________________ 13. 90. 19 ] अनुशासनपर्व [13. 90. 42 पाङ्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पतिपावनाः // स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् // 33 त्रिणाचिकेत: पञ्चाग्निनिसुपर्णः षडङ्गवित् / यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च / ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः // 20 न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति // 34 मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः / ___ यश्च श्राद्ध कुरुते संगतानि ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा। ___ न देवयानेन पथा स याति / वेदविद्याव्रतस्नातो विप्रः पति पुनात्युत // 21 स वै मुक्तः पिप्पलं बन्धनाद्वा अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः। . स्वर्गाल्लोकाच्यवते श्राद्धमित्रः // 35 सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः // 22 तस्मान्मित्रं श्राद्धकृन्नाद्रियेत ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः / दद्यान्मित्रेभ्यः संग्रहार्थं धनानि / मखेषु च समत्रेषु भवन्त्यवभृथाप्लुताः // 23 यं मन्यते नैव शत्रु न मित्रं अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः / __तं मध्यस्थं भोजयेद्धव्यकव्ये // 36 सर्वभूतहिता ये च श्राद्धेष्वेतान्निमत्रयेत् / यथोषरे बीजमुप्तं न रोहेएतेषु दत्तमक्षय्यमेते वै पतिपावनाः // 24 न्न चास्योप्ता प्राप्नुयाद्वीजभागम् / इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः / एवं श्राद्धं भुक्तमनर्हमाणेयतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः // 25 न चेह नामुत्र फलं ददाति // 37 ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् / ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति / ये च भाष्यविदः केचिद्ये च व्याकरणे रताः // तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते // 38 अधीयते पुराणं ये धर्मशास्त्राण्यथापि च / संभोजनी नाम पिशाचदक्षिणा अधीत्य च यथान्यायं विधिवत्तस्य कारिणः / / 27 सा नैव देवान्न पितृनुपैति / उपपन्नों गुरुकुले सत्यवादी सहस्रदः / इहैव सा भ्राम्यति क्षीणपुण्या अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च / / 28 शालान्तरे गौरिव नष्टवत्सा // 39 यावदेते प्रपश्यन्ति पङ्क्तयास्तावत्पुनन्त्युत / यथाग्नौ शान्ते घृतमाजुहोति ततो हि पावनात्पतयाः पतिपावन उच्यते // 29 तन्नैव देवान्न पितृनुपैति / क्रोशादर्धतृतीयात्तु पावयेदेक एव हि / तथा दत्तं नर्तने गायने च ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः / / 30 ___यां चानृचे दक्षिणामावृणोति // 40 अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् / उभौ हिनस्ति न भुनक्ति चैषा वत्विग्भिरननुज्ञातः पतया हरति दुष्कृतम् / / 31 / या चानृचे दक्षिणा दीयते वै / अथ चेद्वेदवित्सर्वैः पतिदोषैविवर्जितः / आघातनी गर्हितैषा पतन्ती न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः // 32 तेषां प्रेतान्पातयेद्देवयानात् // 41 तस्मात्सर्वप्रयत्नेन परीक्ष्यामत्रयेहिजान् / | ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर / -2641 -