि दधाति ह। गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः / तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः // 19 / नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः // 34 देवताभ्यः सुमनसो यो ददाति नरः शुचिः। सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत / तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः // 20 / संकल्पसिद्धा मानामीप्सितैश्च मनोरथैः // 35 - 2659 -