________________ 13. 2. 69] अनुशासनपर्व [ 13. 3. 1 नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः // 69 / यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् / / 84 प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु / अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे / अतिथिभ्यो मया देयमिति मे व्रतमाहितम् / / 70 निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् // 85 निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् / पश्च भूतान्यतिक्रान्तः स्ववीर्याच मनोभवः / तेनाहं विप्र सत्येन स्वयमात्मानमालभे // 71 / गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ / / 86 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् / स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः / बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश // 72 तव शुश्रूषया राजनराजपुत्र्या विनिर्जिताः // 87 नित्यमेते हि पश्यन्ति देशिनां देहसंश्रिताः। भीष्म उवाच / सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर / / 73 शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् / यथैषा नानृता वाणी मयाद्य समुदाहृता। युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् // 88 तेन सत्येन मां देवाः पालयन्तु दहन्तु वा // 74 मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च / ततो नादः समभवद्दिक्षु सर्वासु भारत / बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च // असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः / / 75 तस्माद्गृहाश्रमस्थस्य नान्यदैवतमस्ति वै / उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः / ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय // 90 वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः॥७६ अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् / खरेण विप्रः शैक्षण त्रील्लोकाननुनादयन् / न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः / / 91 उवाच चैनं धर्मज्ञं पूर्वमामत्र्य नामतः // 77 पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् / धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ / स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः // 92 प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि // एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् / विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति / यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् / / 93 ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः // 79 धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् / न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम / बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् // 94 पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत // 80 / य इदं कथयेद्विद्वानहन्यहनि भारत / रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा। सुदर्शनस्य चरितं पुण्याललोकानवाप्नुयात् / / 95 अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् // 81 इति श्रीमहाभारते अनुशासनपर्वणि एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी / द्वितीयोऽध्यायः // 2 // पावनाथं च लोकस्य सरिच्छ्रेष्ठा भविष्यति // 82 अर्धेनौघवती नाम त्वामधेनानुयास्यति / युधिष्ठिर उवाच / शरीरेण महाभागा योगो ह्यस्या वशे स्थितः॥८३ ब्राह्मण्यं यदि दुष्प्रापं त्रिभिवर्णेनराधिप / अनया सह लोकांश्च गन्तासि तपसार्जितान् / कथं प्राप्तं महाराज क्षत्रियेण महात्मना // 1 -2499 -