________________ 15. 17. 22] महाभारते [ 15. 19. 12 किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः / पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः // 11 दुर्वृत्तो विदुरं प्राह ते किं जितमित्युत // 22 / इदं चापि शरीरं मे तवायत्तं जनाधिप / तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः। धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः // 12 उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् // 23 इति श्रीमहाभारते आश्रमवासिकपर्वणि इति श्रीमहाभारते आश्रमवासिकपर्वणि अष्टादशोऽध्यायः // 18 // सप्तदशोऽध्यायः // 17 // वैशंपायन उवाच / अर्जुन उवाच। एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः / भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे। धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् / / 1 धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति // 1 उक्तो युधिष्टिरो राजा भवद्वचनमादितः / . . न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च / स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः // 2 असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः // 2 बीभत्सुश्च महातेजा निवेदयति ते गृहान् / इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् / .. वसु तस्य गृहे यञ्च प्राणानपि च केवलान् // 3 यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् // 3 धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च / भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् / अनुजानाति राजर्षे यच्चान्यदपि किंचन // 4 . मम कोशादिति विभो मा भूभीमः सुदुर्मनाः // 4 भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत / वैशंपायन उवाच / कृच्छ्रादिव महावाहुरनुमन्ये विनिःश्वसन् // 5 इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् / स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा / भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम् // 5 अनुनीतो महावाहुः सौहृदे स्थापितोऽपि च // 6 ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः। न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् / न भीमसेने कोपं स नृपतिः कर्तुमर्हति // 6 संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् // 7 परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः / एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप / दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव // 7 युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः // 8 किं नु मद्वचनाहि राजानं भरतर्षभम् / / वृकोदरकृते चाहमर्जुनश्च पुनः पुनः / यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति // 8 प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् // 9 यन्मात्सर्यमयं भीमः करोति भृशदुःखितः। प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव / न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः // 9 त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत // 10 यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि / ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् / तस्य स्वामी महाराज इति वाच्यः स पार्थिवः // इतो रत्नानि गाश्चैव दासीदासमजाविकम् // 11 ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः। / आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु / -2874 -