________________ 13. 51. 2] महाभारते [ 13. 51. 23 - आत्मानमाचचक्षे च च्यवनाय महात्मने // 2 नहुष उवाच / अर्चयामास तं चापि तस्य राज्ञः पुरोहितः / अर्धराज्यं समग्र वा निषादेभ्यः प्रदीयताम् / सत्यव्रतं महाभागं देवकल्पं विशां पते // 3. एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज // 12 नहुष उवाच / च्यवन उवाच। करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि / अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव / सर्व कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् // 4 सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् // 13 च्यवन उवाच / भीष्म उवाच / श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः।। महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः। मम मूल्यं प्रयच्छेभ्यो मत्स्यानां विक्रयैः सह // 5 स चिन्तयामास तदा सहामात्यपुरोहितः // 14 नहुष उवाच / तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः / सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहितः / नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः॥ 15 निष्क्रयाथं भगवतो यथाह भृगुनन्दनः // 6 स समाभाष्य राजानमब्रवीहिजसत्तमः / च्यवन उवाच / तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति // 16 नाहं मिथ्यावचो बृयां स्वैरेष्वपि कुतोऽन्यथा / सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप। भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया // 17 सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु // 7 नहुष उवाच / नहुष उवाच / ब्रवीतु भगवान्मूल्यं महर्षः सदृशं भृगोः। . सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् / परित्रायस्व मामस्माद्विषयं च कुलं च मे // 18 स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् / / 8 हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् / __च्यवन उवाच / किं पुनीं तपोहीनं बाहुवीर्यपरायणम् // 19 नाहं शतसहस्रेण निमेयः पार्थिवर्षभ / अगाधेऽम्भसि मनस्य सामात्यस्य सहविजः। दीयतां सदृशं मूल्यममात्यैः सह चिन्तय / / 9 प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् // 20 नहुष उवाच / भीष्म उवाच / नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् / कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित / उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् // 21 यदेतदपि नौपम्यमतो भूयः प्रदीयताम् // 10 अनया महाराज द्विजा वर्णमहत्तमाः / च्यवन उवाच / गावश्च पृथिवीपाल गौमूल्यं परिकल्प्यताम् // 22 राजन्नार्हाम्यहं कोटि भूयो वापि महाद्युते। / नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप।। सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय // 11 / हर्षेण महता युक्तः सहामात्यपुरोहितः // 23 -2582 -