________________ 14. 29. 1] महाभारते [ 14. 30. विसृजशरवर्षाणि व्यधमत्पार्थिवं बलम् // 13 // ब्राह्मण उवाच / ततस्तु क्षत्रियाः केचिजमदग्नि निहत्य च। अत्राप्युदाहरन्तीममितिहासं पुरातनम् / विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव // 14 कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि // 1 तेषां खविहितं कर्म तद्यामानुतिष्ठताम् / / कार्तवीर्यार्जुनो नाम राजा बाहुसहसवान् / प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् // 15 येन सागरपर्यन्ता धनुषा निर्जिता मही / / 2 त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह / स कदाचित्समुद्रान्ते विचरन्बलदर्पितः / वृषलत्वं परिगता व्युत्थानाक्षत्रधर्मतः // 16 अवाकिरच्छरशतैः समुद्रमिति न श्रुतम् // 3 / / ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः / तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह। द्विजैरुत्पादितं क्षत्रं जामदग्यो न्यकृन्तत // 17 मा मुश्च वीर नाराचान्वहि किं करवाणि ते // 4 एकविंशतिमेधान्ते रामं वागशरीरिणी / . मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः।। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता // 18 वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो // 5 राम राम निवर्तस्व कं गुणं तात पश्यसि / क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः // 19 अर्जुन उवाच। तथैव तं महात्मानमृचीकप्रमुखास्तदा / मत्समो यदि संग्रामे शरासनधरः क्वचित् / पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् / 20 विद्यते तं ममाचक्ष्व यः समासीत मां मृघे // 6 पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् / समुद्र उवाच / नाहन्तीह भवन्तो मां निवारयितुमित्युत // 21 महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः। पितर ऊचुः। तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति // 7 नाहसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर / ततः स राजा प्रययौ क्रोधेन महता वृतः / न हि युक्तं स्वया हन्तुं ब्राह्मणेन पता नृपान् // 22 म तमाश्रममागम्य राममेवान्वपद्यत / / 8 इति भीमहाभारते आश्वमेधिकपर्वणि म रामप्रतिकूलानि चकार सह बन्धुभिः / एकोनत्रिंशोऽध्यायः॥ 29 // भायासं जनयामास रामस्य च महात्मनः // 9 ततस्तेजः प्रजज्वाल रामस्यामिततेजसः / / पितर ऊचुः। प्रदहद्रिपुसैन्यानि तदा कमललोचने // 10 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / ततः परशुमादाय स तं बाहुसहस्रिणम् / श्रुत्वा च तत्तथा कार्य भवता द्विजसत्तम // 1 चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् // 11 अलर्को नाम राजर्षिरभवत्सुमहातपाः / तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः / धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः // 2 असीनादाय शक्तीश्च भार्गवं पर्यवारयन् // 12 स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् / रामोऽपि धनुरादाय रथमारुह्य सत्वरः / कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे // 3 -2784 -