________________ 14. 55. 20] महाभारते ["14. 56.1 उत्तङ्क उवाच / गौतमस्त्वनवीत्पत्नीमुत्तको नाद्य दृश्यते। गुर्वर्थ कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम / इति पृष्टा तमाचष्ट कुण्डलार्थ गतं तु वै // 32: तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो // 20 ततः प्रोवाच पत्नी स न ते सम्यगिदं कृतम्। ___ गौतम उवाच / शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति // 35 दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते / अहल्योवाच / तव ह्याचरतो ब्रह्मस्तुष्टोऽहं वै न संशयः // 21 अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे। इत्थं च परितुष्टं मां विजानीहि भृगूदह / / भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति // 34 युवा षोडशवर्षों हि यदद्य भविता भवान् // 22 इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः / ददामि पत्नी कन्यां च स्वां ते दुहितरं द्विज / उत्तकोऽपि वने शून्ये राजानं तं ददर्श ह // 35 एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् // इति श्रीमहाभारते आश्वमेधिकपर्वणि ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् / / पञ्चपञ्चाशोऽध्यायः // 55 // गुरुगा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् / / 24 किं भवत्यै प्रयच्छामि गुर्वथं विनियुङ माम् / वैशंपायन उवाच / प्रियं हि तव काङ्खामि प्राणैरपि धनैरपि / / 25 | स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् / यहुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् / दीर्घश्मश्रुधरं नृणां शोणितेन समुक्षितम् // 1 तदानयेयं तपसा न हि मेऽत्रास्ति संशयः // 26 / चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्। अहल्योवाच / प्रत्युत्थाय महातेजा भंयकर्ता यमोपमः // 2 परितुष्टास्मि ते पुत्र नित्यं भगवता सह / दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् / पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् // 27 भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम // 3 वैशंपायन उवाच / उत्तङ्क उवाच / उत्तङ्कस्तु महाराज पुनरेवाप्रवीद्वचः / राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् / आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव // 28 न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः // 4 अहल्योवाच / राजोवाच / सौदासपन्या विदिते दिव्ये वै मणिकुण्डले।। षष्ठे काले ममाहारो विहितो द्विजसत्तम / ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् // 29 न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै // 5 स तथेति प्रतिश्रुत्य जगाम जनमेजय / उत्तङ्क उवाच / गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा // 30 एवमस्तु महाराज समयः क्रियतां तु मे। स जगाम ततः शीघ्रमुत्तको ब्राह्मणर्षभः / / गुर्वर्थमभिनिवर्त्य पुनरेष्यामि ते वशम् // 6 सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले // 31 / संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम / -2814