________________ 13. 40. 44] महाभारते [13. 41. 12 वायुरूपेण वा शक्रो गुरुपत्नी प्रधर्षयेत् / यं कालं नागतो राजन्गुरुस्तस्य महात्मनः / तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै // 44 / क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत // 5 // अथ वा पौरुषेणेयमशक्या रक्षितुं मया।। इति श्रीमहाभारते अनुशासनपर्वणि बहुरूपो हि भगवान् यते हरिवाहनः / / 45 चत्वारिंशोऽध्यायः // 40 // सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् / 41 गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् // 46 भीष्म उवाच / याच्छिष्टामिमां पत्नी रुचिं पश्येत मे गुरुः / / ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः / शप्स्यत्यसंशयं कोपादिव्यज्ञानो महातपाः // 47 इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् // 1 न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः / रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप / मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् // दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् // 2 अवश्यकरणीयं हि गुरोरिह हि शासनम् / स ददर्श तमासीनं विपुलस्य कलेवरम् / यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया // 49 निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा // 3 योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् / रुचिं च रुचिरापाङ्गी पीनश्रोणिपयोधराम् / निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम // 50 पद्मपत्रविशालाक्षी संपूर्णेन्दुनिभाननाम् // 4 यथा हि शून्यां पथिकः सभामध्यावसेत्पथि / सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह / तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् // 51 रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती // 5 असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः / उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा। एवमेव शरीरेऽस्या निवत्स्यामि समाहितः // 52 निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् // 6 इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः। तामावभाषे देवेन्द्रः साना परमवल्गुना। तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च // 53 / त्वदर्थमागतं विद्धिं देवेन्द्रं मां शुचिस्मिते // . इति निश्चित्य मनसा रक्षां प्रति स भार्गवः / क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै / आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव // 54 तत्पर्याप्नुहि मां सुधु पुरा कालोऽतिवर्तते // 8 गुरुपत्नीमुपासीनो विपुलः स महातपाः। तमेक्वादिनं शक्रं शुश्राव विपुलो मुनिः। . उपासीनामनिन्द्याङ्गी कथाभिः समलोभयत् / / 55 गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् // 9 नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः / न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता। विवेश विपुलः कायमाकाशं पवनो यथा // 56 वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा // 10 लक्षणं लक्षणेनैव वदनं वदनेन च / आकारं गुरुपल्यास्तु विज्ञाय स भृगूद्वहः / अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः / / 57 निजग्राह महातेजा योगेन बलवत्प्रभो। ततो विष्टभ्य विपुलो गुरुपन्याः कलेवरम् / / बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः॥११ उवास रक्षणे युक्तो न च सा तमबुध्यत / / 58 / तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः / - 2568 -