________________ 13. 110. 14 ] महाभारते [13. 110. 48 अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् / दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् / मयूरहंससंयुक्तं विमानं लभते नरः // 14 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् // 29 सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह / सरस्वती गोपयानो ब्रह्मचर्य समाचरन् / निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः // 15 सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् / / 30 दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् / पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति / / सदा द्वादशमासान्वै जुह्वानो जातवेदसम् // 16 तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते // 31 वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् / फलं बहुसुवर्णस्य यज्ञस्य लभते नरः। इन्द्रकन्यामिरूढं च विमानं लभते नरः // 17 संख्यामतिगुणां चापि तेषु लोकेषु मोदते // 32 सागरस्य च पर्यन्ते वासवं लोकमावसेत् / यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः / देवराजस्य च क्रीडां नित्यकालमवेक्षते // 18 देवकार्यपरो नित्यं जुह्वानो जातवेदसम् // 33 दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् / पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् / सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् // 19 पद्मवर्णनिभं चैव विमानमधिरोहति // 34 अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः / कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः / अनसूयुरपापस्थो द्वादशाहफलं लभेत् / / 20 वयोरूपविलासिन्यो लभते नात्र संशयः // 35 जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् / / यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि / सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् / / 21 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् // 3 आवर्तनानि चत्वारि तथा पद्मानि द्वादश / अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः / शराग्निपरिमाणं च तत्रासौ वसते सुखम् / / 22 पुण्डरीकप्रकाशं च विमानं लभते नरः // 37 दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् / दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च / सदा द्वादशमासान्वै जुह्वानो जातवेदसम् / / 23 नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् / / 3 सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः / अष्टादशसहस्राणि वर्षाणां कल्पमेव च / गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् / / 24 कोटीशतसहस्रं च तेषु लोकेषु मोदते / / 39 अग्निज्वालासमाभासं हंसबहिणसेवितम् / यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते / शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् / / 25 सदा द्वादशमासान्वै जुह्वानो जातवेदसम् // 40 तथैवाप्सरसामने प्रसुप्तः प्रतिबुध्यते / ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे / नपुराणां निनादेन मेखलानां च निस्वनैः / / 26 अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् // 41 कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च। रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् / पद्मान्यष्टादश तथा पताके द्वे तथैव च // 27 नीलोत्पलनिभैर्वणे रक्तोत्पलनिभैस्तथा / / 42 अयुतानि च पश्चाशदृक्षचर्मशतस्य च। विमानं मण्डलावर्तमावर्तगहनावृतम् / लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते // 28 सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् // 43 -2680 -