________________ 13. 3. 2] महाभारते [13. 4. 10 . विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ / किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ / श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह // 2 देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् // 17 तेन पमितवीर्येण वसिष्ठस्य महात्मनः / एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि / हतं पुत्रशतं सद्यस्तपसा प्रपितामह // 3 मतंगस्य यथातत्त्वं तथैवैतद्भवीहि मे // 18 यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः / स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ / मन्युनाविष्टदेहेन सष्टाः कालान्तकोपमाः // 4 चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् // 19 महान्कुशिकवंशश्व ब्रह्मर्षिशतसंकुलः / - इति श्रीमहाभारते अनुशासनपर्वणि स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्यणसंस्तुतः // 5 तृतीयोऽध्यायः // 3 // ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः / विमोक्षितो महासत्रात्पशुतामभ्युपागतः // 6 भीष्म उवाच / हरिश्चन्द्रऋतौ देवांस्तोषयित्वात्मतेजसा / श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा / पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः // 7 ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च // 1 नाभिवादयते ज्येष्ठं देवरातं नराधिप / भरतस्यान्वये चैवाजमीढो नाम पार्थिवः / पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः // 8 बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः // 2 त्रिशङ्कबन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् / तस्य पुत्रो महानासीजहुर्नाम नरेश्वरः। अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् // दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः // 3 विश्वामित्रस्य विपुला नदी राजर्षिसेविता / तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः / कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता // 10 सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः // 4 तपोविनकरी चैव पञ्चचूडा सुसंमता। वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः / रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता // 11 कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः // 5 तथैवास्य भयावद्धवा वसिष्ठः सलिले पुरा / कुशिकस्यात्मजः श्रीमानगाधिर्नाम जनेश्वरः / आत्मानं मज्जयामास विपाशः पुनरुत्थितः // 12 अपुत्रः स महाबाहुर्वनवासमुदावसत् // 6 तदाप्रभृति पुण्या हि विपाशाभून्महानदी / कन्या जज्ञे सुता तस्य वने निवसतः सतः / विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः // 13 नाना सत्यवती नाम रूपेणाप्रतिमा भुवि // 7 वाग्भिश्च भगवान्येन देवसेनाप्रगः प्रभुः / तां वव्रे भार्गवः श्रीमांश्यवनस्यात्मजः प्रभुः / स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् // 14 / ऋचीक इति विख्यातो विपुले तपसि स्थितः॥८ ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च / स तां न प्रददौ तस्मै ऋचीकाय महात्मने / मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् // 15 / दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः // 9 तस्यैतानि च कर्माणि तथान्यानि च कौरव / प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः / क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम // 16 | शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् // -2500 -