________________ 14. 19. 36 ] महाभारते [ 14. 19. 600 इत्युक्तः स मया शिष्यो मेधावी मधुसूदन / वासुदेव उवाच / पप्रच्छ पुनरेवेमं मोक्षधर्म सुदुर्वचम् // 36 इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः / भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते / मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत // 49 कथं रसत्वं व्रजति शोणितं जायते कथम् / कञ्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा।। तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति // 37 तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि // 50 कथमेतानि सर्वाणि शरीराणि शरीरिणाम् / नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः / वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् / नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना / 51 . निरोजसां निष्क्रमणं मलानां च पृथक् पृथक् // 38 सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ / कुतो वायं प्रश्वसिति उच्छसित्यपि वा पुनः।। कञ्चिन्नेदं श्रुतं पार्थ मयनान्येन केनचित् // 52 कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि // 39 न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ / जीवः कायं वहति चेचेष्टयानः कलेवरम् / नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना // 53 किंवणं कीदृशं चैव निवेशयति वै मनः / क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः / याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ / 40 न चैतदिष्टं देवानां मत्र्यै रूपनिवर्तनम् // 54 इति संपरिपृष्टोऽहं तेन विप्रेण माधव / परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् / प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम // 41 यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी॥ यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् / एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः / तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः / स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् // आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् // 42 किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः। एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव / स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः // 57 आसादयति तद्ब्रह्म यदृष्ट्वा स्यात्प्रधानवित् / / 43 हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने / न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः। सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः / मनसैव प्रदीपेन महानात्मनि दृश्यते / / 44 अतः परं सुखं त्वन्यत्किं नु स्याङ्गरतर्पभ / / 58 सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् / श्रुतवाश्रद्दधानश्च पराक्रान्तश्च पाण्डव / जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति // 45 यः परित्यजते मर्यो लोकतन्त्रमसारवत् / स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् / एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् // 59 आत्मानमालोकयति मनसा प्रहसन्निव // 46 एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन। इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम / षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते // 60 आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम्। इति श्रीमहाभारते आश्वमेधिकपर्वणि इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः / एकोनविंशोऽध्यायः // 19 // अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः / / 48 - 2774 -