________________ 14. 54. 30] आश्वमेधिकपर्व [14. 55. 19 प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो। तं क्रमेण जरा तात प्रतिपेदे महामुनिम् / प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव // 30 न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः // 7 स तथा समयं कृत्वा तेन रूपेण वासवः / ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ / उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् / उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् // 8 चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः // 31 स तु भाराभिभूतात्मा काष्ठभारमरिंदम / पत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् / निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः // 9 जोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् // 32 तस्य काष्ठे विलग्नाभूजटा रूप्यसमप्रभा / येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति / ततः काष्टैः सह तदा पपात धरणीतले // 10 तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः // 33 ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः / रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन / दृष्ट्वा तां वयसोऽवस्थां सरोदार्तस्वरं तदा // 11 उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते॥ ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा / इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स वभूव ह / जग्राहाणि सुश्रोणी करेण पृथुलोचना / अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत // 35 पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा // 12 इति श्रीमहाभारते आश्वमेधिकपर्वणि तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः / चतुःपञ्चाशोऽध्यायः॥ 54 // न हि तानश्रुपातान्वै शक्ता धारयितुं मही॥ 13 गौतमस्त्वब्रवीद्विप्रमुत्तकं प्रीतमानसः। .. जनमेजय उवाच / कस्मात्तात तवायेह शोकोत्तरमिदं मनः / उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः / स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः // 14 यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे // 1 ___ उत्तङ्क उवाच। __ वैशंपायन उवाच / भवद्गतेन मनसा भवत्प्रियचिकीर्षया / उत्तको महता युक्तस्तपसा जनमेजय / भवद्भक्तिगतेनेह भवद्भावानुगेन च // 15 गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् // 2 जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे। सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः। शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः // 16 औत्तकीं गुरुवृत्तिं वै प्राप्नुयामिति भारत // 3 भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया / गौतमस्य तु शिष्याणां बहूनां जनमेजय / उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः // 17 उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा // 4 गौतम उवाच / स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा / त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव / सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् // 5 व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ // 18 अथ शिष्यसहस्राणि समनुज्ञाय गौतमः / किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव / उत्तवं परया प्रीता नाभ्यनुज्ञातुमैच्छत // 6 / अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् // -2813