________________ 13. 70. 14] अनुशासनपर्व [13. 70. 32 सहस्रशो योजनहैमभौमाम् // 14 तरुणादित्यवर्णानि स्थावराणि चराणि च // 23 दृष्ट्वैव मामभिमुखमापतन्तं भक्ष्यभोज्यमयाशैलान्वासांसि शयनानि च / गृहं निवेद्यासनमादिदेश / सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् // 24 वैवस्वतोऽादिभिरर्हणैश्च नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः / भवत्कृते पूजयामास मां सः / / 15 घोषवन्ति च यानानि युक्तान्येव सहस्रशः // 25 ततस्त्वहं तं शनकैरवोचं क्षीरस्रवा वै सरितो गिरीश्च ___ वृतं सदस्यैरभिपूज्यमानम् / ___ सर्पिस्तथा विमलं चापि तोयम् / प्राप्तोऽस्मि ते विषयं धर्मराज वैवस्वतस्यानुमतांश्च देशालोकानहे यान्स्म तान्मे विधत्स्व // 16 ___ नदृष्टपूर्वान्सुबहूनपश्यम् // 26 यमोऽब्रवीन्मां न मृतोऽसि सौम्य सर्वं दृष्ट्वा तदहं धर्मराजयमं पश्येत्याह तु त्वां तपस्वी / __मवोचं वै प्रभविष्णु पुराणम् / पिता प्रदीप्ताग्निसमानतेजा क्षीरस्यैताः सर्पिषश्चैव नद्यः न तच्छक्यमनृतं विप्र कर्तुम् // 17 शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः॥२७ दृष्टस्तेऽहं प्रतिगच्छस्व तात यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता शोचत्यसौ तव देहस्य कर्ता। ये दातारः साधवो गोरसानाम / ददामि किं चापि मनःप्रणीतं अन्ये लोकाः शाश्वता वीतशोकाः प्रियातिथे तव कामान्वृणीष्व // 18 __ समाकीर्णा गोप्रदाने रतानाम् // 28 तेनैवमुक्तस्तमहं प्रत्यवोचं न त्वेवासां दानमात्र प्रशस्तं प्राप्तोऽस्मि ते विषयं दुर्निवय॑म् / पात्रं कालो गोविशेषो विधिश्च / इच्छाम्यहं पुण्यकृतां समृद्धा ज्ञात्वा देया विप्र गवान्तरं हि ल्लोकान्द्रष्टं यदि तेऽहं वराहः // 19 दुःखं ज्ञातुं पावकादित्यभूतम् // 29 यानं समारोप्य तु मां स देवो स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वाहैर्युक्तं सुप्रभं भानुमन्तम् / वैतानस्थो ब्राह्मणः पात्रमासाम् / संदर्शयामास तदा स्म लोका कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च . सर्वास्तदा पुण्यकृता द्विजेन्द्र // 20 __द्वारैरेतैर्गोविशेषाः प्रशस्ताः // 30 अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् / तिस्रो रात्रीरद्भिपोष्य भूमौ नानासंस्थानरूपाणि सर्वरत्नमयानि च // 21 __ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः। चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च / वत्सैः प्रीताः सुप्रजाः सोपचाराअनेकशतभौमानि सान्त लवनानि च // 22 ____स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यं // 31 वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च / दत्त्वा धेनुं सुव्रतां कांस्यदोहां =2611 -