________________ 14. 10. 22 ] आश्वमेधिकपर्व [ 14. 10. 36 बृहस्पतेरवरो जन्मना यः / / 22 नीलं चोक्षाणं मेध्यमभ्यालभन्तां इन्द्र उवाच / चलच्छिन्नं मत्प्रदिष्टं द्विजेन्द्राः // 29 जानामि ते गुरुमेनं तपोधनं ततो यज्ञो ववृधे तस्य राज्ञो बृहस्पतेरनुजं तिग्मतेजसम् / यत्र देवाः स्वयमन्नानि जहुः / यस्याह्वानादागतोऽहं नरेन्द्र यस्मिशक्रो ब्राह्मणैः पूज्यमानः प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः / / 23 सदस्योऽभूद्धरिमान्देवराजः // 30 संवर्त उवाच / ततः संवर्तश्चित्यगतो महात्मा यदि प्रीतस्त्वमसि वै देवराज - यथा वह्निः प्रज्वलितो द्वितीयः / तस्मात्स्वयं शाधि यज्ञे विधानम् / हवींष्युच्चैराह्वयन्देवसंघास्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जुहावाग्नौ मत्रवत्सुप्रतीतः // 31 जानात्वयं सर्वलोकश्च देव // 24 ततः पीत्वा बलभित्सोममत्र्यं व्यास उवाच / ये चाप्यन्ये सोमपा वै दिवौकसः / एवमुक्तस्त्वाङ्गिरसेन शक्रः सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन समादिदेश स्वयमेव देवान् / यथाजोषं तर्पिताः प्रीतिमन्तः // 32 सभाः क्रियन्तामावसथाश्च मुख्याः ततो राजा जातरूपस्य राशीसहस्रशश्चित्रभौमाः समृद्धाः / / 25 न्पदे पदे कारयामास हृष्टः / क्लप्तस्थूणाः कुरुतारोहणानि द्विजातिभ्यो विसृजन्भूरि वित्तं गन्धर्वाणामप्सरसां च शीघ्रम् / रराज वित्तेश इवारिहन्ता // 33 येषु नृत्येरन्नप्सरसः सहस्रशः ततो वित्तं विविधं संनिधाय * स्वर्णोद्देशः क्रियतां यज्ञबाटः // 26 यथोत्साहं कारयित्वा च कोशम् / इत्युक्तास्ते चक्रुराशु प्रतीता अनुज्ञातो गुरुणा संनिवृत्य दिवौकसः शक्रवाक्यान्नरेन्द्र। ततो वाक्यं प्राह राजानमिन्द्रः ___ शशास गामखिलां सागरान्ताम् // 34 .. प्रीतो राजन्पूजयानो मरुत्तम् // 27 एवंगुणः संबभूवेह राजा एष त्वयाहमिह राजन्समेत्य यस्य क्रतो तत्सुवर्णं प्रभूतम्। ___ ये चाप्यन्ये तव पूर्व नरेन्द्राः / तत्त्वं समादाय नरेन्द्र वित्तं सर्वाश्चान्या देवताः प्रीयमाणा यजस्व देवांस्तर्पयानो विधानैः // 35 ____ हविस्तुभ्यं प्रतिगृहन्तु राजन् // 28 वैशंपायन उवाच / आग्नेयं वै लोहितमालभन्तां ततो राजा पाण्डवो हृष्टरूपः - वैश्वदेवं बहुरूपं विराजन् / श्रुत्वा वाक्यं सत्यवत्याः सुतस्य / -2763 -