________________ 13. 14. 97 ] अनुशासनपर्व [13. 14. 123 तावज्जरामरणजन्मशताभिघातै तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् / / 109 १ःखानि देहविहितानि समुद्वहामि // 97 तमास्थितश्च भगवान्देवदेवः सहोमया। दिवसकरशशाङ्कवह्निदीप्तं अशोभत महादेवः पौर्णमास्यामिवोडुराट् // 110 त्रिभुवनसारमपारमाधमेकम् / तस्य तेजोभवो वह्निः समेघः स्तनयिनुमान् / अजरममरमप्रसाद्य रुद्रं सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति // 111 जगति पुमानिह को लभेत शान्तिम् // 98 ईश्वरः सुमहातेजाः संवर्तक इवानलः / शक्र उवाच / युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः // 112 कः पुनस्तव हेतुर्वै ईशे कारणकारणे। तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः / येन देवादृतेऽन्यस्मात्प्रसाद नाभिकासि // 99 पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् // 113 उपमन्युरुवाच / मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश / हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् / / प्रशान्तं च क्षणेनैव देवदेवस्य मायया // 114 न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः // 100 अथापश्यं स्थितं स्थाणु भगवन्तं महेश्वरम् / कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् / / सौरभेयगतं सौम्यं विधूममिव पावकम् / अर्च्यतेऽर्चितपूर्व वा ब्रूहि यद्यस्ति ते श्रुतिः।।१०१ सहितं चारुसङ्गिया पार्वत्या परमेश्वरम् / / 115 यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः / नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् / अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः।। 102 अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् // 116 तस्माद्वरमहं काङ्के निधनं वापि कौशिक / शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् / गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन / / 103 शुक्लध्वजमनाधृष्यं शुल्लयज्ञोपवीतिनम् / / 117 काममेष वरो मेऽस्तु शापो वापि महेश्वरात् / गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः / न चान्यां देवता काङ्ग्रे सर्वकामफलान्यपि // 104 वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः // 118 एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः / बालेन्दुमुकुटं पाण्डं शरच्चन्द्रमिवोदितम् / न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् / त्रिभिर्नेत्रैः कृतोद्दयोतं त्रिभिः सूर्येरिवोदितैः / / अथापश्यं क्षणेनैव तमेवैरावतं पुनः // 105 अशोभत च देवस्य माला गात्रे सितप्रभे / हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् / जातरूपमयैः पद्मग्रंथिता रत्नभूषिता / / 120 वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् // 106 मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च / कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् / मया दृष्टानि गोविन्द भवस्यामिततेजसः // 121 जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् / / 107 इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः / रक्ताक्षं सुमहानासं सुकणं सुकटीतटम् / पिनाकमिति विख्यातं स च वै पन्नगो महान् // सुपाश्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् // 108 सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः / ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् / ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः // 123 -- 2519 -