________________ 14. 20. 27 ] महाभारते [14. 22.1 पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा // 27 / तन्मनो जङ्गमं नाम तस्मादसि गरीयसी // 12 इति श्रीमहाभारते भाश्वमेधिकपणि यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने / विंशोऽध्यायः // 20 // तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति // 13 प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति / ब्राह्मण उवाच। प्रेर्यमाणा महाभागे विना प्राणमपानती। अत्राप्युदाहरन्तीममितिहासं पुरातनम् / प्रजापतिमुपाधावत्प्रसीद भगवन्निति // 14 निबोध दशहोतृणां विधानमिह यादृशम् // 1 ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः / सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते / तस्मादुच्छासमासाद्य न वाग्वदति कर्हि चित् // रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् // 2 घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते / शरीरभृगार्हपत्यस्तस्मादन्यः प्रणीयते / तयोरपि च घोषिण्योर्निघोषैव गरीयसी // .16 ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः / / 3 गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी / ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते / सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी // 17 रूपं भवति वै व्यक्तं तदनुद्रवते मनः // 4 दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते / ब्राह्मण्युवाच / एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः // 18 कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् / अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया। . मनसा चिन्तितं वाक्यं यदा समभिपद्यते // 5 किं नु पूर्व ततो देवी व्याजहार सरस्वती // 19 केन विज्ञानयोगेन मतिश्चित्तं समास्थिता। प्राणेन या संभवते शरीरे समुन्नीता नाध्यगच्छत्को बैनां प्रतिषेधति // 6 प्राणादपानं प्रतिपद्यते च / ब्राह्मण उवाच / उदानभूता च विसृज्य देहं तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् / व्यानेन सर्व दिवमावृणोति // 20 तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते / / 7 ततः समाने प्रतितिष्ठतीह प्रश्नं तु वाङ्मनसोमा यस्मात्त्वमनुपृच्छसि / ___ इत्येव पूर्व प्रजजल्प चापि / तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् / / 8 तस्मान्मनः स्थावरत्वाद्विशिष्टं उभे वाड्मनसी गत्वा भूतात्मानमपृच्छताम् / तथा देवी जङ्गमत्वाद्विशिष्टा // 21 भावयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो॥ इति श्रीमहाभारते आश्वमेधिकपर्वणि मन इत्येव भगवांस्तदा प्राह सरस्वतीम् / एकविंशोऽध्यायः // 21 // अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ // 10 स्थावरं जङ्गमं चैव विद्धयुभे मनसी मम / ब्राह्मण उवाच। स्थावरं मत्सकाशे वै जङ्गमं विषये तव / / 11 / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / यस्तु ते विषयं गच्छेन्मत्रो वर्णः स्वरोऽपि वा। | सुभगे सप्तहोतॄणां विधानमिह यादृशम् // 1 -2776 - 22