Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600115/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ___ श्रेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धारे ग्रन्थाङ्कः ११४ ॥ श्री भगवती सूत्र-अवचूरिः प्रकाशक:सुरतवास्तव्य-श्रेष्ठि-देवचन्द्रलालभाई जैनपुस्तकोद्धारकोशस्य कार्यवाहकःचोकसी मोतीचन्द मगनभाई। Th वीराब्द-२५०० प्रथमं संस्करणम् ) विक्रमान्दः २०३० शाकाब्दः १८९६ निष्क्रयः-रूप्यषष्ठकम् । निस्ताब्दः १९७४ । प्रतयः ५०० For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र अवचूरिः इदं पुस्तकं सूर्यपुरे श्रेष्ठि-देवचन्द्रलालभाई जैन-पुस्तकोद्धारसंस्थामा कार्यवाहकेन ___ मोतीचन्द मगनभाई चोकसी इत्यनेन जैनेन्द्र मुद्रणालये ललितपुरे पं० परमेष्ठिदास जैन न्यायतीर्थद्वारा मुद्रापितम् । अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः सन्ति । The Board of Trustees : Shri Nemchand Gulabchand Devchand Javeri Talakchend Moticband . Ratanchand Sakerchand . Amichand Zaverchand . Kesbrichand Hirrcband Motichand Maganbhai Choksi Hon. Managing Trustee. संस्थान ट्रस्टीमंडल:श्री नेमचंद गुलाबचंद देवचन्द झवेरो , तलकचंद मोतीचंद , रतनचंद साकेरचंद ,, अमीचंद झवेरचंद , केशरीचंद हीराचंद , मोतीचंद मगनभाई मेनेजिंग ट्रस्टी .चोकसी For Private Personal use only Page #3 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustakoddhar Fund, Series No. 114 Shree Bhagavatee-Sutra-Avachuri - Publisher - Motichand Maganbhai Choksi Managing Trustee ForSHETH DEVCHAND LALBHAI JAIN PUSTAKODDAR FUND SURAT ) ( Vikram Samvat 2030 V A First Edition Copies 500 Price Rs. 6-00 Christation Bra 1974 For Private & Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ Saidi प्रकाशकीय अमारी आ संस्था आजसुधिमां अनेक प्रकाशनो करी चुकी छे, अने अत्यारे पण अमारां प्रकाशनो चालुज छे, वर्तमानमा अमोए आगम पंचांगीना अप्रगट ग्रन्थ- प्रकाशननो आरंभ कर्यो छे. तेमां अनेक प्रकाशनों कयां छे. ते रोते आ श्री भगवती सूत्र अवचूरि नुं प्रकाशन अमे करीए छीए. तेने अमारी आ संस्था श्रेष्ठि देवचंद्र लालभाई जैन पुस्तकोद्धार ना ग्रन्थांक ११४ मां तरीके बहार पाडे छे. अमो संपादक श्री नो, प्रेसनों तेमज जेने जेने आ ग्रन्थमां सहकार आप्यो छे ते बधानो आभार मानीए छ. अमारा आ ग्रन्थनो उपयोग करशे एज अभिलाषा. क्षतिनुं प्रमार्जन करशे ए पण एक अंतर इच्छा. बोर सं० २५०० वि० सं० २०३० आ०सु० प मेनेजिंग ट्रस्टी चोकसी मोतीचंद मगनभाई Page #5 -------------------------------------------------------------------------- ________________ પ્રાત: સ્મરણિય પરમપૂજ્ય આચાર્ય મહારાજ શ્રી વિજયભકિનસૂરીશ્વરજી મહારાજ પરમ પૂજય આચાર્ય શ્રી વિજયભકિતસૂરીશ્વરજીના શિષ્ય પન્યાસશ્રી કનકવિજયજી ગણીવર્યા જન્મ સંવત : તક્ષા સંવત : જન્મ : સંવત ૧૯૫૧ ચૈત્ર શુકલ પક્ષમાં ગામ સાલડી. ૧૩• આ શુદિ ૮ : સમી, ૧૯૫૦ મહા વદ ૧: સમી. દીક્ષા : સંવત ૧૯૮૮ ના મહા સુદિ ૬ ગામ ચાલઠી. પન્યાસપદ : સંવત ૧૭૫ અશોર્ડ શુદિ ૫: કરંજ, આચાર્યપદ : સંવત ૧૯૮૨ પિશાખ શુદ્ધિ : પાલીતાણા, પન્યાસપદ : સંવત ૨૦૧૦ મામયર શુદિ ૫ અમદાવાદ, સ્વર્ગવાસઃ સવવ ૨૦૧૫ પૈસ શુદિ 5: શ્રી શંખેશ્વરછ તીથr Private Personal 4 નામ : પવત ૨૨૩ માસે શુદિ છે માટુંગા-મુંબઈ. lain Education Inter Page #6 -------------------------------------------------------------------------- ________________ સાધના અને સિધિનું સૌદર્ય ધાર શ્રી તાલધ્વજગિરી તીર્થ તે ળા જ Jain Ede l emational For Private Personel Use Only ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ ॥ श्री शश्वरपाश्वनाथाय नमोनमः ॥ ॥ऐं नमः ॥ श्री भगवती-सूत्रावचरिः अवचूरि:-अथ समस्तप्रत्यवभासनसमर्थाऽचिन्त्यविभूतिकेवलालोकितलोकालोकेन परमगुरुणा भवगता श्रीवर्धमानस्वामिना प्रणीतस्य प्रकर्षपर्यन्तवृत्ताऽपवर्गपुरुषार्थाऽ[व्य]भिचरितसाध्यसाधनप्रविभागसम्बोधनसमर्थस्य, अध्येतणामनेकसामर्थ्यसम्पादनसमर्थस्य भगवतो द्वादशाङ्गस्य श्रुतज्ञानशास्त्रप्रवृत्तिकथनमुपोद्धातो भगवता भद्रबाहुस्वामिना नामायिकनियुक्तौ दर्शितः । पञ्चमस्य त्वङ्गस्य एवमनुश्रूयते-भगवता सुधर्मस्वामिना पञ्चमेन गणधरे स्वशिष्यस्य भगवतो जम्बूम्वामिन इदं पृच्छतः यदि भगवन् ! व्याख्याप्रज्ञप्तेरङ्गस्यायमर्थो भगवता प्रज्ञापितः अथ षष्ठस्याङ्गस्य कोऽर्थः प्रज्ञापितः ? इति । तत्रेदमवगम्यते,-अवश्यं गुरुणा-आचार्येण तस्याङ्गस्य प्रवृत्तिसम्बन्ध आख्यातः । स तु भगवटा एवमाज्यातः-ते णं काले णं ते णं समए णं, इत्यादि । अथेदानीमनेन सम्बन्धन प्राप्तस्य पञ्चमाङ्गसम्बन्धग्रन्थस्य शब्दार्थव्याख्यानं क्रियते । Jain Education Intema Page #8 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः सूत्रम्-ते णं काले ण ते णं समये णं समणे णं भगर्व महावीरे ण आतिगरे णं तित्थगरे णं सहसंबुद्धे णं पुरु (रि) सुत्तमे णं पुरिससीहे णं पुरिसवरपों (पु) डरिए णं पुरिसवरगंधहत्थी णं (लोगुत्तमे णं) लोगनाहे णं (लोगहिए णं) लोगपदीवे णं लोगपज्जोअगरे णं अभयदए ण चक्खुदए णं मग्गदए णं सरणदए णं (बोहिदए णं) धम्मदए णं धम्म देसए णं धम्मनायगे णं धम्मसारही णं धम्मवरचाउरंतचक्कवट्टी णं अप्पडिहयवरणाणदंसणधरे णं वियट्टछउमे णं जिणे णं जाणए णं तिण्णे णं तारए णं बुद्धेणं बोहए णं मुत्तेणं मोयगे णं सिवमयलमरुअमणंतम-- क्खयमव्वाबाहमप्पणरावत्तय मिद्धिगतिनामधेयं ठाणं संपत्ते (संपाविउकामे) णं । टिप्पणिकम्:-१. भगवतीसूत्रे प्रथमान्ततया मूलं वर्तते, अवर्यामपि प्रथमान्ततया एव 'महावीरे' 'आति गरे' इत्यादि शब्दाः व्याख्याताः, अतः अत्र 'ण' इति सर्वत्र वाक्यालङ्कारे ज्ञेयमिति । २ पा. पुरिसवरपौंडरिए णं । ३ सू ण । ४ सू समा । २. 'संपत्ते' इति औपचारिकः पाठः तदानों मुक्तेरप्राप्तत्वात् , मुद्रितभगवत्यादौ 'संपाविउकामें' इत्येव पाठो दृश्यते इति । ॥२॥ For Private Personal Use Only Jain Education Intern Page #9 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवचूरिः मूल:-ते णं काले णं ते णं समए णं समणस्स भगओ महावीरस्स जेट्टे अन्तेवासीत्यादि । अवचरिः- 'तत्र, "ते णं कालेणं ते णं समए इत्यत्र योऽयं 'ण' मिति शब्दस्स वाक्यालङ्कारार्थः, यथा 'इमा णं भंते रयणप्पभा पुढवी'त्यत्र । 'ते' इत्यत्र य एकारः स न किञ्चिल्लक्षणमाश्रित्य कृतः किन्तु प्राकृतशैन्या अलाक्षणिक एव यथा 'करेमि भंते' इति (त्यत्र) एकारनिर्देशस्ततोऽयं वाक्यार्थो जात:-बस्मिन् काले तस्मिन् समये, इति । अवचूरिः-अथ सप्तमी कस्मिन्नर्थे ? उच्यते,-विषयसप्तमी-यथा आकाशे शकुनिरिति ? तस्मिन् काले विषयभूते यत्र तन्नगरमासीत् । ३. सम्पूर्णपाठस्त्वेवम्:--इंद्रभूती नामं अणगारे गोयमसगोत्तेणं सन्तुम्सेहे समचउरंससंठाणसंठिए वजरिसहनारायसंघयणे कणगपुलंगनिघसपम्हगोरे उग्गतवे तत्ततवे महातवे दित्ततवे ओराले घोरे घोरगुणे घोरगुणे घोरतवासी घोरबं-. भचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुष्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावोरस्स अदूरसामंते उड्ढेजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भोवमाणे विहरइ (सू० ७)-मुद्रितभगवत्याम् । ४- आदिना एतावान् पाठो ग्राह्य:--"रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपच्छिमे दिसिभाए गुणसिलए नाम चेइए होत्था, सेणिए राया, चेल्लणा देवी (सू० ४) मू० भगवत्याम् । ॥३॥ Jain Education Intemala For Private & Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥४॥ Jain Education Internationa अथ कालसमययोः कः प्रतिविशेषः ? 'काल' इति कालसामान्यं गृह्यते, 'समय' इति कालविशेषः, सामान्यकालस्तु अवसर्पिण्याश्चतुर्थो विभागः समयस्तु कालविशेषः, यत्र भगवान् समवसृतो धर्मकथां करोति तस्मिन् नमये राजगृहं नाम नगरं “होत्यत्ति" अभवत् तस्मिन् काले तन्नगरमेवं वर्त्तितवत्' । ननु इदानीमपि वर्त्तते एव, न, यथावर्णकग्रन्थविभूत्या तदैव वर्त्तिवत् गुणशिलकं चैत्यम् - चितिसामान्याचैत्यं - व्यन्तरगृहं न भगवतामर्हतामायतनमिति । राजा च श्रेणिकः, चेल्लना च देवी, तदाऽनेन वणकग्रन्थवर्तितेन रूपेण वर्त्तते । अथ 'होत्था' इति किमतीतकालवाचिना शब्देन निर्देशः क्रियते ? उच्यते यतः यदैतनगरराजादिवस्तु तद् भगवता सुधर्मस्वामिना भगवत्कथनकाले साक्षोद्द्दष्टं जम्बूनामस्वामिना (नः) प्रश्ननिर्वचनकाले तु तदतीतम्, अतीतत्वाच्च अतीतकालवाचिनैव शब्देनाऽऽख्यायते, यथा कृतयुगे एवं जगदवस्था वृत्तवतीति 'ते णं काले ते णं समए णं समणे भगवं महावीरे' श्रमण इति प्रतिपन्न - चरित्रत्वात् श्रमण इत्युच्यते, प्रातिपदिकार्थमात्राचिकयातु प्रथमया प्रधानविभक्त्या निर्दिष्टः, आत्मसत्त्वानुपालनवृत्तः, भगवानिति पूज्यः, वीरो विक्रान्तःपुरुषकारातिशयवृत्तः, कथम् ? परीषहेन्द्रियकषायादिजयात्, वीरत्वेन निरतिशयत्वात् महान्, अतो महांश्रासौ १-२ वृत्तवत् इति स्यात् इडप्राप्तेः । ३. नितरामतिशयो निरतिशयः, सातिशयत्वादिति यावत् । अवचूरिः Page #11 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः वीरस्स(च) महावीरः, यस्माद्गुणात् त्रिदशैः कृतमहावीरसंज्ञः। 'आइगरे' इति-श्रुतधर्मस्याऽऽदिकर्ता-श्रुतज्ञानस्य धर्मस्य स्वाध्यायस्य ग्रन्थात्मकस्वात् तस्य प्रथमप्रणेतवादादिकरः। 'तित्थगरे' इति-तरन्ति तेन संसारसागरमिति ज्ञानदर्शनचारित्रत्रयं तस्य कतत्वात्तीर्थकरः। 'सहसंबुद्धे' इति, आत्मनैव (सह) सम्बुद्धः नत्वन्येनोपदेशकेन (सह) सम्बुद्धः, स्वयम्बुद्धः इत्यर्थः । 'पुरिसुत्तम' इति, शेषपुरुषाणां तेन तेनातिशयेन रूपादिनोद्भूतत्वादुत्तमः । 'पुरिससीहे' इति, पुरुषश्चासौ सिंहश्च पुरुषसिंहः लोके सिंहे शौर्य मतिप्रकृष्टमभ्युपगतम्, अतः शौर्ये स उपमानः कृतः, रूपकेणालङ्कारविशेषेण स उपमेयस्तस्मादुपमानादभिन्नः, तेन पुरुषसिंहः, शौयं तु बाल्ये प्रत्यनीकन देवेन भाप्यमानस्याप्यभीतत्वात् । 'पुरिसवरपुंडरिए गं' इति-वरं च तत्पुण्डरीकं च वरपुण्डरीकम् , वरं-प्रधानं पुण्डरीकं धवलं सहस्रपत्रं, पुरुष एव बरपुण्डरीका, धवलत्वं तु सर्वाशुभमलीमसरहितत्वात् , सर्वैश्च शुभैरनुभावैः शुद्धत्वात् । 'पुरिसवरगंधहत्थीए गं' इति, वरश्चासौ गन्धहस्ती च वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती (पुरुपवरगन्धहस्ती) १. प्रभोरर्थरूपकथनप्रसिद्धा प्रन्यात्मकत्वादित्यत्र कारणे कार्योपचारो ज्ञेयः । २. छा. लोकेन । ३. सिंहस्योपमानत्वे पमितसमासः फर्त्तव्य इति शङ्कायामाह-रूपकेणेति । ४. पा. पुरुषवरपुण्डरीकमिति । Jnin Education a For Private 8 Personal Use Only l Page #12 -------------------------------------------------------------------------- ________________ भी भगवती | अवचूरि antonomoMEROLORDDHRDadbia यथा गन्धहस्तिनो गन्धेनैव सवें गजा नश्यन्ति, एवं भगवतो गन्धेनैव तद्देशे विहरणेन ईति-परचक्र-दुर्मिक्ष-जन (हमर) मरकादीनि सर्वाण्येवाशुभानि नश्यन्तीत्यतः पुरुषवरगंधहस्ती । 'लोकना हे ण :ति-तीर्थकरनामकर्मोद यजनितेन प्रभुत्वेन त्रयाणामपि लोकानां स्वामित्वाल्लोकनाथः । _ 'लोकपई वे णं' इनि-प्रदीपयतीति प्रदीपः, यथा प्रदीपः समस्तगृहवृत्तानां प्रद्योतकरः, तममां विनाशकत्वात् गृहप्रदीपः, एवं भगवान लोकत्रयवृत्तानां भव्यानां मिथ्यादर्शनतमोविनाशकत्वाल्लोकप्रदीपः। 'लोकप जोअगरे थे' इति-समस्तलोकवृत्तानां भावानां केवलज्ञानेन प्रकाशकत्वात् गृहप्रदीप२ एवं (इव) भगवाँल्लोकालोकं प्रद्योतयतीत्यर्थः। 'अभयदए ३ इति-पडविधस्यापि जीवनिकायस्य अभयं ददातीत्यभयदः । 'चक्खदए थे' इति, चक्षुर्ददातीति चक्षुदः चक्षुस्तु श्रुतज्ञानम् , यथा चक्षुषा शुभाशुभानर्थान् विभजते, एवं श्रुतज्ञानेनापि शुभाशुभानर्थान विभजत इति, चक्षुरिब चक्षुः-श्रुतम् । 'मग्गदए ण'३ इति, मार्गददातीति मार्गदः-सम्यग्दर्शनज्ञानचारित्रत्रयात्मकमोक्षमार्गदायकत्वात् मार्गदः। 'सरणदए थे'३ इति-शरणं ददातीति शरणदः-शरणं तु भीतस्य त्रागम् , एवं भगवान् संसारभयत्रस्तानां १. छा. पा. यदेशे। २. पा. छा. 'गृहप्रदीप एवं भगवान्' इत्येतन्नास्ति । ३. "अभयदए, मग्गदए, सरणदए" इत्यत्र अभयदेवसूरिकृतटोकायां न भयं दयते इति अभयदयः, मार्ग दयते इति मार्गदयः, शरणं दयते इति शरणदयः इति व्युत्पत्ति ः कृता। For Private Personel Use Only ॥६॥ Jan Education Intema Page #13 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः सूत्र भव्यानां शरणार्थिनां शरणं-त्राणं ददातीति शरणदः सद्धर्मदेशनेन । 'धम्मदेसरणं ' इति, धर्म देशयति-कथयतीति धर्मदेशकः । 'धम्मसार हीए णं' इति-धर्मस्य सारथिः, धर्मसारथिः, यथा रथस्य सारथी रथं, रथिकं, अश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशात् धर्मसारथिर्भवति । 'धम्मवरचाउरतचक्कवट्टीए णं' इति-धर्मावरचातुरन्तचक्रवर्ती । धर्मस्य चत्वारो अन्ताः-दानमयः शीलमयः, तपोमयः, भावनामय इति, तेभ्यः परस्यान्यस्य धर्मस्याभावात् , अतस्ते अन्ताः। यथा चक्रवर्ती राजातिशयः, एवं धर्मोऽपि धमोपदेष्टणां सर्वराजानामन्यतीर्थकराणां (अतिशयः) तदीयस्य शासनस्याज्ञाया:स्याद्वादस्य केनचिदनिवर्तित्वात, अप्रतिहतमानसः चक्रवर्ती भवति, चक्रं तु चक्रवर्तिनामायुधरत्नम् , एवमन्यधर्मेभ्यो धर्मरत्नं सर्वप्राण्यहिंसात्मकम् , तदेव चक्रम् । यथा चक्रवत्ती चक्रेण सर्वशत्रु छिनत्ति, एवं भगवानपि तेन धर्मचक्रेण सर्व कर्मरिपुं छिनत्ति इति धर्मवरचातुरन्तचक्रवर्ती । 'अप्पडिहय' इत्यादि-ज्ञानं दर्शनं च ज्ञानदर्शने, वरे च ते ज्ञानदर्शने वरज्ञानदर्शने, वरत्वं तु अप्रतिहतत्वात् , १. पा. छा. त्रय समुद्राः चतुर्थश्च हिमवान् एते चत्वारः पृथ्व्यन्ताः एतेषु (स्वामितया) भवतीति चातुरन्तः कोऽसौ ? चक्रवर्ती विशेष्यते, स च राजातिशयः परश्वासौ चातुरन्तचक्रवत्ता च यथा पृथयां वरचातुरन्तचक्रवत्तों । ॥७॥ For Private & Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ ८ ॥ dain Education Internation अप्रतिहते वरे ज्ञानदर्शने धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, यथा चक्रं धारयतीति चक्रधरः । बिट्टछउमे गं' इति, छद्म- आवरणम्, तद्विगतं विनष्टं यस्यासौ विगतछया । 'जिणे' (इति) जितवान् कषाय परीपहादीनिति जिनः । नैरुक्तेन विधानेन 'नाणा' इति जानातीति ज्ञायकः । ('तिष्णे णं तारए णं' इति, तीर्णः तारक:- स्वयं संसाराचीर्णत्वात्तीर्णः अन्येषां तारकत्वात्तारकः । ) 'बुद्धेणं बोहए णं' इति, बुधः - जीवादितत्त्वं बुध्यते इति बोधात्मकत्वाद्बुधः, बोहए- परानपि बोधात्मकान् करोतीति बोधकः । 'मुत्ते णं मोयए णं' इति, बाह्याभ्यन्तरेण ग्रन्थेन बन्धनेन मुक्तत्वात् मुक्तः, मोयए - परानपि मोचयतीति मोचकः । 'सिवमयले 'त्यादि, सर्वबाधारहितस्वात् सिवम्, न चलति तस्मादित्यचलम्, स्वाभाविक-प्रायोगिकचलन हेत्वमावात् । नास्मिन् रुग् विद्यते अरुजम् । शरीरमनसोरभावात् भवाग्रे प्राप्तस्य यद् रूपं तन्न क्षीयते इत्यत्क्षयम् । न कस्यचिद्वाधां करोतीत्यव्यावाधम् । संसारगतिचतुष्टयव्यतिरिक्ता पश्चमी गतिः सिद्धिगतिरिति नामैव-नामधेयं तत्स्थानं सम्प्राप्तुकामः । अथैतानि विशेषणानि जीवस्य कथमचेतने निर्दिश्यन्ते १ उच्यते (ते) - 'तास्स्थ्यासद्वयपदेशः तस्मिन् स्थाने अब बूरिः Page #15 -------------------------------------------------------------------------- ________________ श्री भगवतो सूत्र ! Jain Education Interna स्थितानां जीवानामेतानि रूपाणि भवन्ति, अत्र ( अस्मिन् ) स्थाने तान्युपचर्यन्ते, उपचारबीजं तात्स्थ्यम्, यथा'मश्वाः क्रोशन्ति' पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीत्युच्यते स भगवान् एवंगुणविशिष्टः राजगृहं समवसृतः, *परिषन्निर्गता, धर्मः आख्यातः परिषद्यत आगता तत एव प्रतिगता । 'ते णं काले णं ते णं समए णं' भ्रमणस्य भगवतो महावीरस्स ज्येष्ठः प्रथमः अन्तेवासी - शिष्यः इन्द्रभूतिरिति मातापितृकृतनामधेयः । नास्य अगारं विद्यते इति अनगारः । अगारं गृहमित्येकोऽर्थः, गौतम गोत्रः । 'सत्तुस्सेहे' [त्ति ] सप्तहस्तोच्छ्रायः । समचतुरं ससंठाणमित्यादि गतार्थम् । 'कणगपुलग' इत्यादि - अतितेजस्विना वर्णेन युक्त इति, तदुपमानेन प्रतिपद्यते, कनकस्य पुलकः कनकपुलकः, पुलकस्तु सारप्रतिपादनो वर्णातिशयः, स च लोहेऽप्यस्ति यत एव ब्रुवन्ति - रमणीयोऽस्य खगस्य पुलक उत्थितः', कनकपुलको यो निकषः न लोहपुलकः । निकषस्तु-रेखा, तस्याः पदम बहलत्वम्, कनकपुलकपदमेव गौरः । अपर आह—- कणय (ग) पुलय (ग) शब्द: श्रेष्ठवाची यातस्य ( 2 ) यो बिन्दुः कनकस्य तस्य निकपो यस्तत् सवर्ण इति । पम्हगोरे (ति) पद्ममेव गौरं केशरेण साधम्यं पद्मं गौर इति । * परिमा निम्गया, धम्मो कहिओ, परिक्षा पहिगया, (०६) । अवचूरि: ॥ ९ ॥ Page #16 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवचूरिः जग्गतवे (त्ति)-उग्रमप्रधृष्यं तपो यस्य स उग्रतपाः । यदन्येन प्राकृतसा न शक्यते चिन्तयितुमपि, तद्विधेन तपसा युत्तत्वाच, (तत्ततवेत्ति) तप्तं तपो येनासो तप्ततपाः । एवं तेन तत् तपस्तप्तं येन कर्माणि सन्ताप्यन्ते, तेन तपसा स्वात्माऽपि तपोरूपः,-स तापित इति । दित्तनवे (ति)'-दीप्तं तो यस्य स दीप्ततपाः। दीप्तं तु हुताशन इच कलिततेजः, कर्मेन्धनदाहकत्वात् , उरालो-भीमः-भयानकः, कथम् उग्राद् (उग्रं) विशेषेण विशिष्टं तपः कुर्वन् पाश्च स्थानामल्पसच्चानां भयानको भवति, अपरस्स्वाह-उराले-उदार:-प्रधानः । घोरे (त्ति -घोर इति निघृणः । परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये निघृणः. अन्ये स्वात्मनि निरपेक्षत्वाद् , घोरमाहुः। घोरगुणे (त्ति)-गुणा-मूलगुणाः, दुरनुचरत्वात् घोराः, तैर्युक्तो घोरगुणः । घोरतबस्सी (त्ति-घोरस्तपोभिस्तपस्वी-घोरतपस्वी। घोरवंभचेरवासी (त्ति)-धोरं च तद्ब्रह्मचर्य च अल्पसत्त्वैर्दुकस्य र यदनुचर्यते, तस्मिन घोरे ब्रह्मचर्ये यसितुं ३ २. गद्रितभगवत्या तप्ततपोः दीप्ततपः पदयोः वैपरीत्यं दृश्यते अत्रावचूर्या महातपः पदस्य प्रतीकव्याख्ये न श्येते । २. दुःखमिति क्रियाविशेषणम् । ३. उषितुमिति स्यात् । OrtoordsToooooooooooto ॥१०॥ For Private Personal use only in Education Intem Page #17 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र शीलं यस्य स घोरब्रह्मचर्यवासी । १ उच्छूदशरीर इत्यादि-उत्सृष्टम् - उज्झितम्, उज्झितमिवोज्झितं शरीरम् संस्कारं प्रति निस्पृहत्वात्, उज्झितं । तपोविभूति-जनितं यत्तस्य तेजस्वित्वं भास्करविम्बमिव दुर्निरीक्ष्यम्, तस्वेन विपुलमपि सत् संक्षिप्तम्, येन दृश्योंभूतः, अतः उज्झितशरीरश्चासौ संक्षिप्तविपुलतेजोलेश्यश्च स एवंगुणविशिष्टो भगवान्, भगवतः अदूरसामन्ते चतुदेश पूर्ववित्, चतुर्ज्ञानी, सर्वाक्षरसन्निपाती - द्विचत्वारिंशदक्षराणां सन्निपातानां २ मेदा - एक द्वि-त्रयादयः तद्विज्ञानयुक्तोविनयराशिरिव साक्षाच्छिष्याचारत्वाच्च नातिदूरे नातिसन्निकृष्टे देशे स्थितः, कथम् ? उद्धर्द्धजाणू इत्यादि-शुद्धपृथ्व्यासनवर्जनात् औपग्रहिकनिपद्याभावाच्च उत्कटुकासनः ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः । अधांसिरे (ति)- अधोमुखः, नोर्ध्वं तिर्यग् अधो विक्षिप्तदृष्टिः । किन्तु नियतभूभागनियतदृष्टिः । झाणकोडोवगते (ति) - यथा कोष्टके धान्यं प्रक्षिप्तं न विप्रसृतं भवति, एवं स भगवान् ध्यायन् आसनप्रत्याहरणधारणाद्यनुक्रमेण इन्द्रियमनांसि विषयेभ्यः प्रत्याहृत्य, एकाग्रतया चिन्तानिरोधं कृत्वा आज्ञा-पाय- विपाक-संस्थान १. उच्छूढसरीरसंखित्तविरळतेयले से इति समस्तं पाठं गृहीत्वा अवचूरिकारः व्याख्याति । २. संयोगानामित्यर्थः । अवचूरिः ॥ ११॥ Page #18 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ||१२|| Jain Education Internatio विचयाख्ये ध्येये स्मृतिसमन्वाहारं कुर्वन्, ध्यानकोष्ठमुपगतः । ध्यानमेव कोष्ठो ध्यानकोष्ठ, तमुपगतस्तस्मि अनुप्रविष्टः । 'संनमे णं' इत्यादि-संयमेन संवरेण तपसा च ध्यानेन आत्मानं मावयित्वा सन् विहरति - तिष्ठतीत्यर्थः । सते णं स इत्यादि-तत इति आनन्तर्यार्थे तस्माद् ध्यानादनन्तरम्, णमिति वाक्यालङ्कारार्थः । स इति पूर्व प्रस्तुतप्रत्यवमर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थम् गौतम इति । स गौतमः कथं वर्त्तते इत्याकांक्षानिवारणार्थमाह जायसढे इत्यादि - जाता - प्रवृत्ता, श्रद्धा-इच्छा अस्येति जात श्रद्धः । क्व १ वच्यमाणानां पदार्थानां तत्वपरिज्ञाने, तथा जातः संशयोऽस्येति जातसंशयः । संशयस्त्वनिर्द्धारितमर्थज्ञानमुभय वस्त्वंशात्र लेहितया प्रवृत्तम्, स तु एवं तस्य भगवतो जातः, यतो भगवता हि बाग्योगेनार्थ निर्दिशता चलन् चलित इत्याद्यर्थो निर्दिष्टः, स च य एव चलन् स एव चलित इति निर्दिष्टः एकार्थविषयावेतौ निर्देशौ चलन्निति च वर्त्तमानकालनिर्देशः, चलित इति तु अतीतकालनिर्देशः, तत्र संशयः कथं स (य) एवार्थो वर्त्तमानः स एवार्थोऽतीतो भवति, विरुद्धत्वादनयो: कालयोः तथा जातकुतूहल: जातं कुतूहलं यस्य स जातकुतूहल: - जातौत्सुक्य इत्यर्थः । कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा उत्तमश्रद्ध इति प्राग्भूता श्रद्धा भूतेति उत्पषभद्धः । अथ उत्पन्नश्रद्धत्वस्य इतिश्रद्धत्वस्य च कोऽर्थमेदः न कश्चित् । अथ किमर्थं प्रयुज्यते - हेतुत्वप्रदर्शनार्थम् हेतुश्च अलङ्कारः यथाह— ODD DDD DD¤¤¤¤¤.. भवचूरिः Page #19 -------------------------------------------------------------------------- ________________ मी भगवती अवचूरिः " प्रदीप्तदीपाभ(म ?)प्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" अत्राप्रवृत्तभास्करत्वं हेतुः, प्रदीप्तदीपत्वादीनाम् , तथा संजातश्रद्धः संशब्दः प्रकर्षादिवचनः, यथा 'सञ्जातकामो चलभिद्विभृत्यां, मानात् प्रजाभिः प्रतिमाननाच' ऐश्वयें जातेच्छ कार्तवीर्ये इति । अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुं जातश्रद्धः। कथं जातश्रद्धो यस्माज्जातसंशयः, इदं वस्त्वेवं स्यादेवं वेति कथं संशयोऽजनि ! यस्मात् प्राक् कुतूहला, कथं नामास्यार्थमेव भोत्स्य इति । एवमुत्पन्नसञ्जातसमुत्पन्नप्रश्नाः, अवग्रहेहापायधारणामेदेन वाच्या इति । ___उढाए उट्टे त्ता]त्ति उत्थानमुत्था ऊचं वर्त्तनम् , तया उत्थया उत्तिष्ठति । उस्थित्वा-उत्थाय क्त्वा-प्रत्ययेन निर्देशः क्त्वाप्रत्ययस्य च समानक कयोः पूर्वकालायां क्रियांयां विधानम् । तत्र प्रथमा क्रिया ऊर्ध्व वर्त्तनम् उत्तरकालानुक्रिया भगवत्समीपमुपगच्छति । जेणेवेत्यादि-प्राकृतप्रयोगात् सप्तम्यर्थे तृतीया । यस्मिन्नेव दिग्भागे भगवान वर्तते तस्मिन्नेवोपागच्छति, उपगम्य, तिखुत्तो चित्रिकृत्वः-त्रीन् वारान , आदक्षिणतः प्रदक्षिणां करोति, दक्षिणहस्तादारभ्य प्रदक्षिणां यावद्दक्षिण एव, वन्दते वाचा स्तौति नमस्यति कायेन प्रणमति । १. प्रवृत्तदीपामिति टीकायां दृश्यते । ॥१३॥ For Private Personal use only Jain Education Internet Page #20 -------------------------------------------------------------------------- ________________ मी नगपती सूत्र ॥१४॥ Jain Education Intern MpDOOD एवमभिवन्द्य प्रणम्य च एवमुक्तवान् इति तत्यदुक्तं पूज्यै: - चलन् चलित इत्यादि । 'णूण' मिति एवमर्थे, तत्र एवं व्याख्यातत्वात् । भंते इति - आमन्त्रणवचनं, हे भदन्त ! आदित आरभ्य यावद्भन्ते इति । अयमुपोद्घातग्रन्थः भगवता सुधर्मस्वामिना पञ्चमाङ्गसम्बन्धार्थमभिहितः । अथेदानीमनेन सम्बन्धेनायातस्य पञ्चमागस्य इन्द्रभूतिस्वामिने पृच्छते भगवदईतोक्तस्यार्थस्य सुधर्म स्वामिना जम्बूनामस्वामिने अनुकथनं कुर्वता याऽर्थव्याख्या प्रज्ञापिता तस्यां तस्य पञ्चमाङ्गस्य आदिसूत्रमिदं - 'चलमाणे चलिते' इत्यादि । अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमस्याङ्गस्य अर्थानुकथनं कुर्वता एवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति । अत्रायमभिप्रायः - इह चत्वारः पुरुषार्था:-धर्मार्थकाममोक्षाः तेपामपि मोक्षः पुरुषार्थो मुख्यः निरतिशत्यत्वात् । तस्य तु मोक्षस्य साध्यस्य साधनानां सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिण[[]मुभय नियमशासनाच्छानमिष्यते सद्भिः । उभयनियमस्तु सम्यग्दर्शनादीनि मोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य । मोक्षश्च तेषामेत्र साधनानां साध्यो नान्येषामिति । तस्य च मोक्षस्य सम्बन्धित्वात् सम्बन्ध्यन्तरं बन्धः । स च मुख्यः कर्मभिरात्मनः सम्बन्धः । तेषां तु कर्मणां प्रहाणे अयमनुक्रम उक्तः - 'चलमाणे चलिते' इत्यादि चलितमिति स्थितिचयाद्यदुदितं अवचूरिः Page #21 -------------------------------------------------------------------------- ________________ मोमगवती सूत्र भवशि Peltolato Colololololololololololololololololololo तच्चलितमित्युच्यते । उदितं तु विपाकाभिमुबीभूतम् । नत्वे चलत् कर्म उदयावलिकाकाले चलति चलितस्य च कालस्य असङ्ख्येयसमयत्वादादिमध्यान्तकृत्तत्वम् । कर्मपुद्गलानामपि अनन्ताः स्कन्धा अनन्तप्रदेशाः क्रमेण प्रतिसमयेन चलन्ति । तत्र योऽसावाद्यश्चलनसमयस्तस्मिस्तत् चलदेव चलितं कथं पुनस्तद्वर्तमानं भवति । तत्र दृष्टान्तः-यथा पटः उत्पद्यमाने काले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवति । उत्सद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृति तस्यायं व्यपदेशो दृष्टः उत्पद्यते पट इति । तत्रोत्पत्तिः-उत्पत्तिक्रियादिकाल एव प्रथमतन्तुप्रवेशेन तदुत्पनं यदि हि तदा नोत्पन्न स्यात् ततस्तस्याः क्रियायाः वैयथ्यं स्यात् , निष्फलत्वात् । उत्पद्योत्पादनार्था हि यतः क्रिया भवति यथा च तस्मिन् क्षणे तनोत्पन्न तथोत्तरेष्वपि क्षणेषु नैव तस्योत्पत्तिः स्यात् । को हि तासामुत्तरासां क्रियाणामात्मनि रूपविशेष:, येन प्रथमया नोत्पन्नं ताभिरुत्पद्यते, अतः सर्वदैषामनुत्पत्तिप्रसङ्गः दृष्टा चोत्पतिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात् , अतः प्रथमविहरण एवाङ्गुन्यादेः किश्चिदुत्पन्न न तदुत्त्रक्रिययोत्पाद्यते यद्युत्तायेत ततस्तदेकदेशोत्पादन एवं क्रियाणां कालानां च क्षयः स्यात् । यदि तु तदंशात्पादननिरपेक्षाऽन्या क्रिया भवति । तत उत्तरांशाऽनुक्रमणं युज्यते । अनेन न्यायेन यदि पट उत्पद्यमान एवोत्पन्नः तथा तेनैव न्यायेन असङ्ख्यातसमयपरिमाणत्वादुदयावलिकायाः आदिसमयात्प्रभृति चलनादेव तत् कर्म चलितम् , कथं यतो यदि हि तत्कर्म चलनामुभिखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात् , ततस्तस्यायस्य चलनसमयस्य वैयथ्यं स्यात तत्राचलितत्वात । यथा च तस्मिन् समयेन चलितं Jain Education Intern For Private & Personel Use Only Page #22 -------------------------------------------------------------------------- ________________ श्री भगवती | अवचूरिः तथा द्वितीयादिसमयेष्वपि न लेत् । कोहि तेषामात्मनि रूपविशेषो येन प्रथमसमये न चलितमुररे पुनश्लतीति । अतः सर्वदेवाचलनप्रसङ्गः अस्ति चान्त्यसमये चलनं स्थितेः परिमितत्वात , कर्माभावदर्शनात् । अतः आवलिकाकालादिसमय एव किञ्चिच्चलितं यच्च तस्मिंश्चलितं तन्नोत्तरेषु समयेषु चलति । यदि तु तेष्वपि तदेवोद्यं चलनं भवेत् , ततस्तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात् । यदि तु तत्समयचलननिरपेक्षाणि अन्यचल नानि स्वचलनरूपाणि भवन्ति, तत उत्तरचलनानुक्रमणं युज्यते । अत एव वर्तमानमेव तच्चलनमतीतं भवति । तथा 'उदिरिजमाणे उदीरणादि अनुदयप्राप्तं चिरेण आगामिना कालेन यद्वेदयितव्यं कर्मदलिक तस्य विशिष्टेनाध्यवसायविशेषे करणेनाकृष्य उदये प्रक्षेपणमुदीरणा सा चासङ्ख्येयसमयवर्तिनी तथा च उदीरणया उदीरणाप्रथमसमये एव उदीयमाणं कर्मोदीरितं । तथा-'वेदयमानं २' वेदनं तु कर्मण उपभोगः अनुभवतः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य भवति तस्य तु वेदना कालस्यासङ्ख्येयसमयत्वात आद्यसमये वेद्यमानमेव वेदितं तथा । 'प्रहीजमाणे२' प्रहाणं तु जीवप्रदेशैः सह संश्लिष्टस्य कर्मणः तेभ्यः पतनं प्रहाणं । एतदपि चासङ्ख्येयसमयपरिमाणमेव । तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं प्रहीणं । तथा 'छिजमाणे२' छेदनं तु कर्मणः दीर्घकालवत्तिनीनां स्थितीनां हस्वकालया स्थित्या प्रवर्तनकरणं छेदनं । ॥१६॥ Jain Education Intem For Private & Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ | अवचूरिः भी भगवती सूत्र || तचापवर्चनाकरणेन करोति, तदपि चासङ्ख्येयसमयमेव तस्यादिसमये छिद्यमानं छिन्न, तथा 'भिजमाणे भेदस्तु कर्मणः शुभस्याशुमस्य वा रसः-अनुभावगुणः, तस्यानुभावस्य तीत्रा मन्दा मध्या च | वृत्तिः काचित् सहजैव चन्धकालवृत्ता। अन्या तु मन्दरसस्य कण उद्वर्तनाकरणेन तीव्ररसवर्तनकरणं भेदः । कः | पुनर्भेदः १मन्दरसस्य कर्मणो यन्मन्दरसत्वं । ततो रसाद्भिन्नत्वात् प्रचाव्य उदतनाकरणेन तीव्ररसत्वकरणं तथा तीवरसस्य यत् तीबरसत्वं । ततो रसाद्भित्वा अपवत्तनाकरणेन मन्दरसत्वकरणमयं भेदः । सोऽपि चासङ्ख्येयसमय एव । तस्यादिसमये भिद्यमानं भिन्नं तथा 'डज्झमाणे२' दाहस्तु कर्मदलिकस्य ध्यानाग्निना कर्मरूपादपनयनमकर्मत्वेन जननं यथा काष्ठस्याग्निना दग्धस्य काष्ठरूपादपनयनं भस्मात्मना भवनं दाहः, तथा कर्मणोऽपीति । तस्याप्यसङ्ख्येयसमयस्य अन्तर्मुहर्तवतिस्वात् आदिसमये दह्यमानमेव दग्धं तथा 'मिज्जमाणे २' म्रियमाणं मृतं तन्मरणं प्रतिपक्षार्थ निरूपणेन निरूप्यते । तस्य च प्रतिपक्षो जीवितं जीवितं च आयुफर्मपुद्गलानां वेदनमनुभवः तस्याभावो मरणमनुभवनाभाव इत्यर्थः । उन्मरणं जीवितं च असङ्ख्ययसमयवर्षि भवति । तस्य च जन्मना प्रथमसमयादारभ्य अविविकेन म्रियमाणमेव मृ तथा१. पा. छा० अकर्मत्वजननम् । dolololololololololololololololo ODIO QDODDIO ॥१७॥ Jain Education Intera Page #24 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र ||१८|| Jain Education Internat 'णिज्झरिज्जमाणे २' जरा तु वयोवस्थाहानिः निःशब्दस्तु अतिशयवचनः निःशेषा जर निर्जरा । सा चात्मना हीयमानस्य हानिरित्यर्थः । सा च निर्जरा असङख्येयसमयभाविनी । तस्याः प्रथमसमये निर्जीर्यमाणं तत्समय एव निर्जीर्णं भवति । उपपत्तिस्तु या चलत् चलितत्वे उक्ता सा सर्वेषु पदेषु द्रष्टव्या । एतान्नव प्रश्नान् पृष्टो भगवान् गौतमस्वामिना । तत्राह - 'हन्ता गौतम' इति - हंतेति एवमेतदिति अभ्युपगमवचनम् । एवमेते नव प्रश्ना वर्तमानातीतकालसमानादिकरण्यजिज्ञासया पृष्टाः । अथेदानीं किमेते तुल्यार्थी भिन्नार्था १ इति एवं पृच्छन्नाह 'एएणं भंते व पया' इत्यादि, तत्र भगवतः प्रश्ननिर्वचनं - चलच्चलितम्, उदीर्यमाणमुदीरितम्, वेद्यमानं वेदितम्, प्रायमाणं प्रहीणमिति एतानि चत्वारि पदानि एकार्थानि नानाघोषणानि घोपा उदात्तादयः नानाव्यञ्जनानि नानाक्षराणि - इत्यर्थः । 'उप्पन्नपक्खस्स' उत्पन्नस्य पक्षः उत्पादपक्षस्येत्यर्थः । पक्षस्तु परिग्रहः तमुत्पादाख्यपर्यायं परिगृह्य सर्वेषामेषां पदानामेकार्थकारित्वात् तुल्यकालत्वाच्च एकार्थत्वम् । स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव । यतः कर्मचिन्तायां कर्म्मप्रहाणे फलद्वयं केवलज्ञान मोक्षावाप्ती । तत्रैतानी पदानि केवलोत्पादविषयत्वात् एकार्थानि उक्तानि । DO DPIRACYOOOOOOOOOOOOOpiati अवचूरिः Page #25 -------------------------------------------------------------------------- ________________ भीभगवती सूत्र अवचूरिः | यस्मान्केवलज्ञानपर्यायो नीवेन न कदाचिदपि प्राप्तपूर्वः यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात् स | एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः । एतेषां पदानामेकार्थानामपि सतामयमर्थसामर्थ्यप्राप्तितः । क्रमस्तत्र पूर्व तञ्चलति-उदेति इत्यर्थः । वेदितं च वेद्यते-अभूयते इत्यर्थः । तत्तु द्विधा स्थितिः-शयादुदयप्राप्तमुदीरणया च उदयमुपनीतम् । ततश्चानुभवानन्तरं तत्प्रशस्स्यते दत्तफलत्वात-जीवादपयातीत्यर्थः । । छिज्जमाण' इत्यादि-एए थे पंच पयाणा गट्ठा' नानार्थत्वं तु छिद्यमानं छिन्नमित्येतत्पदं स्थिति[बन्धा ] रेवमाश्रयम् । यता सयोगिकेवली अन्तकाले निरोधं कत्त कामः वेदनीय-नाम-गोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितीनां सर्वापवर्तनया अन्तर्महर्तिकं करोति । 'भिद्यमानं भिन्न'मित्येतत्पदमनुमावबन्धाधयम् । यस्मिन्नेव काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति । स तु रसघातः स्थितिघातखण्डकेभ्यः क्रमवृद्धेभ्यः अनन्तगुणाभ्यधिकः अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति । तथा 'दह्यमानं दग्ध' मित्येतत्पदं प्रदेशबन्धाश्रयम् । प्रदेशबन्धस्तु अनन्तानाम्-अनन्तप्रदेशानां कर्मत्वापादनम् । तस्य प्रदेशबन्धस्य पश्चहस्वाक्षरोचारणकालपरिमाणया असङ्ख्यातगुणश्रेणिरचनया पूर्वरचितस्य कर्मणः समुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारम्प यावदन्त्य समयः, तावत् स समयं क्रमेण असङ्ख्येय गुणवृत्तानां दहनं दाहः । अनेन दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थ पदम्येति । अयं तु दाहः ॥१९॥ Jain Education Interna For Private & Personel Use Only Page #26 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥२०॥ सामान्येनोक्तोऽपि मोक्षचिन्ताधिकारात् मोक्षसाधन एव सर्वकर्म्मदाहा दाहः । यतः तेषु दग्धेषु दहनीयस्याभावात् दाहाभाव इति । अतो विशिष्टविषय एव दाहो भवति । तथा 'म्रियमाणं मृत' मित्येतत्पदम् - आयुकर्मविषयम् । आयुकर्म पुद्गलानां प्रतिसमयं क्षयो मरणम् । अनेन मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थं पदं भवति । म्रियमाणं मृतमिति वानेन कर्मैवोच्यते । यतः कर्मैव तिष्ठज्जीवतीत्युच्यते कर्मैव जीवादपगच्छन् म्रियत इत्युच्यते । तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगम्यते । यतः संसारवर्त्तीनि मरणानि अनेकशोऽनुभूतानि । इदं तु अपुनभमरणमन्त्यम् तच्च कर्मक्षय सहकारित्वम् तद्विशिष्टमेव मरणमस्मिन् पदे उक्तमिति । तथा 'निर्जीर्यमाण' मिति तत्पदं सर्वकर्माभावविषयम् । यतः सर्वकर्म निर्भरणं न कदाचिदप्यनुभूतपूर्वं जीवेनेति । अतोऽनेन सर्वकर्माऽनिर्जरणार्थेन पूर्वपदेभ्यो मनार्थाद्भिन्नार्थं पदं भवति । विगमस्य पक्षो - विगमपक्षः । एतानि च पञ्च पदानि विगमाख्यं पर्यायमाश्रित्य प्रवृत्तान्याख्यायन्ते । विगमस्तु अशेषकर्मविगमो विगमो सर्वकर्माभाव इत्यर्थः । स तु एवं लक्षणो विगमः न कदाचिदपि जीवेन प्राप्तपूर्व इति विशिष्टो विगम इष्टः । न विगमः कथं तदर्थत्वात् पुरुषप्रयासस्य एतानि तु एवं विगमार्थानि पदानि भवन्ति यतः छिद्यमानपदे स्थितिखण्डनं भिद्यमानपदेऽनुभाव मेदो विगम उक्त, तथा दमानपदे अकर्मस्वभवनं दाहो विगम उक्तः म्रियमाणपदे आयुष्कर्माभावो विगम उक्तः । तथा निर्जीर्यमापदे अशेषकर्माभावो विगम उक्तः । तस्मादेतानि विगमपक्षस्य प्रतिपादकानीत्युच्यन्ते । अवचूरिः Page #27 -------------------------------------------------------------------------- ________________ मो भगवतो || अवचूरिः । अथ यत् पञ्चमाङ्गादि सूत्रोपन्यासे चोदितम् , केनाभिप्रायेणेदं सूत्रमुपन्य स्तमिति सोऽभिप्रायो वर्णितः । सूत्रार्थप्रतिपादनेन केवलज्ञानोत्पादनेन सर्वकर्मविगमेन च दर्शित इति इदमेव परमगुरुप्रणीतं वचनमनुसृत्य आचार्य-सिद्धसेनेनेद गाथासूत्रमभिहितम् "उप्पज्जमाणं कालं उप्पण्णं, विगयं विगच्छंतं दवियं पण्णवयंतो तिकालविसयं विसेसेति" इत्यलमतिप्रसङ्गेन प्रकृतमनुत्रियते इति । 'रइयाणं भंते । किं पुन्वाहारिया' सूत्रं ये पूर्व माहृता एकीकृता पूर्वकाले परिणतास्ते ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताच ये सम्पृक्ताः शरीरेण सह ये न तावत् सम्प्रच्यन्ते ते परिणस्यन्ते अनाहता ये आहरिष्यन्ते पुनर्न ते परिणताः अनाहतानां सम्पर्को नास्त्यसम्पृक्तत्वात् परिणामाभावः वर्तमानश्च परिणामो निषेध्यते इतरथा तु सन्ति कालेन ये अनाहता न चाहरियन्ते ते अपरिणताः न च परिणस्यन्ते अनाहतत्वात् यतस्तान्नवाहरिप्यन्ति पुनः चिता:-चयं गताः शरीरे उपचितास्त एव बहुशः प्रदेशसामीप्येन उदयप्राप्ते दलिकद्रव्ये अनुदितान् प्रक्षिप्य करणविशेषेण यान पुद्गलान् वेदयते ते उदीरिता भण्यन्ते वेदिता इति प्रतिसमयमनुभूयमानाः स्वेन रसविपाकेनापरिसमाप्ताशेषानुभावा वेदिता इति निगद्यन्ते समयमशेषतद्विपाकहानियुक्ता निजी इति कीर्त्यन्ते-णेरइणोणं भंते कतिविधा पोग्गला भिद्यते इत्यादि कर्मद्रव्यवर्गणामपेक्ष्यैव अणवो बादराश्च कर्मद्रव्यवर्गणापेक्षमेव स्थौल्यं सौक्ष्म ॥२१॥ Jain Education Internet For Private & Personel Use Only Page #28 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः ojaangaa goooooooooo वा नान्यापेक्षया एवं चयोपचयोदीरणवेदननिर्जरा वाच्याः शब्द भेदेन अपवर्तनं तु दीर्घकालस्थितिनो दलिकस्य हस्वकालस्थितिकरणमध्यवसायविशेषेण उच्यते सङ्क्रामणं तु मूलप्रकृत्यभिन्नामुत्तरप्रकृतीनामध्यवसायविशेषेण सञ्चारणमभिधीयते । तथा चाह–'मूलप्रकृत्यभिन्नाः सङ्कमयंति गुणतउत्तराः प्रकृतीःनत्वात्माऽमृतत्वादध्य वसानप्रयोगेण । अपर माह "मोत्तण आउणं खलु दसणमोहं चरित्तमोहं च । सेसाणं पगतीणं, उत्तरविहियसंकमो भणिओ ॥" तदेतत्पदश्यते यथा कस्यचित् सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवं जाता, येन तदेव सद्वद्यमसद्वेद्यतया सङ्क्रामतीत्येवमन्यत्रापि योज्यम् , णिवत्तंसु (निहत्ति सुति) विश्लिष्टानां परस्परतः पुद्गलानां निश्चित्य धारण निधत्त शब्देनोच्यते,स्थापनारचनेति यावत् । 'णिकायेसुं' तेषामेव पुद्गलानां परस्पर विश्लिष्टानामेकीकरणमन्योन्यायगाहिता निकाचनशब्देनाख्योयते, प्रतिहन्यमानाग्निप्रतप्तसूचीकलापवत् , 'णेरड्याणं भंते जे पोग्गला नेया कम्मत्ताए' सूत्रम् अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात् अभ्युत्पन्नेऽपि अभिमुखात गृहणाति नान्यान् , उदीरणा तु पूर्व कालगृहीतानामेव अगृहीतत्वात गृह्यमाणानामुदीरणाभावः, ग्रहणसमयपुरस्कृतास्तु वर्तमानसमयानन्तरागामिसमयभाविनो ये तेषामप्यगृहीतत्वादेवोदीरणाभावः, इयमेवोत्पत्तिर्वेदननिर्जरयोः-"नेरइयाणं भंते जीवातो किं चलितं कर्म बंधति' इत्यादि-चलितमित्यन ॥२२॥ gjoja For Private Personal Use Only Jnin Education Internal Page #29 -------------------------------------------------------------------------- ________________ मो भगवतो| सूत्र | अवचूरिः वस्थानशीलम् आत्मप्रदेशेषु संश्लिष्टमपि प्रदेशेन सह न चिरस्थायि तच्च न बनाति तद्विपरीतं तु बध्नाति । यदाहकृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यं बध्नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् । एवमुदीरणा-वेदनाप्रवत्तेन-सङ्क्रमण-निधान (निधत्त) निकाचनानि भाव्यानि। निर्जरा तु पुदगलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शातनं सा च नियमात चलिते नाचलितमिति. पुढवीकाइयाणं भंते ! केवति कालस्स आणमंति वा पाणमंति वा कि भाणय होति । एवं पुच्छिंतो एवं चिय वक्खाणेति उससंति वा णीससंति वा" ऊर्ध्वप्रवृत्तो वायुरञ्च्छ्वासः नीचैः प्रवृत्तो वायुनिश्वासः, वाशब्दश्वशब्दार्थे द्रष्टव्यः वेमायायेति, विषमा मात्रा विविधा बहुभेदा मात्रा विमात्रा। मात्राशब्दः कालवचनः तदिदमुक्तं भवति विषमकाला उच्छवासादिक्रिया न निरुपयितुं शक्यते एतावता कालेनेति ।। "पुढवीकातिया णं भंते किमाहारमाहारेंति" इत्यादि णिव्याघातेणं छदिसि वाघातो लोगंतणिखुडेसु संभवति अण्णथ्थे ण संभवति, तेण छदिसि चउसु दिसासु उवरिं अहोय पोग्गलगहणं करेति तस्स ठावणात वाघायं पडुच्च लोगंतणिखुडेसु सिय पंचदिसिं एयस्स चेव एगाए दिसाए एगधरगावयणं कीरति सिय चउदिसं घरदुगम वणिज्झति सिय तिदिसिं तिदिसासु घरया चणिझंति कतिभागं फासादेति फासिदिएण तेसि पोग्गलाणं कतिभागं फुसंति । फासाइंति ) अहवा फासेण चेव एसि आसायण भोगो जहा रसणिंदियपज्जत्तिपज्जत्ता रसणिदिएण उवभंजंति आसादेंति एवं ते फासिदिएण उवभुति बेईदियाएं आहारसुत्ते तथ्य पंजे से आभोगणिव्वत्तिए से णं असंखेज्ज समतिए अंतोमुहुत्तिए ॥२३॥ For Private Personel Use Only Page #30 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः वेमायाए आहारडे समुप्पज्जति असंखेज्जसमयकालो णिविज्जइ अंतोमुहत्तभंतरे जावतिया असंखेज्जो समया तावतिएण कालेण तत्थवि वेमाया असंखेज्जगस्स बहुविहत्तणाया पंचेंदियतिरिक्खजोणिय सुत्ते आभोगणिवत्तितो जहन्नेणं अंतोमुहुत्तस्स उक्कोसेणं छदुभत्तस्स देवकुरूत्तर कुरुसु जे तिरिया तेसिं लभंति जीवा णं भंते ! कि आयारंभा इत्यादि आरंभो नाम जीवोवघातो उद्दवणं सामन्नेण वा सब्वेसु चेव आसबदारेसु जा पबत्ती एस आरंभो भण्णति तं किं अप्पणा आरंभं करेंति परेण अप्पणा य आरंभ करेंति परेहिं कारेंति परेण अप्पणा य आरंभ करेंति ण अप्पणा (ण) परेण ण उभयेण अणारंभा पुच्छा, उत्तरं तु ग्रन्थादेवानुसाव्यम् । इह तु सज्ञानत्वान्नानुसृतं-इह भविए भंते णाणे इत्यादि किमधीतं ज्ञानमस्मिन्नेव जन्मनि तिष्ठति । वर्तमाने किमन्यस्मिन्नप्यनन्तरभाविनी जन्मनि तदेवानुयाति उदयादिह (उभय जन्मनि) सम्प्रति तदन्यजन्मनि यच्चानन्तरभाविनी भवे ज्ञानमेतदुभयमपि तृतीय (भव) भावीति प्रश्नः निर्वचनं ग्रन्थ एव स्फुटं दर्शनेऽप्येषैव मार्गणा, इह भविए णं भंते चरिचे प्रश्नः निर्वचनं तु वर्तमानजन्ममात्रमेव चरित्रम्, न चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्रीभवति अन्यजन्मनि देवेषु तस्य अत्यन्तमभावात् न च नमस्तदेशचारित्रसम्पतसमेतानां अन्यगतिरस्ति संसृतौ, तथा मोक्षगतावपि चारित्रसम्भवाभावो यस्माच्चारित्रं कर्मसन्तानोद्वेष्टनाय आश्रीयते मोक्षश्चाशेषकर्म मलविलयसमुत्थ इच्छति, एवं भावनीये - १'असंवुडे णं मंते ! अणगार' इत्यादि। १. असंवुडे णं भंते ! अणगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ? गोयमा नो इणद्वे समढे, से केण?णं जाव नो अंतं करेइ ? असंवुडे अणगारे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ ॥२४॥ Jain Education Intern For Private Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र "असंवुडो" नाम अपिहियासवदुवारो, सिद्धिगमणाभिमुहो "सिज्झति ति" भन्नति चरिमभवसंसित्तो, सो चिय जया उप्पण्णकेवलणाणो भवति तदा सपरपज्जाएहि सव्वजीवादिपयत्थे 'बुज्झति' जाणति-परिछिंदति, उप्पण्णकेवलणाणो वेयणाउयणामगोत्तेहिं पतिसमयं मुञ्चमाणे 'मुच्यति' ति भण्णति, जहा जहा तेसिं कम्मपुग्गलाणं अणुसमयं णिज्झरिज्जमाणाणं पक्खिओ भवति तहा तहा सीती भवंतो 'परिणिव्वाति' ति बुच्चति, तस्स चेव चरिमभवाउअस्स अंतिमसमये खपित्तासेसम्म से 'सव्वदुक्खाणमंतं करेति' इति भन्नति, 'सिढिलबंधणबंधातो' ति णिकायणा वट्टमाणावणीयतो तेण असुहझवसाणेण धणियबंधणबद्धातो पकरेति-निकायेति, उपात्तस्स कर्मणोऽवस्थानमियत्कालपरिमाणं स्थितिः तामल्पझालां महतीं दीर्थों करोति बहुकालावस्थावस्थायिनीम् । अनुभावो विपाको रसविशेषः सो य ततो परिपेलवरसातो निव्वरसातो य गाढुक्कडरसातो करेति, यासामक्षपितमल्पप्रदेशाग्रं बहुप्रदेशा[ग्रा]स्ताः कुरुते 'आउयं च णं सिय बंधनि' जम्हा सिय तिभागावसेसाउय परिभवियाउयं करेंति तेण जता तिभागो तदा बंधति धणियबंधणवद्धाओ परेइ रहस्सकालठिइआओ दोहकालट्ठिइआओ पकरेइ, मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ. अप्पप्पएसग्गाओ बहुप्पएसग्गाओ पकरेइ, आउयं च णं कम्म सिय बंधइ सिय नो बंधइ, असायवेअणिज्ज च णं कम्म भुज्जो मुज्जो उवचिणाइ, अणाइयं न णं अणवदग्ग-दीहमद्धं चाउरतकतारं अणुपरियट्टर, से एएणतुणं गोयमा! असंखुडे अणगारे णो सिजाइ ||५|| * अस्मिन् ग्रन्थे अवचूरिकारः दोहकालमिति' इति प्रतीकं गृहीतं 'दीहमदं' इति पार्थः कृतः । ॥२५॥ Jain Education al For Private & Personel Use Only Page #32 -------------------------------------------------------------------------- ________________ | अवचूरिः भी भगवती सूत्र अण्णया ण बंधति 'अणादीयं आदिर्यस्य नास्ति, [ 'अणवयग्गं' ] अवनतमासनमग्रं यस्य स अवनतानः स एव प्रतिषिध्यते । न अवनतारः अनवनताग्रस्तमवनताग्रं वा अपरिच्छिन्नपरिमाणमित्यर्थः । अ[ण] यं अणं-पापं तद्यस्मिन्नग्रे विद्यते तदग्रमणवत् (?) अग्रशब्दश्च परिमाणवचनः अतो न (?) अणवदग्रम् , दोहकालमिति दीहमद्धं दीर्घकालचातुरंतं चतुर्गतिकं अणुपरियट्टति पुनः पुनः परिवर्तते भ्राम्यतीति । 'जीवे णं भंते ! अविरते अप्पदिहयपच्चक्खायपावकम्मे, इत्यादि । १-जीवे णं भंते!! असंज्झए अविरए अप्पडिहयपच्चक्खायपावकम्मे इशो चुए पेच्चा देवे सिया ? गोयमा ! अत्यंगइए देवे सिया अत्थेगइए नो देवे सिया, से केणटेणं जाव इओ चुए पेच्चा अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगमरायहाणि-खेडकब्बडमडंबदोणमुहपट्टणासमसन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमसगअण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा मुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता काठमासे कालं किच्चा अन्नयरेसु वाणमंतरेस देवलोगेस देवत्ताए उववत्तारो भवन्ति । केरिसा गं भंते ! तेसिं वाणमंतराणां देवाणं देवलोगा पण्णत्ता ? गोयमा! से जहानामए इह मणुस्सलोगंमि असोगवणेइ वा चंपयवणेइ वा चूयवणेइ वा तिळगवणेइ वा लाउयवणेइ वा निग्गोहवणेइ वा छत्तोववणेह वा असणवणेइ वा सणवणेइ वा अयसिवणेइ वा कुसुंभवणेइ वा सिद्धत्यवणेइ वा बंधुजीवगवणेइ वा णिच्चं कुसुमियमाइअलवइअथवइअगुलइयगोच्छियजमलियजुवलियविणिमियपणमियसुविभत्तपिढिमंजरिवडेंसगधरे सिरीए अतीव अतीव उबसोभेमाणे २ चिट्ठइ, एवमेव तेसिं ॥२६॥ For Private & Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internat अविरतो –— यस्य विरतिर्नास्ति - प्राणातिपातादिभ्यो निवृत्तिः स अविरतपापकर्मा, अप्रतिहतमिति यत् - कर्माशुभं प्रागुपात्तं मरणादिकुशलासेवनेन तत् केनचिदनशनादितपोविधानेन न प्रतिहतं स अप्रतिहतपापकर्मा, अपत्याख्यातमिति" मरणकालप्राप्तावपि चाश्रवद्वाराणि न स्थगितानि येन स अप्रत्याख्यातपापकर्मा, क्वचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावासमर्यादोल्लङ्घनेन व्याप्ता - आकीर्णाः क्वचित्पुनर्विकीर्णास्तैरेव वृन्दैनिंजावासीमानुल्लङ्घनेन व्याप्ताः, वि शब्दो विशेषवाची, विसङ्घातमापादयन्ति । 'अवस्था' इति उपस्तीर्णाः - उपशब्दः सामीप्यमाह - " स्तृन् ' आच्छादने" उत्पतद्भिर्निपतद्भिश्वानवरतक्रीडा संकुचितैरुपर्युपरिच्छादिताः । 'संथडा' इति संस्तीर्णाः, 'सम्' इत्यमुपसर्गः परस्परसंश्लेषमाह — क्वचित्तैरेवाक्रीडमानैरन्योन्यस्पर्द्धया समन्ततश्चरद्भिराच्छादिताः [फुडति ] 'फुट विकशने' व्यन्तरसुरसमुहनिसृति [ति१] दीधितिवितानसंस्पर्शनेनोपहिताधिकतरस्फुटत्वा (ता १) जस्स (१) तेजस्स विस्तृतकिरणावलम्बिततामरसनिचया इव अवगाढगाढा इति तैरेव सकलक्रीडास्थानपरिभोगमनोभिरोतप्रोताः वाणमंतराणं देवाणं देवळोगा, जहन्नेणं दखवाससहस्सथितीएहि उक्कोसेणं पछिओवमथितीएहि बहुहिं वाणमंतरेहिं देवेहिं तद्देवी आणावितिकिष्णा उवत्थडा संथडा फुडा अवगाढगाढ० सिरीए अतीव २ उवसोभमाणा २ चिट्ठति, एरिसगा णं गोयमा ! तेसि वाणमंतराणं देवाणं देवलोगा पण्णत्ता से तेजत्थेणं गोयमा ! एवं वुच्चइ - जीवे णं असंजए जाव देवे सिया । सेवं भंते, सेवं भंते त्ति भगवं गोयमे समणं भगवं महावीरं बंदंति नमसंति वंदन्ता नर्मसत्ता संजमेणं तवसा अप्पा भावेमाणे विहरति । ( सूत्र० २० ) | पढमे सए पढमो उद्देस्रो || अवचूारः ॥२७॥ Page #34 -------------------------------------------------------------------------- ________________ अवचूरिः श्री भगवती सूत्र fotocolo bolololololo समन्ततो निरन्तरमापूर्णा इति यावत् । ॥ प्रथमशते प्रथमः ( उद्देशः ) ॥ ॥ अथ द्वितीय उद्देशः ॥ जीवे णं भंते इत्यादि प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयत्यनुदीर्णस्य कर्मणो वेद एव नास्ति तस्मादुदीर्ण वेदयते नानुदीर्णमिति । एवं 'चउबीसदंडयेणं जाव वेमाणिया' स चायं चतुर्विंशतिर्दण्डकः-- | नेरइया भवणवासीदसविहा१० पुढवी ( जल' जलण' वाउ१ ) वणस्सति इंदियातेइंदियाचउ रिंदिया' पंचिदिया-(तिरि१) मणुआ वंतरा' जोतिसिया' वेमाणिया' -"णारग भवण भू जल जलणाणिल || रुक्ख बितिचउरिंदि पंचिंदियतिरियनरा वंतरजोतिसिय-वेमाणि" जीवे णं भंते सयं कडं आउयमित्यादि कथं पुनर्न वेदयते यदा सप्तमक्षितावायुबद्धं पुनश्च कालान्तरेण नानाकारपरिमाणविशेषात्तृतीयधरणीप्रायोग्यं निर्वत यति वासुदेववत् तादृशमङ्गीकृत्योच्यते कश्चिन्न चेदयत्यपि पूर्वबद्धं यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयति (यिष्यते !) 'रतियाणं भंते सब्वे समाहारा' इत्यादि दृश्यते हि लोके बृहच्छरीरो ब्रह्माशीस्वल्पशरीरश्चान्पभोजीत्येतच बाहुल्य ॥२८॥ Jain Education Intem For Private 3 Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ अवरिः श्री भगवती सूत्र मङ्गीकृत्योदाहरणमुपन्यस्यने अन्यथा तु वृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरश्च भूरि भुङ्क्ते न त्वेवं नारकाणामेकान्तेनैवासवद्योदयभायादुत्पातादिसāद्यानुभावादन्यत्र आहब 'आहारेति' अल्पशरीराः नदाचित आहारयन्ति अल्पत्वादेव शरीरस्य केचिदाहु'राहच्चेति पुनः पुन'स्तचयुक्तं सूत्रेणैव स्पष्टीकृतत्वादिति ।। रहया णं भंते मवे समकम्मे त्यादि पूर्वकालोत्पन्नानामल्पत्वाद् आगुपः कर्मावि म्तोक पश्चात्पन्नानागायुषो बहुत्वात्कर्मबहुत्वम् एतच्च मूत्रं समानस्थितिकेषु नरकेषु ये नारास्तानकीकृत्य प्रणीनमन्यथा हि रत्नप्रभामामुस्कृष्टस्थिति रकः सागरोपमजीवितस्य यहूनि कर्माणि क्षयमिते पल्योपमावशेपे च मध्रियभाणे नस्यामेव गन्नप्रभागां च दशसहस्रवर्षस्थितिः नारकोऽन्यः कश्चिदुत्पन्न इति कृत्वा पल्योपमायुपमपेक्ष्य नारकं प्रागुम्पन या शक्यते बहुकर्मेति ? एवं वर्णेऽपि पूर्वोत्पन्नस्याल्पं कर्म तेन तस्य विशुद्धतरो वर्णः पश्चादुत्पन्नस्य बहुमन्यादविशुद्धलगे वर्णः, एवं लेश्या अपि, इह च भावलेश्या । बाह्यद्रव्यलेश्या तु वर्णद्वारेण उक्तैन- 'णेरड़या णं सो समयमा न्यादि पविण्याय संज्ञा सम्यग्दर्शनमच्चीसम्पनो भृतशब्दः-परिणामवचनः संजिनो भृताः बुझ्यग्दर्शनपरिणाभारिणता त्यः। अधया असंज्ञिनः संज्ञिनो भूताः मंज्ञीभूताः 'अभूततद्भाव' इति च्चीः, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावदतस्तेषां संज्ञितानां प्राक्कृतकमविपाकमनुस्मरतामहो महदुःखमङ्कटमिदमकस्मादस्माकमापनिनं न कृतो भगवदहत्प्रणीतः सकलदुःखक्षयकरो विषयविपपरिभोगविप्रलब्धचेतोभिर्धर्म इत्यतो महदुःखमुपजायने मानसं, मिथ्यादृष्टीनां ॥२९॥ Jain Education Interation For Private & Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः सूत्र तु स्वकृतपरिणतिप्रापितफलमिदमित्येवं चाजानानां न्यक्षेणाम्पवेदनाभाक्त्वं गैरतिया णं भंते सव्वे सम्मकिरिये'त्यादि। तत्र सम्यग्दृष्टेश्चतस्र आधाः क्रियाः क्रियन्ते, मिथ्यादर्शनप्रत्ययक्रियाया अमावात् , इतरयोः पंच सहानया, 'णेरड्या णं भंते सव्वे समाउया इत्यादि चतुर्भङ्गीमवस्थाप्य भावना क्रियते,-दशवर्षसहस्राणि निबद्धायुषः युगपञ्चोत्पन्नाः प्रथमः तेष्वेव दशवर्षसहस्रस्थितिकेषु एके प्रथमोत्पन्ना अन्ये च पश्चादिति दितीयः, केचिद्दशवर्षसहस्रस्थितिकेषु केचिच्च पञ्चदशवर्षसहस्रस्थितिकेधूत्पत्तिषु पुनर्युगपदिति तृतीयः, अन्ये पुनर्विषमायुषो विषममेवोत्पन्नाः केचित्सागरोपमस्थितयः केचिद्दशसमासहस्रस्थितयः इति चतुर्थः । 'असुरकुमारा१ वि एवं विधे'त्यादि येषां हि ये पूर्वोत्पन्नास्ते महाकर्माणः कथं ? ते तु इति कन्दर्पदध्मातचित्ता नारकाननेक प्रकारया यातनया यातयन्तो भूरिकर्म सश्चिन्वन्ति तेन बहुकर्माणः, अविशुद्धवर्णास्तु पूर्वोत्पन्नानां क्षीणत्वाच्छुभकर्माणः शुभवर्णादयो सन्ति पश्चादुत्पन्नानां शुभकर्मबहुत्वाद्वर्णलेश्याः शुभाः, 'पुढविकाईया ण भंते जहा रतियाणमित्यादि' अनाभोगनिवर्तितनारकाहारतुल्याहाराः पृथिवीकायाः पूर्वपश्चिमोत्पन्नानां वर्णलेश्याविभागस्तद्वत् आयुष्कोपपातयोश्चतुर्भङ्गी तथैव वेदनाक्रिययोर्नानात्वं नारकेभ्यः सकाशात् सूत्रोक्तमेव ' अणिदाए ' अनिर्य वेदनां वेदयन्तो नत्ववगच्छन्ति पूर्वोपात्ताशुभकर्मपरिणतिरियमिति 'मणुसा णं भंते सव्वे समाहारे'त्यादि बृहच्छरीरास्तु मनुष्या बहुतरान पुद्गलानाहारयन्ति । आहच्चेति कदाचिन्न सर्वदेव ___टी.-1 पा० रो ॥३०॥ For Private Personal Use Only Jain Education Inteman Page #37 -------------------------------------------------------------------------- ________________ भी भगवती अवचू रिः सूत्र boiadookolaadoidoiadobiologico अल्पशरीरास्त्वभीक्ष्ण्यमश्नन्ति' अल्पमिति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया क्वचिदुद्दाहरक्षणप्रवृत्तानामिति 'जोतिसिय वेमाणियाणामित्यादि' सद्वेदनामङ्गीकृत्योच्यते अल्पवेदना महावेदनाश्चेति पदमा भंते रहयेत्यादि । कृष्णनीललेश्यानुगता ये मायाविनो मिथ्यादृष्टयश्च ते महावेदनाः कथयन्तो हि प्रवचनवर्तिनी स्थितिमशुभां मायाविनो मिथ्यादृष्टयश्च निवर्तयन्ति प्रकृष्टायां च स्थितौ महती वेदना सम्भवति ? इतरेषां तु विपरीतेति-णिस्सणंतीतदेत्यादि' अमुष्य जीवस्यातीतकाले ववावस्थानमासीत् चतुसृषु गतिष्विति तत्र । नारकमवानुगतसंसारावस्थानकालविधा१ शून्यकालः २ अशून्यकालः ३ मिश्रकालश्चेति । तिरथां शून्यकालो नास्ति तेषां द्विविधं मनुष्यदेवानां त्रिविधोऽपि भवतिसुन्नासुन्नो मीसो, तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्जो, सेसाणं होति तिविहोति ॥ तत्र शून्यकालस्तावदुच्यते-अशून्यकालस्वरूपपरिज्ञाने सतीतरौ सुज्ञानौ भविष्यत इति वर्तमानकालमङ्गीकृत्य सप्तसु पृथिवीषु ये नारका वन्ते नारकत्वमनुभवन्ति येषां मध्यान यावद्वत्तते कश्चिम चान्य उत्पद्यते तावन्मात्रा एवासते स कालस्तामारकानङ्गीकृत्य शून्य इति भण्यते 'आइइसमयाणं णेरइयाणं ण जाव एक्को वि उव्वदृति अन्नो वा उववज्जति सो अ सुन्नो उ' । मिश्रकालस्तु-तेषामेव नारकाणां मध्यादेव उद्वृत्तौ यावदेक शेषोऽवधीकृतानां नारकाणामन्ये चोत्पद्यन्ते प्राक्तनैकशेषोऽपि यावत्तावदपि मिश्रकालः । शून्यकालस्तु यदा त एवादिष्टसमयिका नारकाः सामस्त्येनोद्घत्ता भवन्ति ॥३१॥ Jain Education Intemen For Private & Personel Use Only Page #38 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः नकोऽपि शेषस्तेषां शून्यकाल इति "उबट्टे इक्कमिबि तामीसो धरन्ति जाव एक्कोवि, विणिल्लेवितेहिं सबेहिं वट्टमाणेहिं । सुन्नो उ" इदं च नारकसंसारावस्थानकालचिन्तासूत्रं न नारकभवमात्राङ्गीकरणेनेव प्रश्न का एतद । अवेयते ) वेदयते, यतः शून्यकालम्यानन्तगुणता मूत्रोक्ता वाऽत्र च गाथा: एतं पण ते जीवे, पडुच्च सुत्तं ण तम्भवं चेव । जड़ होज्ज तब्भवतो, अणंतकालो ण संभवति ।। किंकारणमातिट्टा, णेरड्या जे इममि समयंमि । ते ठितिकालस्संतो, जम्हा मध्येसु विज्जति ॥ थोवो असुन्नकालो, ते उक्कोसेण वारसुमुत्ता । तत्तो य अणंतगुणो, मीमो णिल्लेवणा कालो ॥ आगमणगमणकालो, तसातितरमिम्मितो अणंतगुणो। अह णिल्लेवणकालो सो पुणपायं वणस्सतिगयाणं । ___ एवं चेव य णारगभवंतरं देसियं जेटुं एवं णरामराण वि तिरियाणं णवरं गथि सुणद्धाजं णिग्गयाण नेमि भायणमन्नंततो णत्थि । "जीवे णं भंते अंतकिरियं करेज्जा ।" अन्त्या चासौ क्रिया च अन्त्यक्रिया-कृत्स्नकर्मक्षयलक्षणा-मोक्षप्राप्तिरित्यर्थः । "अह भंते ! अस्संजयभवियदवदेवाणमित्यादि" असंजतो-मिथ्यादर्शनसहचरितः सामस्त्येनानिवृत्तः प्राणातिपातादिपु वएतपश्चरणभावनाभ्यासाद्विजिमितकर्माशः देवत्वोपपत्ति प्रति भव्यो योग्यः द्रव्यदेव इति यावद् देवत्वपर्यायं नानुभवति तावदसौ द्रव्यदेवो देवभावशून्यत्वात् । द्रव्यशब्दश्च कारणत्वप्रकाशनद्वारेणोपात्तः तदेव हि जीवद्रव्यमङ्गीकृत्य सुरजन्मपर्यायं मनुष्यजन्म For Private Personal Use Only Jain Education Intematon Page #39 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internat स्थिति परिक्षयेऽनन्तरजन्मनि देवतयोत्पत्स्यत इति नान्यद् देवजन्मनः कारणमतोऽसंयतश्चासौ भव्यद्रव्यदेवश्चासंयतद्रव्यदेवः स च मृत्वा जघन्येन भवनवासिषूत्कर्षेणोपरितनग्रैवेयकेषु उत्पद्यत इति । नन्दिमयुक्तं यतः- “तिरियमेवंविधा गैवेज्जसुणमुक्का उववातो अन्न ( दव्व ? ) लिंगेणेति" तदेतत् कथम् ? अत्रोच्यते - एवमेवैतद्यथा विरोधो न भवति तथा श्रूयताम् — तस्या हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजा - सत्कार - सन्मानदानात् साधूनवेक्ष्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्राप्नोतीत्यविरोधः । Sardaar पौनरुत्यं लक्ष्यते यतः सूत्रान्ते वक्ष्यति – “सलिंगीणं दंसणवावण्णाणमिति” उच्यते-योग्यं सूत्रादावुपन्यस्तो जन्मप्रभृत्यामरणान्मिथ्यादर्शनग्रहण विजृम्भणायासितमतिः सर्वदा, पाश्चात्यस्तु प्रव्रज्याकाले सम्यग्दर्शनयुक्त एव क्रियानुष्ठानं प्रति प्रवर्त्तते उत्तरकालं तु दर्शनमोहोदयवशाद्भगवद है त्प्रणीत पदार्थविषयं श्रद्धानमपेतमित्यतो न पुनरुक्त ( ) ति । 'अविराहियसंजमाणं' संयमस्य दशभेदः तस्य विराधना- वितथाचरणं - खंडनं - विनाश इति वास अविरा धितो यैस्ते अविराधितसंयमाः साधवः इतरे तद्विपरीताः संज्ञा-मनस्तदस्ति येषां ते संज्ञिनः, असंज्ञिन: - मनोलब्धिरहिताः, तापसाः - बालतपोविधानभाजः कन्दमूलफलाशिनोऽरण्यनिवासिनश्च, कन्दर्पः परिहासः स येषामस्ति कन्दपिकाः कन्दर्पेण वा चरन्ति इति कान्दर्पिका:- चरकाः कच्छोटकादयः, परिव्राजकास्तु कपिलमुनिमूनवः, किल्बिषं पापं तदस्ति अवचूरिः ॥३३॥ Page #40 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरि येषां ते किल्बिषिकाः-पापिनः कल्पभाष्याद वगन्तव्याः, तिर्यश्चः पंचेन्द्रिया ये आजीविकाः नाग्न्यधारिणो गोशाल[क] शिष्याः, अभियुञ्जन्ति ये परान् विद्यामन्त्रचूर्णयोगप्रभृतिभिस्ते आभियोगिकाः, स्वलिंग-साधुलिङ्ग रजोहरणमुखवस्त्रिकादि तत्सम्बन्धिनस्तल्लिङ्गिनः परिभ्रष्टसम्यग्दृष्टयः । 'कतिविहे णं भंते असन्नियाउए पन्नते इत्यादि रतिय सन्नियाउए' असंज्ञिनो हि जीवाः पापमुपचित्य प्रथमां पृथिवीं प्रयान्ति तत्रासंज्ञिसता नारकभवयोग्यमायुर्बद्धं यत्तदेवासंज्ञिनारकायुरुच्यते, इतरथा हि नारकाः सर्वे एव पर्याप्तियुक्ता भवन्ति न कश्चिन्मनोविरहितोऽस्ति इत्येवमितरत्रापि योज्यम् । ॥ प्रथम शतके द्वितीयोदेशः ॥ x ॥ अथ प्रथमशतके तृतीयोद्देशः ॥ देशेन यदा हस्तादिना वेदितव्यस्यार्थस्य देशं मोहयति, देशेन हस्तादिना सर्वमेवार्थ मोहयति, सर्वात्मना वा देशमर्थस्य, सर्वात्मना वा सर्वमर्थम् आह सर्वात्मना सर्व कृतमित्येष इष्टः, नशेषाः । भेदसमापना-द्वैधीभावमापन्नाः एवमिदं न चैवमिति खलु समापन्ना नैतदेवमिति 'एवमवधारणे' एवं मनो धारयत् प्रकर्पेण यथैतत्सत्यमिति एवं प्रकुर्वन्मनः यथा भगवद्वचनं सत्यमिति एवं च चिन्तयन्नान्यमतानि सत्यानीति एवं च संवरयन्मनोऽन्यमतेभ्यः । ॥३४॥ Jain Education Inter! For Private & Personel Use Only Page #41 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र श्रवचूति 'से गुणं भंते ! अस्थित्ते अस्थित्तं परिणमयति' यथा-अङ्गलेरस्तित्वमङ्गलीभावेन नास्तित्वमङ्गष्ठभावेन, अङ्गष्टस्यास्तित्वमङ्गष्टभावेन नास्तित्वमङ्गुलीभावेन, एवमेतदस्तित्वे परिणमते गमनीयं (प्रज्ञापनीयम् ), एवमवस्थिता जैनीप्रक्रिया यदुताऽस्तित्वमस्तित्वेन वर्त्तते । “जीवे णं भंते ! पमायं किं पञ्चदय"इत्यादि प्रमादोऽसौ किं प्रभवः ? आहयोगप्रभवः योगःशरीरप्रभवः, एवं नेया उत्थानादो तरतमयोगकथितः । उदीर्णं नोदीरयति पूर्वोदीर्णत्वात् । अनुदीर्णमपि नोदीरयति अनुदीरणाभावित्वात् । अनुदीर्ण यदुदीरणाभावि च तदुदीरयति, न च उदीर्णस्य सतो योऽनन्तरसमयः तेन यत्पश्चात्कृतं कर्म गतत्वादुदीरयति, तदप्युत्थानादिभिरुदीरयति । उदीर्णस्योपशमनं नास्ति कर्मण उदीर्णत्वात् ।। तस्मादनुदीर्णं कर्मोपशमयति । 'वेदेति' उदीर्ण सत्कर्म वेद्यते अनुदीर्णस्य वेद एव नास्ति । 'णिज्झरह' उदीर्णस्य | सतो योऽनन्तरसमयस्तस्मिन् यद्वर्त्तते कर्म तन्नि रयति शेपेषु निर्जरणं नास्ति । तइएणं उदीरेंति, उवसामेति य पुणो वि बीएणं । वेइंति निज्जरेंति य, पढमच उत्थेहिं सव्वेवि ॥१॥ 'पुढविकाइयाणं तक्काइ वा' 'उह' वितकें उहेहापोहा प्राज्ञबुद्धयो न सन्ति ‘अस्थि णं भंते ! समणावीत्यादि' | ‘णाणंतरेहि' अन्यतीर्थकरमतानि दृष्ट्वा लिङ्गन्तरं नाग्न्यादिस्वप्रवचने किश्चिद्भेदान्तरं दृष्ट्वा प्रावचनकल्प तीर्थकरकल्प पुरुषं दृष्ट्वा वेदयतीति । ॥ प्रथमशतके तृतीयोद्देशः ॥ Jain Education Interna For Private & Personel Use Only Page #42 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥३६॥ ॥ अथ प्रथमशतके चतुर्थोद्देशः ॥ 'जीवे णं भंते ! बालबीरिय' इत्यादि बालो - मिध्यादृष्टिः पण्डितः– साधुः, बालपण्डितः - श्रावकः मोहनीयेन कृतेन कर्मणा उदीर्णेन 'उबट्टाएज्जा ( अवकम्मेज्ज ) आपज्जत' इति यदुक्तं भवति आह मिध्यादृष्टियों यतिः एतदुपस्थानशब्देनोच्यते, अवकम्मेज्जा सम्यग्दृष्टिः मोहनीयक्रमोंदयादपक्रान्तः, मिथ्याeff भवति श्रावक वा ( मोहो ) दयेन पण्डिताद्वालपण्डितं यावत् श्रावकत्वमित्यर्थः । मोहोदयेन बालपण्डितान्श्रावकत्वाद् बालत्वं यायादित्यर्थः । 'उवसंतेण ( न अव ) कम्मेज्जा' उपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवति । 'अवकम्मेज्जा' उपशान्तेनापक्रान्ताः स्थानान्तरं मिथ्यादृष्टिर्गच्छति न साधुत्वं श्रावकत्वं प्रयाति । "से भेते माता अवकमतीत्यादि ” – आत्मना अवक्रामति, पूर्वं पण्डिते रुचिः पश्चान्मिश्रप्रदेशकर्माणः ये जीवप्रदेशास्ते कर्मणा ओतप्रोत एतत्प्रदेशतया गृहीतमिति । अनुभागकर्म खण्डशः कृतमेतदेव भुज्यमानमनुभवरूपमिति । अनुभागं तथाभागं वेदयति वा न वा प्रदेशकृतं नियमाद्वेदयति । यथा यथा कोद्रवा वर्षं भुक्तकायदत्ताः अग्निकेन व्याधिना मासकेन भुक्ताः । कोद्रवा न तु तथाभावं अन्तो न तु भावस्तथा चान्यथा च प्रदेशबद्धमनु नियमाद्वेद्यमुनभावबद्धं नारकं तिर्यक्ष्वपि वेदययायुरन्यत्र वा ज्ञातमेव तद्भागवता ज्ञातमिति । भवयुद्धं सुस्मृतं विज्ञातं विविधं ज्ञातं यथा इदं कर्म अस्य जीवस्य अभ्युपगम्य केशलोचब्रह्मचर्यादिभिर्वेदायिष्यते, इदं पुनः ज्वरातिसारादिवदुपक्रमेण वेदयिष्यते goodcondor pop अवचूरिः Page #43 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूलि सूत्र 'अहाकम्म'-यथा कर्मबद्धं तथा वेदयिष्यति पूर्वकाले परमाण्वादि भुवि अभृदित्यस्यार्थे 'छउमत्थेणं' केवलसमस्तेन संयमेन एवं ज्ञेयः नहि छद्मस्थस्य सतः सिद्धिर्भवति । अनुत्पन्ने केवलज्ञाने 'आहोहिए' परिमितक्षेत्रविषयोऽवधिर्यस्य । 'परमाहोहिए' 'अलोए लोए लोयपमाणमत्ताई खंदाई जाणति जस्स ओही' 'अलमत्थुत्ति' अलमस्त्विति-पर्याप्तमस्तु इति, नातः परं किञ्चिद् ज्ञानान्तरं प्राप्यमस्ति । ॥ प्रथमशते चतुर्थोद्देशः ॥ ॥ अथ पञ्चमोद्देशकः ॥ तीसाय पण्णवीसा, पन्नरस दसेव या सयसहस्सा । तिने गं पंचूर्ण, पंचेव अणुत्तरा निरया ॥१॥ चउसट्ठी असुराणं, चउरासीई य होइ नागाणं । बावत्तरी सुवन्नाण, वाउकुमाराण छण्णवई ॥२॥ दीव-दिसा-उदहीणं, विज्जुकुमारिंदथणियमग्गीणं । छण्डंपि जुवलयाणं, छावत्तरिओ सयसहस्सा ॥३॥ बत्तीस अट्ठावीसा, पारस अट्ठ चउरो सयसहस्सा । पण्णा चत्तालीसा, छच्चसहस्सा सहस्सारे ॥४॥ आणयपाणयकप्पे, चत्तारिसयाऽऽरणच्चुए तिण्णि | सत्त विमाणसयाई, चरसु वि एएसु कप्पेसु । ५|| एक्कारसुत्तरं हेट्ठिमेसु, सत्तुत्तरं सयं च मज्झिमए । सयमेगं उवरिअए, पंचेव अणुत्तरविमाणा ॥६॥ ॥३७॥ Jain Education Intemato Page #44 -------------------------------------------------------------------------- ________________ अवचरिः श्री भगवती सूत्र 'डमी से णं भंते ! रयणप्पभाए केवतिया दिईट्ठाणा पण्णत्ता' ! इत्यादि स्थितेः स्थानं स्थितिस्थानं स्थितिविभागाः कियन्त ? आह-असङ्ख्येयाः-एकद्वित्रिकादिसमयाधिका जघन्यतः उपरिष्टात् स्थापना चेयम्-१००००१२३४ एवमेकादिसमयप्रक्षेपेण यावदसङ्ख्येयसमयाधिकाः यावच्च रत्नप्रभापृथिवीप्रयोग्या उत्कृष्टा स्थितिरेकसागरोपमा जातेति । दशवर्षसहस्रस्थितयो ये नारकाः ते किं क्रोधोपयुक्ताः ? इत्यदि प्रश्नः-इयं च लक्षणगाथा सर्वत्र योज्यासंभवइ जहिं विरहो, असीई भंगा तहिं करेज्जाहि। जहियं न होइ विरहो,अभंगयं सत्तवीसा वा॥१॥ अत्र जघन्यस्थितयः प्रायसः सर्वे नारकाः क्रोधोपयुक्ताः-क्रोधप्रचुराः अतोऽभिधीयते 'सव्वे वि ताव होज्जा कोहोवयुत्ता' इत्येको भङ्गः । इदानी द्विकसंयोगेन क्रोधममुञ्चता बहुवचनान्तं पड़भङ्गाः कार्याः-कश्चिदेकः समुत्पश्या मानोपयुक्तः तस्मादभिधीयते-'कोहोवयुत्ता [य] माणोवयुत्ते य१ कोहोवउत्ता माणोवउत्ता य । इयमप्यवस्था विद्यते-यदुत सर्वे क्रोधप्रचुरा मानप्रचुराश्च २ । एवं मायैकत्वेन बहुत्वेन च द्वौ बहुवचनान्तं क्रोधममुञ्चता कार्यो २ । एवं लोभैकत्वेन बहुत्वेन द्वौ बहुवचनान्तं क्रोधममुञ्चता २। एवं सर्वेऽपि पट् द्विकसंयोगेन लब्धाः ६ । इदानीं त्रिकभङ्गाः त्रिकभङ्गे च द्वादश लभ्यते-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमेको भङ्गः १, मायाबहुवचनेन द्वितीयः माने बहुवचनं मायायामेकवचनं तृतीयः ३, पुनर्मायायां बहुवचनं चतुर्थः४, पुनः क्रोधमानलोभैरनेनैव विचारणाभिधानेन चत्वारः ४, पुनः क्रोधमायालोभैश्चत्वारः ४ एवमेते द्वादश १२ । चतुष्कसंयोगेनाष्टौ लभ्यन्ते तथाहि porolonatoloofollolololololololololologosOQID ॥३८॥ Jain Education Interatia Page #45 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Inter क्रोधमानमायालोभेषु सर्वत्र बहुवचनेनैकः १, क्रोधादिषु बहुवचनमेव लोभे त्वेकवचनं द्वितीयः २, क्रोधमानयोर्वहुवचनमेव मायायामेकवचनं लोभे च बहुवचनं तृतीयः ३, पुनर्मायालोभयोरेकवचनमितरयोर्बहुवचनं चतुर्थः ४, माने त्वेकवचनं शेषेषु बहुवचनमिति पञ्चमः ५, मान लो भयोरेकवचनमितरयोर्थ हुवचनमिति षष्ठः ६, मानमाययोरेकवचनमितरयोर्बहुवचनमिति सप्तमः ७, क्रोधे बहुवचनमितरेषु त्वेकवचनमिति अष्टमः ८, एवमेते जघन्यस्थितिस्थायिषु नारकेषु सप्तविंशतिर्भङ्गका लब्धाः -८-१२-६-१-२७ । एतस्यां च जघन्यस्थितौ बहवो नारका सन्ति, तेन क्रोधे बहुवचनं नियमात् । इदानीं ये नारकाः जघन्यायां स्थितौ समयाधिकायां वर्त्तमानाश्चिन्तयन्ते यदुक्तं भवति - दशसु वर्षसहस्रेषु समयाधिकेषु वर्त्तमानाः नारकाः कीदृग्विधाः ? इति प्रश्नः, अत्राह एवंविधस्थितौ अशीतिभङ्गकभाजो भवन्ति । कथं पुनरत्राशीतिः ? आह–प्रायसो नारका न दशवर्षसहस्रस्थितात्पद्यन्ते, समयाधिकायां तूत्पच्या यावत् सख्येयसमयाधिकायाम् तेनाल्पत्वात्तेषां क्रोधमानमायालोभप्रचुरोऽपि भवेदेकः कश्चिदेकसंभवाच्चाशीतिभङ्गसंभवोऽस्ति तस्मादशीतिः । अत्र कथं पुनरशीतिः संभवति १ तत्प्रदर्श्यते— सर्वेऽपि तावत्क्रोधोपयुक्ताः सर्वत्र बहुवचनेन चत्वारः ४, पुनरेकवचनेन चत्वारः ४, एतेऽष्टौ । द्विकसंयोगेन चतुर्विंशतिर्लभ्यन्ते, एकवचनबहुवचनाभ्यां क्रोधमानयोश्चतुर्भङ्गी, क्रोधमाययोश्चतुर्भङ्गी, क्रोधलो भयो चतुर्भङ्गी अबचूरिः ॥३९॥ Page #46 -------------------------------------------------------------------------- ________________ अवचूरिः श्री भगवती सूत्र एते द्वादश १२ । ततः पुनरपि मानमाययोश्चतुर्भङ्गी, मानलोभयोश्चतुर्भङ्गी, मायालोभयोश्चतुर्भङ्गी, १२ । सर्वत्रैकal वचनबहुवचने योज्याः एवमेते चतुर्विंशतिर्भङ्गाः २४ ।। इदानीं त्रिकसंयोगा द्वात्रिंशत्प्रदर्श्यन्ते-क्रोधमानमायाभिरष्टभङ्गी८, क्रोधमानलोभैरष्टभङ्गी८, क्रोधमायालोभैरष्टभङ्गी८, पुनर्मानमायालोभैरष्टभङ्गी८, एवमेते द्वात्रिंशद्भङ्गकाः त्रिकसंयोगे ३२ । इदानी चतुष्कसंयोगे क्रोधमानमायालोभैरेकवचनबहुवचनाम्यां षोडशभङ्गी भवति १६ । एवमेते त्वेकत्रीकृताः सर्वेऽपि अशीतिभङ्गा भवन्ति । असङ्ख्येयसमयाधिकायां बहव उत्पद्यन्ते, तथा च तप्पाउग्गुक्कोसियाए' तन्नारकप्रायोग्या च या उत्कृष्ट स्थितिः यथा रत्नप्रभायां सागरोपमं तस्यां बहव उत्पद्यन्ते, प्रायसश्च बहवःक्रोधप्रचुराः | तस्मात् सप्तविंशतिर्भङ्गसंभवः । इदानीमवगाहना चिन्त्यते- 'केवड़या ओगाहणाणा पण्णत्ता' अवगाहना-शरीरस्य जघन्याङ्गलासङ्ख्येयभागमात्रा, एतस्याः सकाशादन्यः प्रदेशातिरिक्तायामवगाढः, ततोऽपि द्विव्यादिप्रदेशवृद्धया यावत् सङ्ख्येयप्रदेशातिरिक्तायामवगाढं जघन्यावगाहनायां च नारकाः स्तोकास्ते सङ्ख्येयप्रदेशातिरिक्तावगाहनानारकास्तेन तेषामल्पत्वात कदाचित्क्रोधोपयुक्तोऽपि लभ्यते एकः । के (चित् ) मानमायालोभप्रचुराश्चातोऽशीतिः । असङ्ख्येयप्रदेशावगाहनायामुत्कृष्टावगाहनायां च बहवो नारकाः, प्रायसश्च ते क्रोधोपयुक्तास्तेन बहुत्वात्क्रोधप्रचुराणां सप्तविंशतिभङ्गाः। ॥४०॥ For Private Personal Use Only Jain Education Intem Page #47 -------------------------------------------------------------------------- ________________ ओ भगवती सूत्र अवचूरिः शरीराणि त्रीण्येव तेषाम् , सर्वे एवैतेषु शरीरेषु वर्त्तन्ते । बाहुल्यात्क्रोधोपयुक्ता बहबस्तेन सप्तविंशतिः । शरीरत्रिके सर्वे एवासंहननाः, सर्वत्र क्रोधप्रचुरास्तेन सप्तविंशतिः । सर्वे च हुण्डकसंस्थानाः सर्वग्रहणकात्त्राचुर्यम् , तत प्राचर्याच्च सप्तविंशतिः । कापोतलेश्याः सर्वे एव, सर्वग्रहणात प्राचुर्य प्राचुर्यात्सप्तविंशतिः । बहवः सम्यग्दृष्टयो नारका मिथ्यादृष्टयश्च, बहुत्वाच्च क्रोधप्राचुर्याच्च सप्तविंशतिः । सम्यग्मिथ्यात्वेऽल्पास्तेनैकोऽपि संभवति, अतोऽशीतिः । अज्ञानिनो ज्ञानिश्च बहवः, बहुत्वात्तथैव सप्तविंशतिः । उपयोगे च सर्वे एव, अतोऽशीतिः एवं तावबारकाणां क्रोधवाहुल्यात्क्रोधे बहुवचनप्रयोगः । देवानां तु लोभवाहुल्यात लोभे बहुवचनं प्रयोक्तव्यम् , भवनवासिनो प्रायो लोभप्रचुरत्वात् सर्वेऽपि तावद्भवेयुलोभोपयुक्ताः शेषं नारकाणामिवानुसर्तव्यमिति । पृथिवीकायिका:-सर्वे एव क्रोधमानमायालोभप्रचुरास्तेनाऽभङ्गकम् , तेजोलेश्यायामशीतिः संभवेत , कथम् ? कश्चिदेवो देवलोकात्यच्युत्य तत्रोत्पद्यत एकः, एकसंभवाच्चाशीतिः । 'बितिचउरिंदियाणं जं जत्य सत्तावीस तत्थ अभंगकं' कथम् ! सर्वे एव क्रोधमानमायालोभप्रचुरास्तेन एक एव भङ्गः। यत्राशीतिस्तत्राप्यभङ्गकमाभिनिवोधिकश्रतज्ञाने विनिमुच्य, कस्मात ? एतद्विज्ञानेषु एकेषां स्तोकवाद्विद्यते कश्चित् , क्रोधमानमायालोभप्रचुरास्ते तस्मादशीतिः। पंचेंदिया तिरिया' सर्वे एव क्रोधमानमायालोभप्रचुरास्तेन यत्र सप्तविंशतिस्तत्राभङ्गकम् , यताशीतिः तत्राशीतिरेव, अत्रापि तेऽल्पा एव, अस्पत्वाच्चाशीतिसंभवः । ॥४१॥ Jain Education Inteme Page #48 -------------------------------------------------------------------------- ________________ अवचूरिः श्रीभगवती सूत्र मनुष्याणामप्यल्पत्वादेव यत्र सप्तविंशतिस्तत्राभङ्गकम् 'णवर-दोहवि पच्छिमेसु आलाबएसु अभंगक, केवलणाणोवयोगे केवलि मुत्त लेसाए य' जघन्यस्थितिः । जघन्यस्थितिकः यो मनुष्यः आहारकशरीरे च वत्तेते, । सोऽम्पस्तेनाल्पत्वादशीतिः सम्यग्मिथ्यात्वे चेति । शेषेषु अशीतिभंगकसंभवाभाव इति । ॥ प्रथमशतके पञ्चमोद्देशः समाप्तः ।। ॥ अथ षष्ठोद्देशकः ॥ "से गुणं भंते ! सव्वंति सव्यावति''इत्यादि-सर्वतः सर्वात्मना सर्वापत्तिः सर्वदिक्षु यत् क्षेत्रं तत्सर्वं व्याप्याऽवभामते-ईपलक्ष्यते तदवभासनमाहुः । उद्योतयति भृशं यत्र पिपीलिकादि दृश्यते तत्तापयतीन्युच्यते, अतितापयुक्तः प्रकाशयतीत्युच्यते, उदकान्तः तत्तपतेऽतिस्पृशति, पोतो नौ तस्यान्तः पोतान्तः, छिद्रं तस्यान्तं वस्त्रस्य दृष्यान्तं स्पृशति, छायान्तः आतपान्तम् । पूर्वपश्चादित्येवं प्रविभागो यत्र नास्ति, तदनानुपूर्वीशब्दनोच्यते । उपरि सितं बध्नाति-वनं वध्नाति, 'पिञ्' बन्धने, 'पुण्णो पुणयमाणा' पूर्णा भृताः पूर्वप्रमाणास्तेन प्रमाणेन 'बोलट्टमाणाए' एवं भृता येनान्यत्पानीयं छमन्ते, 'वोसट्टमाणी' भृता सती यत्र नैव निमज्जति, समभरघटवत् या आधस्त्योदकंन सह तिष्ठति । ॥ इति प्रथमशतके षष्ठोद्देशः ॥ ololololololololololololololololololo Colo Co ॥४२॥ Jain Educalan Interatia Page #49 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र Jain Education Inter ॥ अथ सप्तमोद्देशः ॥ "नेरहया णं भंते ! नेरहए" सूत्रं - किमत्रावस्थित एव जीवाः एक देशमपनीय तत्र देशेनोत्पद्यते, यत्रोत्पत्तव्यम् । अथवा देशेन यत्रोत्पत्तव्यं तत्र सर्वत्रोत्पद्यन्ते, सर्वेण वा शरीरेण तत्र देशेनोत्पद्यते, सर्वेण वा शरीरेण इलिकागती देशेनोत्पद्यते कन्दुकगतौ वा । सर्वेण सर्वत्रोत्पद्यते, विमुच्यैव पूर्वस्थानम् । आहारकसूत्रे अपूपवत् सर्वेण वा देश सर्वेण वा सर्वमाहारयन्ति । 'जीवे णं भंते !' कश्चिद् विग्रहागतिर्भवति । विग्रहः – कुटिलं - विश्रेणिरिति पर्यायाः । अविग्रहः ऋजु अकुटिलं कश्चिदविग्रहगतिर्भवति । 'ते ण सिय विग्गहगतीत्यादि' भाव्यम् । एकेन्द्रियवर्जितजीवाः सर्वे लोकनाडीप्रविष्टाः प्रायसः तेषामविग्रहा गतिः कथंचिद्भवति । तत एarsaat a तस्माद्भङ्गत्रयम्, एकेन्द्रियाः पुनर्वहिरप्युत्पद्यन्ते तस्मात्तेषां विग्रहो गतिः । 'देवे णं भंते! अविडक्कंतियं च यमित्यादि - अव्युत्क्रान्तकाले - च्यवनसमये, अव्युत्क्रान्तिपूर्वस्थानात् पश्यत्युत्पत्तिमात्मनोऽमुस्मिन् स्थानेऽहमुत्पत्स्ये, दृष्ट्वा च कथंचित्कालं नृनिमित्तमहमेतदाहरिष्यामीति, अतो महत्या सद्वृत्या परिगतमनसोऽसौ नाहारमाहारयति । अथ पुनराहारयते आहियमाणः आहृतः स्यात्, प्रहीणायुर्यत्रोत्पद्यते, तद्भवायुर्वेदयति । आमं गौतम ! आहत्य कदाचिदाहारयति मातृजीवस्य या रसहरणी नाडि: पुत्रजीवस्य च या, सा पुत्रजीवप्रतिबद्धा पुत्रजीवं अवचूरिः ॥४३॥ Page #50 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥४४॥ Jain Education Internat स्पृष्टवती एवं पुत्रप्रतिबद्धा मातृकं स्पृष्टा तया, चिनोति शरीरं पित्रावयवनिष्पन्नानि - अस्थीनि, तन्मध्ये अस्थिमज्जामेदपिष्किषादिशेषमस्तुलिङ्गं मातृपितृसत्कं पुद्गलपरिणामः पुनः पुनर्ध्वस्यत एवान्ते सर्वथाऽपैति स संज्ञिपंचेन्द्रियः, शेषः गर्भस्थः अन्तर्मुहूर्त्तमात्रेण गर्भे एव पर्याप्तीभूतः आम्रकुब्जः वक्रफलकवत् वर्णवर्धकानि श्लाघायशोवर्धकानीति । ॥ इति प्रथमशतके सप्तमोद्देशः ॥ ॥ प्रथमशतके अष्टमोदेशः ॥ 'एतबाले णं भते !' सूत्र - एकान्तवालो मिध्यादृष्टिरविरतो वा एकान्तपण्डितः सम्यक्त्वसप्तके क्षपिते न बघ्नात्यायुः परतः आरायः साधुः स बध्नाति तस्मात्सा बध्नाति स्यान्न । 'पुरिसे णं भंते! कच्छसि वा' इत्यादि कच्छः कर्कश्वरवत, हृदः परिमण्डलाकारो बहुजलनिचयः, उदकं तु सामान्येन, 'दवियं' - द्रव्यसमुदायः तृणसस्यादि वृत्ताकाराः नद्याद्युदककुटिलगतिर्विलयम्, 'तूनं' - अन्धतमसंवनमेकजातीयवृक्षसमुदायः वनविदुर्गं नानावृक्षसमूहः 'गहणं'वृक्षवल्लीवितानवीरुत्समुदायः, 'गहन विदुग्गं' – पर्वते कदेशावस्थितष्वृक्षवल्या दिसमुदायः, पर्वतशब्देनैकपर्वतः पर्वतविदुर्ग १ पुना० काकरिश्वरवत् । पु० २. शस्यादि । अवचूरिः Page #51 -------------------------------------------------------------------------- ________________ श्रो भगवती पर्वतसमुदायः, वनम्-एकजातीयवृक्षसमुदायः, वनविदुर्ग-नानाविधवृक्षसमुदायः, मृगवृत्तिर्नाम-मृगैर्जीवति लुब्धकादिबद्धस्य सतः परितापः, पातितस्य प्राणातिपातः, ओसवणं उस्सीकरणं उच्छ्यणं पुना-उस्सवणं उत्रसीकरणं वा, निसृष्टः लग्नो न लग्न इति यावत मृगपुरुषयोः किमसौ शिरश्छेत्ता ? योन पृच्छयते-किं मृगवैरेण उत पुरुषवरेण क्रियमाणं कृतमिति चोक्तम् , निर्वय॑मानं निर्वर्तितम् , अतः षण्णां मासानां म्रियते सत्त्वस्य भवति प्राणातिपातः परतोऽप्राणातिपातः इति शक्त्या हन्यात् स्वहस्तेन वा विगृह्य कस्यचित् शिरश्छिन्द्याव , पञ्चक्रिया स्पर्शस्य केनचिच्चासत्रवध एवं क्रियते, तत्क्षणमेव मार्यते उत्पत्तिकाले अवीर्याः-प्रयोजनासमर्थाः । लब्धिस्तु विद्यते करणं क्रिया तदभावः । ॥ प्रथमशतके अष्टमोद्देशः समाः || ॥ अथ प्रथमशतके नवमोद्देशः ॥ 'कहनं भंते ! जीवा +गुरुयतं हव्वमागच्छति'x—गौरवमधस्ताद्गमनं कर्मभिः, हव्यं शीघ्रं, गच्छंति-लघुत्वंऊर्ध्वयायित्वं कर्मभिरेवाऽकर्मकस्य वा कर्मभिराकुलीकुर्वन्ति-प्रचुरीकुर्वन्तीत्यर्थः । परित्तीकुर्वन्ति स्तोकमिति यावत् । "णिच्छययो सव्वगुरु, सब्बलहुं वा ण विज्जते दव्वं । ववहारओ उ जुज्जइ, बायरबन्धेसु णऽण्णेसु ॥१॥ [वृहस्कल्पभाष्ये ६५) टी० + पु० गुरुयत्तम् । x एतच्चिहितः पाठः पु. संझके नास्ति । ॥४५॥ Jain Education Inte For Private Personal Use Only og Page #52 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥४६॥ Jain Education Intern अगुरुलहू चउफासो, अरुवि दव्वाय होंति नायव्वा । सेसा उ अडफासा, १ गुरुलहुआ णिच्छयणयस्स ||२||" गुरुलघुद्रव्यं रूपि, इतरदरूपि रूपि च तथा च निदर्शन। नि-गुरु-लष्टः, लघुघु मः, तिर्यक्पाती गुरुलघुर्वायुः, अगुरुलघु–आकाशम्, पुद्गलाः बादरपरिणताः गुरुलघत्रः, सूक्ष्नपरिणताः अगुरुलघवः समयादिकालः । द्रव्यवृत्ति पुद्गलास्तिकायवत् । द्रव्यलेश्यां प्रतीत्य वर्णादयो गुरुलाघवः । भावलेश्यां‍ प्रतीत्य गुरुलघवः तीतद्भाकालेऽप्यूयमिति । ‘अण्णउत्थियाणं इहभवियाज्यमित्यादि' इह भवायुर्यदा वेदयते तदा जीवः परभवे आयुर्वघ्नाति, इहाऽऽयुरुपभोगे परभवायुष्करोति इति तदेवं यस्माज्जातमात्र एवासौ 'दहभवियाजयं पद्धिसंवेति' तदैव तेनायुः परभवयोग्यं बद्धं इति कृत्वा तस्य दानदमाध्ययनादीनां वैयथ्यं प्राप्नोति तस्मात् । जं समयं इहभवियाजयं णो तं समयं परभवियाजयं, जं समयं परभवियायं णो तं समयं भवियाज्यं' आत्मनः सामायिक आत्मैव वा सामायिकस्यार्थः, तथा - 'जस्स सामाइयो अप्पा' इत्यादि 'आदाणेति उस्सगस्स अट्ठो' आत्तं यदात्मना कर्म तत्क्षपणार्थं व्युत्सर्गः, यद्येवं तत्किमर्थं - 'निंदामि गरिहामि इति करेमि भंते सामाइयं जाव वोसिरामि' कोहे माणे माया लोमै अवहट्टू' परित्यज्य किमर्थं गर्हध्ये काला० सा० संयमार्थः एवमात्मा संयमे उपचितः प्रक्षिप्तो भवति । 'से पूर्ण भंते ! संद्वियस्स १ य तणुयक्स य' इत्यादि तनु- दरिद्रः अथिरं - कर्म्म, थिरो जीवः अतः न स्थिरं प्रलुठति, बालभावो १ पु० अट्ठ । २ पु० पुस्तके नास्ति । ३ भावः इत्यधिकः । ४ पु० उपभोगेन । टा० १. पु० सिद्धिस्व । Food Dona अवचूरिः Page #53 -------------------------------------------------------------------------- ________________ भी भगवती यस्याऽस्ति इति बालकः स च जीवः जीवश्च शाश्वतः बालियत्तं कर्म उत्पद्यतेऽपगच्छति वेत्यशाश्वतम् , पण्डितो | जीवः पण्डितत्वं चारित्रमिति । ॥ प्रथमशतके नवमोद्देशः समाप्तः ॥ अवचूरिः सूत्र ॥ अथ प्रथमशतके दशमोद्देशः ।। "परतित्थियवत्तव्वय, पढमसते दसयम्मि उद्देसे । विभंगीणादेसा, अमेया(?) वा वि सा सव्वा ॥१॥ सन्भूयमसन्भूय, भंगा चत्तारि होति विन्भंगे । उम्मत्तवायसरिसं, तो अण्णाणं ति णिद्दिढ ॥२॥" पश्च परमाणवः एकीभूता दुःखमुत्पादयन्ति । यावन्नोच्यते तावद्भाषाऽभिधीयमाना अभाषा अभिहिता, यावभाषासमयोऽतिक्रान्तो भवति तदा भाषा एव, क्रिया यावन्न क्रियते तावद्। दुःखमिति गम्यते२, प्रारब्धायां न विद्यते दुःखंकृतेऽपि, कर्माणि दुःखमिति मन्यते, अक्रियमाणा क्रिया दुःखा अनभ्यस्तत्वात , सर्वमेतद्विपरीतमेवं द्रष्टव्यमिति । ॥ प्रथमशतके दशमोद्देशः ॥ ॥ प्रथमशतकं परिसमाप्तम् ॥ टी १. पु०न क्रियते । २. पुन मन्यते । ..॥४७॥ Jan Education Intem For Private Personel Use Only Page #54 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥४८॥ Poratarata ॥ अथ द्वितीयशतकम् ॥ परस्परस्पृष्टो वायुकायः अपद्रवति 'माईणं भंते! नियट्टे' इत्यादि मृतादि- प्रासुकभोजी, एकभवे सिद्धासिद्धः शेषोऽपि भवो निरुद्धः प्रपञ्चो विस्तरः पुनरपीत्यर्थमेकमर्थं शीघ्र वा इहागच्छति, संसारपारगतः तच्च पारम्परगतः परमपद प्राप्त इत्यर्थः । वैशालिको भगवान् वीरः तस्य श्रावकस्तद्वचनामृतनिरत इत्यर्थः । मगधायां जातो मागधः, आक्षेप :- प्रश्नभिन्नचित्तो द्वैधीभावमुपगतः, कलुषचित्तो न एतदेवमिति, अशक्तिकत्वात्, ‘कंचनी’–रुद्राक्षकृता 'करोटी'- मृद्भाजनम्, 'छन्नालय' त्रिकाष्टिका 'केसरी' - चीवरखण्डम्, गौतम ! इति आमन्त्रणम्, 'वीयट्टभोई' – व्यावृत्ते सूर्ये भुङ्क्ते दिने दिने भुङ्क्ते इति यावत् । द्रव्यतः - एको जीवः सान्तः शरीरमात्र इति यावत् । शोभने श्रामण्ये रतः । 'जीवं जीवे णंति' जीवितमात्रेण जीवति न शरीरबलेन । 'कढाह' टी० + शरीरामया गुरुलघुपर्यायाः बुभुक्षापरिगतो वलन् म्रियते, वलयमरणेण वस- इन्द्रियवशगतस्य यन्मरणम्, अन्तः शल्यं द्रव्यभावव्याख्येयं तद्भवः तस्माद्भवात् मनुष्यो मृत्वा पुनरपि मनुष्य एवोत्पत्तेः खङ्गादिशत्रेण पाटनं । 'बिहाससं ' उल्लम्वनमरणम्, क्लेवरान्तः प्रविष्टो गृद्धेश्वापयति यदात्मानं तद्गृधबद्धं निर्धारणीयः प्रतिश्रये यो म्रियते, अनिरtrison विष्ठति त्यागवान् धन्यः लब्धसंयमवान्, 'अबहिल्लेखो' – निरुद्ध बहिर्लेश्य:- निरुद्धबहिः प्रचारः-निरुद्धेन्द्रियवृत्तिरित्यर्थः इन्द्रियमनोवृत्तयः अत्मिकोष्ठोपगताः अन्तर्गता इति यावत् । इत्येषः पाठाऽधिकः पु० पुस्तके दृश्यते । Coddddddddd06505000000 अवचूरिः Page #55 -------------------------------------------------------------------------- ________________ श्री भगवती अवचरिः सूत्र कृतयोग्यः । ॥ इति द्वितीयशतके प्रथमोद्देशः ॥ ॥ अथ द्वितीयशतके पञ्चमोद्देशः ॥ (अत्र द्वितीय-तृतीय-चतुर्थोद्देशाः न सन्ति ) 'अण्णउत्थिया णं मंते ! इत्यादि 'देवन्मएणं अप्पाणेणं(?)' देवत्वे उत्पन्नसमयादात्मानमेव विकृत्यात्मनोपभुङ्क्ते तदा एकजीव एव एकसमयेन वेदद्वयं वेदयते। स्त्रीवेदं पुरुषवेदं च ? । उदकगर्भोऽभ्रादिषु । 'कायभवत्थे णं भंते ! ail इति काये द्वादशवर्षाणि स्थित्वा पुनमृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते इति द्वादशवर्षस्थितिकः एतानि चतुर्विंशतिः | केचिदाहुः "द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते द्वादशवर्षस्थितिरिति । 'एगजीवे गं भेते !' इत्यादि तिर्यगादिबहूनां बीजं द्वादशमुहूर्त भवति, ततश्च शतपृथक्त्वस्यापि बीजं गवादीनां यथा गौरेव अनेकगोवृषैः समागता तस्मिन् वीजसमुदाये योन्यां प्रविष्टे एक उत्पद्यते जीवः, स च जीवः तेषां सर्वेषामेव पुत्रः । मत्स्यादीनामेकसंयोगे शतसहस्रपृथक्त्वम् । मनुष्ययोनावुत्पन्ना विनश्यन्ति बहवोऽपि । केचित् रुतभृतनाडीकायामअग्निप्रतप्तकरणकोपे सति दाहो मवति, एवं सत्त्वानामपि । 'सत्त्वाश्रयुस्सचित्ता (१) 'संजमे थे भंते (1) किं फलम् ?' अनावफल: टी० पु. वेदयति । २ पु. मपि । ॥४९॥ Jain Education Interation Page #56 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥५०॥ Jain Education Internati संयमः, 'तवो बोदाणफले' उपात्तानां कर्मणां व्यवदानम्, दाप लवने व्युपरमो विनाश इति पर्यायाः पूर्वतप पूर्वसंयमश्च पूर्वो सरागो सरागकृतेन संयमेन तपसा च देवावाप्तिः, कर्मणा पूर्वेण सङ्गेन वा सज्यमानानां कर्मणां विकारः "कार्मिक - विकारात् संगाच्चाह " पुव्वत संजमा होंति, रागिणो पच्छिमाओ रागस्स । रागो संगो। वृत्तो, संगा कम्मं भवोएणं ॥ १ ॥ " सत्योऽयमर्थः न वयमात्मभाववक्तव्यतया अहंमानितया परमार्थ एव त्वेवंविधः – प्रभुप्रभवस्ते शक्ताः सम्यक्कथयितुम् ' आउज्जिया' आभोगयन्ति जानन्ति, परिसमन्तात् परिभोगयन्ति, श्रवणफला श्रृणोति यत् श्रुतज्ञानम्, ततो विज्ञानम्, एतत्सत्यं अनाश्रवणात् तपः लघुकर्मत्वात् । राजगृहे महावीर : (१) प्रस्रवणोहृदमघाभिधानः तत्पूरादधिकोऽप्कायः उत्कृष्टः स्पन्दते । ॥ इति द्वितीयशतके पञ्चमोद्देशः ॥ ॥ अथ द्वितीयशतके दशमोद्देशः || ( षष्ठ- सप्तमा- टम- नवमोद्देशाः न सन्ति ) इत्यादि 'आयभावेणं जीवभावं जबदसेतीति' आत्मभावेन उत्थानासनश्यनगमनकर्म । पु० पुस्तके न स्व इमे पदे । 'जीवे णं भंते ! सउद्वाणे' टी० १ ० सज्जमानानां । २ पु bbppapp popcod aiadial अवचूरिः Page #57 -------------------------------------------------------------------------- ________________ भी भगवती|| अरपरि | भोजनादिना कार्यसमूहेन जीवमुपदर्शथतीत्यादि । ॥ इति द्वितीयशतके दशमोद्देशः ॥ ॥ द्वितीयशतकं परिसमाप्तम् ॥ ॥ अथ तृतीयशतकम् ॥ से जहा नामए जुवति जुवाण' इत्यादि । अथ यात्रादिषु युवतिर्युनो हस्ते लग्ना प्रतिबद्धार घना निश्छिद्रा एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेत् । शक्तिमात्रव्यावर्णनमेतत् , इतरथा तु नैवंविधा सम्प्राप्तिर्भविष्यति येनैतावन्ती विक्रियां कुर्यात् । 'पागावहे पव्वजाए' उच्चा-पूज्यः, नीचः-अपूज्यः प्रमाणाद्वा उच्चनीचत्वम् अनित्यजागरा अनित्यचिन्ता पूर्वसङ्गतिका गृहस्थकत्वे पर्यायसंगतिकाः प्रव्रज्याकाले तर्जयन्त्यङ्गुलीभिस्ताडयन्ति समतला 'पन्चार्जेति' काष्ठादिभिः समचतुरंगेमाणा अन्योऽन्यामनुप्रविशति, अन्याच्चान्यमिति । ॥ इति तृतीयशतके प्रथमोद्देशः ॥ टी.पुयथा । २ पु० गच्छति बहुलोकप्रचिते देशे, एवं येऽपि विकुर्विता जीवास्तेऽप्येकस्मिन् कत्तेरि प्रतिबद्धाः यथा चा पकस्य नाभिरेका बहुभिररकै प्रतिबद्धा अर्य पाठोऽधिकः दृश्यते । १५१॥ Jan Education Intemar For Private Personel Use Only Page #58 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥५२॥ Jain Education Internati CORDIONQOIDEO ॥ अथ तृतीयशतके द्वितीयोद्देशः ॥ अथाऽलघूनि महान्ति वरिष्टानि गृहीत्वा गच्छन्ति कार्य प्रश्नन्ति वैमानिकैः सह कलहं २ कुर्वन्ति प्रहारैस्तेषां च जघन्येनान्तर्मुहूर्त्तम् उत्कृष्टेन षण्मासत्वधिका वेदना भवति । 'दोषि पाए साहद्दु' संहृत्य आसनो कृत्वा 'वग्घारियपाणी'- प्रलम्बितपाणिः मुक्तसङ्ग' + कृत्वा प्राग्भारः अग्रतो मुखं नतम् यथाप्रणिहितं गात्रं यथास्थितांश 'उड वीससाए ओहेणा आभोएत्ति' ऊर्ध्वं विश्रसास्वभावेन यत्नादवलोकयति । हीनभिन्नचातुर्दश्यादयस्तिथयः । घोरं घोराकारं वृहत्वात् शरीरस्य घोरम्, भीमं भीमाकारं विकर लत्वात्, भासुरं भासुररश्मियुक्तं भास्वरत्वाच्च, भयानक - अनीकमेव भयं यस्य, अनीकं स्फुलिङ्गादि तदनीकं दृट्रैव भयमुत्पद्यते, गम्भीरं - विकीर्णत्वात् अवयवा - नाम् । 'उत्तासणयं' त्रसी उद्वेगे स्मर्यमाणमभ्युत्त्रासं जनयति । 'उच्छोलेति' - ( अग्रतोमुखां चपेटां देति) अग्गतोमुहं चवेडं दलयति 'पथोलेति पत्थतोमुहं चवेडं देति 'पिहाति' स्पृहयति, तस्सेव' 'सालबहत्थामरणे' - अधोऽवलम्बमानानि, सव्वथोवे सक्क्स्स उड्ढलोयकंडए" असंखेज्जगुणे एकसमतिककंडकं यावत् क्षेत्रं यावता कालेन यावता टी० १ पु० वैनिकैः । २ पु० इदं पदं नास्ति । ३ पु० मुक्तमङ्गं । ४ पु० घभावेन ५ पु० नास्वीदं पदम् । ६ पु० तस्यैव । ७ पु० अहोयकंडए । अवचूदि: Page #59 -------------------------------------------------------------------------- ________________ भी भगवती अवचरिः कालेन अधो गच्छति, तदेव क्षेत्रमूचं स्तोकेन कालेन गच्छति । तेनाभिधीयते-यावत् । क्षेत्रं यावता कालेनोवं गच्छति तावदेव क्षेत्रमधो गच्छति अिसङ्खन (2) गुणेन कालेन । 'तेसिं देवाणं अहुण्णोववण्णाण वा चरिमभवत्थाण वा' अधुनोत्पन्नानां वा प्रच्युतिप्रत्यासन्नानां वा गतिस्तु चरिमस्य (2) स्तात् शीघ्रा, शेषं तथैव भावनीयम् । ॥ इति तृतीयशतके द्वितीयोद्देशश्चरमाख्यः समाप्तः ॥ ॥ अथ तृतीयशते तृतीयोद्देशः ॥ अनुपरतकायक्रिया गृहस्थादयः, साधवः उपरतकायक्रिया अपि दुष्प्रयुक्तकायक्रियाः ते संयोजना क्षरिकादेर्मुष्टचादिकरणम् , निर्वर्तना तु सर्वक्षुरिकादिनिवृत्तिः । अस्मदादीनां प्रमादप्रत्ययाऽपि अन्येषां त्वप्रमत्तत्वेऽपि योगादिप्रत्यया भवत्येव । 'जीवे गं भंते ! सया समिय' इत्यादि 'एयति' 'एज'-कम्पने विविधमनेकप्रकारमेजते व्येजते । चलति-'चल' कम्पने स्थानान्तरं गच्छति, 'फंदई अन्यमवकाशं गत्वा पुनस्तत्रैवावगच्छति । 'घट्टई'-सर्वदिक्षु चिलति] "खुभई क्षोभयति पृथ्वीम्, एवं विशेषव्याख्या सर्वपदानां कार्या, 'आरंभति समारंभति' इत्यादीनां लक्षणम् टी० १ पु० नास्त्ययं शब्दः । । एतचिह्नान्तर्गतः पाठः पु• पुस्तके नास्ति । २ पु० कृत्या । ३ पु. पुस्तके नास्ति । ॥५३॥ Jain Education Intem For Private Personel Use Only Page #60 -------------------------------------------------------------------------- ________________ अवधि श्री भगवती सूत्र . "संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सब्बनयाणं विसुद्धाणं ॥१॥" जीवो न एजते शैलेश्याम् , उद्याति-उपरि उदकस्य तिष्ठति, 'अत्तत्ता संवुडस्स'-आत्मनि आत्मना संवृतस्य यावचक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया-स्तोकयाऽपि मात्रया सूक्ष्मा ईर्यापथिका क्रिया क्रियते किं पुनर्वस्त्रादिग्रहणात् सा पिहिया गुप्तवादीर्यावधिकैव 'सव्वाविय णं पमत्तद्धाकालओ' इत्यादि प्रमत्ताप्रमत्तसंयतयोर्देशोनवर पूर्वकोटी येन कालेन प्रमत्तता वा लब्धा तेनोनेति । ॥ इति तृतीयशतके तृतीयोद्देशः समाप्तः ॥ ॥ अथ तृतीयशतके चतुर्थोद्देशः ॥ "अणगारे णं भंते !" इत्यादि अवधिज्ञानादिऋद्धिप्राप्ताः प्रायेणानगारा भवन्ति, यानरूपेण शिबिकादिना विमानं गच्छति, जाणति ज्ञानेन [उसिओदकं] उसितोदकं गच्छति,उच्छितोचं पताकं गच्छति, पततोदयं गच्छति-पतितपताकं गच्छति । ऊर्ध्वपताकस्थापना-पतितपताकस्थापना-एगतो पडागमेवं गच्छति 'जीवेणं भंते जे भविय' इत्यादि यल्लेश्यानि टी- १ पु. पुस्तके नास्ति । २-पु० परमायुतः परं नास्ति पूर्वकोटी इत्यधिकं वर्तते । ३ पु० नास्ति ४ पु० दुहओ पढागमेवं गच्छति इत्यधिकपाठः । ॥५४॥ Jan Education inte For Private Personel Use Only Page #61 -------------------------------------------------------------------------- ________________ भी भगवती अवरित सूत्र परिगृह्य मावपरिणामात्मा न म्रियते, यल्लेश्येषु नारकेषूपपद्यत इति एतद्गाथानुसारेण वाच्यम् "सव्वाहिं लेसाहि, पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥१॥ सव्वाहि लेसाहि, चरमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ, परे भवे अस्थि जीवस्स ॥२॥ अंतमुहत्तंमि गए, अंतमुहत्तंमि सेसए चेव । लेस्साहिं परिणयाहिं, जीवा वच्चंति परलोयं ॥३॥" मायां मुक्त्वा वमति विरेचनं वा वर्णार्थकं करोति यथा इहैवमनगारो विकुरुते । ॥ इति तृतीयशतके चतुर्थोद्देशकः समाप्तः ॥ ॥ अथ तृतीयशतके पंचमोद्देशः ॥ 'असि चम्मपायं गहाय गच्छेञ्जा' इत्यादि असि चर्मपात्रं स्फुरकः खड्गादि वा गृहीत्वा यायात् ।। ॥ इति तृतीयशतके पञ्चमोद्देशः ॥ ॥ अथ तृतीयशते षष्ठाद्देशः ॥ 'मायी' मिथ्यादृष्टिरनगार:-अन्यतीर्थिकः वाणारसी समवहतः राजगृहं पश्यति अन्योपयुक्तो वाणारसीस्थ ॥५५॥ Jan Education in For Private Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥५६॥ Jain Education Internat राजगृहदर्शनमुच्यते । एवं द्वितीयसूत्रं तृतीयं पश्यामि न ज्ञानसामर्थ्यात् इति एतावान् विपर्यासः । वाणारस्या दर्शनार्थं समुद्धातं कृत्वाऽवधिज्ञानोपयोगं कृत्वा राजगृहस्थानानि रूपाणि पश्यति तथास्थितत्वात् । ॥ इति तृतीयशते षष्ठोद्देशः समाप्तः ॥ ॥ अथ तृतीयशते सप्तमोद्देशः ॥ नया विद्युत्सहसा तत् 'कपिहसितं ' यथाऽपत्यादेवा पुत्रस्थानीयाः । ॥ इति तृतीयशते सप्तमोद्देशः ॥ || परिसमाप्तं तृतीयशतम् ॥ ( चतुर्थशते न किञ्चिन्लेखनीयम् ) * अथ पञ्चमशतकमुच्यते अथ पञ्चमशते प्रथमोद्देशः 'जंबुद्दीवे णं भंते ! दीवे सूरिया उदोणयाहणमुग्गच्छति' क्षेत्रदिशमधिकृत्योच्यते - उत्तरदक्षिणयोस्तुल्यो टी० अष्टमनवमदशमोद्देशाः चूर्ष्या न सन्ति । अवचूरिः Page #63 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र Jain Education Intern वर्षासमयः । पुरः पचाद्वायो: पुरस्कृते अनेनतरे (?) भविष्यति । तत् एष्यत्काले । ॥ इति पञ्चमशते प्रथमोद्देशः ॥ ॥ अथ पञ्चमशते द्वितीयोद्देशः ॥ सकद्धिका कट्टः ( पु० ) ॥ इति पंचमशते द्वितीयोद्देशः ॥ ॥ अथ पंचमशते तृतीयोद्देशः ॥ ' से बहूनि ' अन्यभविकेन प्रतिबद्धमेवं सर्वाणि न त्वेकभव एव बहूनि अतीताक्रान्तानि बहूनि । ॥ इति पंचमशते तृतीयोद्देशः ॥ ॥ अथ पञ्चमशते चतुर्थोद्देशः ॥ तंतं वीणादि विततं मुकुन्दादि, घनं - लकुटकादि, शुषिरं - वंशादि, 'आउडिजमाणाई' परस्पराभिहन्यमानानि 'आरगयाई' आराद्भागस्थितानि 'निव्बुडे नाणे केवलिस्स' शुद्धज्ञानं केवलिनः । टी० १ पु० प्रतिकामेवं । अवचूरिः ॥५७॥ Page #64 -------------------------------------------------------------------------- ________________ अवचूरिः श्री भगवती सूत्र "जीवे णे भते ! हसमाणे" इत्यादि एक[स्व] प्रश्ने सत्तविहबंधए वा अदुविहबंधए वा, बहुत्वप्रश्ने सत्तविहबंधगा | वा अट्ठविहवंधगा वा, नेरइयाणं पुन्या सव्वे वि ताव होज, सत्तविहबंधगा, अहवा सत्तविहबंधगा अट्ठबंधए य, अहवा। सत्तविहबंधगा अट्टविहबंधगा, यस्मान्न सर्वदायुर्वध्यते स्थित्यन्ते बन्धस्तस्मात् बहवः सप्तविह बन्धबन्धकाश्च आयुषो बन्धकाले लभ्यन्ते, यदा पुनर्वहव एव लभ्यन्ते आयुषो बन्धकास्तदा तृतीयः । गर्भस्तु सजीवपुद्गलपिण्डिका, योनिःजीवोत्पत्तिस्थानम् । कक्षायां रजोहरणं प्रतिग्रहणकं च कृत्वा अनौका नौकेऽतिव्याहरतु अति-प्रकर्षेण मनो धारयेत् , । मनसः प्रयोगं कृतवानिति । यथा देवो जानाति मनसा व्याहृतम् आदानमिन्द्रियम् , वीर्य-शक्तिः, सहयोगि तद्र्व्यं | तस्य च लोगकरणतयेति। ॥ इति पञ्चमशते चतुर्थोद्देशः ॥ ॥ अथ पञ्चमशते पंचमोद्देशः ॥ "एवंभूतं वेयर्ण वेदेति" यथाभूतं यथाबद्धमिति यावत् । 'अणेवंभूतंपि' यथा-बद्धमसौ न तत्तथा वेदयति | सातं वा असातम् । ॥ इति पंचमशते पंचमोद्देशः ॥ टी० १ पु. बन्धबन्धका अथवा सप्तविधबन्धकाच अष्टविधवन्धकाम । ॥५८॥ Jain Education Internat For Private & Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ श्री भगवती अबचूरिः सूत्र ॥ अथ पंचमशते षष्ठोद्देशः ॥ "गाहावतिस्स णं भंते" इत्यादि "मिच्छादसणवत्तिया सिय" यस्मात् कदाचित् सम्यग्दृष्टिहपतिर्भवति । "से अभिसमण्णागते" "त" कारिते यदुक्तम् सातिजेजा संचकारेज, अणवणीते अणनर्पिते च ते उपनीते अप्पिते मल्ये यावत तस्य तद्भाण्डं नोपनीय तावत् विक्रयिकस्य ग्रहीतु क्रिया महती, इषुः पतन् पुरुषः क्षेप्ता चिन्त्यते, एवं धनुरादिपु अविरतप्रत्ययो[बंधः] एवं तु धनुरादयो यैनिवर्तिता जीवैस्तेषां बन्धः। आधाय कर्मानवद्यम् , नात्र दोषः, यदि पुरस्करोति मया भोक्तव्यमेव को मे दोषः । “जे णं भंते ! परं असम्भूतेणेत्यादि" "तहप्पकारा चेव कम्मा कन्जंति ।" पुनरप्यसौ यत्रोत्पद्यते तत्र तद्विधैरेव ह्याख्यायते इति । ॥ इति पंचमशते षष्ठोद्देशः समाप्तः ॥ ॥ अथ पंचमशते सप्तमोद्देशः ॥ "परमाणुपोग्गले णं भंते " इत्यादि एजते, विविधमेजते व्येजते, द्विप्रदेशो देश एजते, परमाणुरेक इत्यर्थः । "परमाणुपोग्गले णं भंते ? उदयावत्तं चेत्यादि' पर्यापन्नो-विनष्टः विनश्यद्वाऽसङ्ख्येयप्रदेशो यदि समस्ततोर्ध्वमस्ति ॥५९॥ Jan Education Intema For Private Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥६०॥ 1diofoton न मध्यं विषमप्रदेशोनार्द्ध समध्यः । 'परमाणुपोगले णं भंते' इत्यादि देशेन देशं न स्पृशति अदेशत्वात् परमणोः अप्रदेशत्वात् । सर्वेण सर्वं स्पृशति ( देशत्वात् परमाणोः ) प्रदीपप्रभेव परमाणुः द्विप्रदेशिकस्कन्धं परमाणुः स्पृशन् सर्वेण देशं (?) सर्वेण वा सर्व स्पृशति । सेय सएजः सकम्पः । 'परमाणुपोग्मलस्स अंतरं' परमाणोरपगते परमाणुत्वे पुनः परमाणुत्वे भावो यस्तदन्तरम् | 'एयस्स णं भंते ! दव्वाणाउयस्स ओगाहणाणाउयस्स' अल्पबहुत्वचिन्तायां ( प्रतायां ) प्रगीयते, द्रव्यतः स्थानं यत्तद् द्रव्यस्थानायुः, एवं क्षेत्रायुः चतुः प्रदेशतया यावत् तत्र क्षेत्रेऽवतिष्ठते तावत्क्षेत्रायुः । यावच्चतुःप्रदेश एव तत्क्षेत्रसमीपभ्रान्त्या भ्रमति तदवगाहनायुः । क्षेत्रस्थानायुः भ्राम्यतस्तु पार्श्वतोऽस्य क्षेत्रस्य । वगाहनायुरपि भावनीयम् अतस्तस्याऽसङ्ख्येयगुणव्यपदेशोऽस्ति तत्स्थापना एवमपि एवं ( वद् ) गुणाधिको वर्णादिः एतद्गाधानुसारेण च द्रव्याद्यायुषोऽल्पबहुत्वव्याख्योपयुज्य कार्या— "खेसोम्गाहणदव्वे, मावट्टाणाउ अध्यबहुयत्ते । थोवा असंखगुणिआ, तिन्नि य सेसा कहं या १ ॥ १ ॥ खेतमुत्तत्ताओ, तेण समं पच्चयाभावा । तो पोग्गलाणं थोवो, खेतावद्वाणकालो उ ||२|| अण्णखेत गयस्सवि, तं चिय माणं चिरंपि संभव । ओगाहणनासे पुण, खेत्तणं फुडं होइ ||३|| ओगाहणाववद्धा, खेवद्धा अक्कियाववद्वाय । न उ ओग्गाहणकालो, खेत्तद्धामेत्तसम्बन्धी ॥४॥ टी. १ पु० ओगाइणावबद्धा अक्कि अक्कियावबद्धायणम् ओगाहणाकालो । अवचूरिः Page #67 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education जहा तत्थण्णत् य, सच्चि य ओगाहणा भवे खेसे । तम्हा खेत्तद्धाओऽ - वगाहणद्धा असंखगुणा ॥५॥ संकोयविकोण व उवरमिआएऽवगाहणाए वि । तत्तियमेत्ताणं चिय, चिरंपि दव्वाणवत्थाणं ॥ ६ ॥ १ संघायमेयओ वा दव्वो, - वरमे पुण न संखित्ते । नियमा तद्दव्वोगाहणाए, नासो न संदेहो ॥७॥ ओगाहणद्धा दव्वे, संकोयविकोयओ य अवबद्धा । न उ दव्यं संकोयण - विकोयमितेण संबद्धं ||८|| जम्हा तस्थsoणत्थ वदव्वं ओगाहणाए तं चैव । दव्वद्धा संखगुणा, तम्हा ओगाहणाओ ॥ ९ संघायमेयओ वा दव्वो, वरमे वि पजवा संति । तं कसिंणगुणविरामे, पुण न दव्वं न ओगाहो ॥१०॥ संघ मेधावी निच्चमेव दव्वद्धा । न उ गुणकालो संघाय, - मेयमेतद्धसंबद्धो ॥११॥ Get desire य, दव्वे खेत्तावगाहणासु च । ते चैव पजवा संति, तो तदद्धा असंखगुणा ॥ १२ ॥ आह अणेगतोऽयं, दब्बोवरमे गुणाणऽवत्थाणं । गुणविपरिणामंमि य, दव्वविसेसो यऽनेगंतो ॥ १३ ॥ विपरिणयम्मि दवे, कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे, होइ पुण गुणा परिणामी ॥ १४ ॥ भइ सच्च किं पुण, गुणबाहुला न सव्वगुणनासो । दव्त्रस्स तदणत्तेऽवि, बहुतराणं गुणाण ट्टिई ||१५|| ‘पंचिंदियतिरिक्खजोणियाण' मित्यादि, उज्झरं प्रपातं उदकस्य, निर्झरं निर्झरं - स्यन्दनम् 'चिल्लल' चिक्खल मिश्रम् [उदकम्] ‘पल्लल' त्ति प्रह्लादनशीलम्, 'चरिका' - गृहप्राकारान्तरे हस्त्यादिप्रचारो गोपुरद्वारे अथवा द्वारं - खडका टी० - १ ५० ओगाइणाववद्धा अकि अक्कियाववद्धायणसुओगाहणा कालो । २ पु० संघायभेयमेतद्ध । ३-पु० निस्तीरं । ४. पु० गुपुर देवकुलिका चतुर्दिगागतरध्या हेतुज्ञानद्वारे । अवचूरिः ॥ ६१॥ Page #68 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥६२॥ Jain Education Interna गोपुरं बलानकम् शृङ्गाटकं स्थापना 4 त्रिकं स्थापना, चतुष्कस्थापना + चत्वरस्थापना + चतुर्मुखं चतुर्मुख देवकुलिका चतुर्दिगागतरथ्या हेतु- र्ज्ञानं छद्मस्थस्य यत्, अहेतुकं - केवलज्ञानम् । ॥ इति पञ्चमशते सप्तमोद्देशः समाप्तः ॥ ॥ अथ पञ्चमशते अष्टमोद्देशः ॥ 'जे दव्वतो अप्पदेसे से खेत्तओ णियमा उपदेस' इत्यादि, द्रव्यतः परमाणुरप्रदेश: क्षेत्रतोऽसौ नियमादप्रदेश एव यस्मादसौं क्षेत्रस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशादि च क्षेत्रं सप्रदेशमभिधीयते तस्मादप्रदेशः । काल एकसमयस्थितिकं प्रदेशं स च परमाणुरेकसमयस्थितिकं द्रव्यमप्रदेशम्, द्विसमयादिस्थितिकं प्रदेशं स च परमाणुरेकसमयस्थितिको वा भवेद् द्विसमयादिस्थितिको वा तस्मात्स्यात्सप्रदेशः स्यादप्रदेश इति । यः २ पुनः क्षेत्रत एकप्रदेशावगाढः द्रव्यतो न स्यात् सप्रदेशः स्यादप्रदेश: । एकप्रदेशपरमाणोरवगाह : २ । द्विप्रदेशकादीनां च याव दन्तकोsपि हि स्कन्ध एकप्रदेशोऽवगाहते, तेन यदा परमाणुखगादस्तदा अप्रदेशः, यदा द्विप्रदेशिकादिस्तदा टी०-५० भावत एव गुणकालकः प्रदेशः, द्विगुणकाकादिर्वा तस्मात्स्यात्मदेशः स्यादप्रदेश इति । २-पु द्रव्यतः स्यात् सप्रदेशस्याव प्रदेशः एकः स प्रदेशे परमाणोरवगाहः । HoRPORDD अवचूरिः Page #69 -------------------------------------------------------------------------- ________________ श्री भगवती अवरिः सप्रदेशः । कालतः स परमाणुरेकसमयस्थितिद्वादिसमयस्थितिर्वा भवेत् । भावतः परमाणुः स्कन्धो वा एकगुणकालकः द्वयादिगुणकालको मवेत् तस्मात्स्यात्सप्रदेशः स्यादप्रदेशो वा । यः पुनरेकसमयस्थितिकः सोऽप्रदेशः कालतः द्रव्यतः स स्यात् । क्षेत्रतः-योऽसौ एकसमयस्थितिकः स एकप्रदेशावगाढो भवेत् द्वथादिषु वा न यस्मात् क्षेत्रतः स्यात् । भावतः योऽसौ एकसमयस्थितिकः स एकगुणकालको द्वयादिर्वा भवेत् तस्माद्भावतः स्यात् । य: पुनर्भावतः एकगुणकालको द्रव्यतः स परमाणुप्रदेशः द्विप्रदेशिकादिर्वा सप्रदेशः, क्षेत्रत एकप्रदेशावगाढ़ द्वयादिप्रदेशेषु वा, कालत एकसमयस्थितिको द्वयादिर्वा, तस्मात् सर्वत्र स्याद्वादः । एवमुपयुज्य द्विप्रदेशिकादयोऽपि वाच्याः । 'एएसिं णं भंते ! पोग्गलाणं दवाओ से णं खेत्तादेसेण इत्यादि । एकगुणकालकादयः स्तोकाः, एकसमयस्थितिकाः असङ्ख्येयगुणाः, ततः परमाणवोऽसङ्ख्येयगुणाः, ततः क्षेत्रत एव द्विप्रदेशादयोऽसंख्येयगुणाः, ततः स्कन्धा विशेषातिरिक्ताः, द्विसमयस्थितिकास्ततोऽतिरिक्ताः, द्विगुणकालकादयस्ततोऽतिरिक्ताः, असंख्येयाः । सूत्रोक्तस्याल्पबहुत्वभावनार्थ गाथाप्रपञ्चः वोच्छं अप्पाबहुयं, दव्वे खेत्तद्धभावओ वावि । अपएससप्पएसाण, पोग्गलाणं समासेणं ॥१॥ दवेण? परमाणू, खेत्तेणेगप्पएसओगाढा । कालेणेगसमझ्या,२ अपएसा पोग्गला होति ॥२॥ टी०-१ पु०णं । २-पु० समतिया । ॥६३॥ Jain Education Intematon For Private 3. Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ||६४|| I भावेणं अपएस, एगगुणा जे हवंति वण्णाई । ते च्चिय थोवा जं गुण, बाहल्लं पायसो दव्वे ॥ ३ ॥ एचो कालासेण, सप्पएसा भवे असंखगुणा । किं कारणं पुण भावे, भण्णति परिणामवाहन्ना ||४|| भावेण ३ अपएसा, जे ते काले हुंति दुविहा वि । दुगुणादओ वि एवं भावेणं जावऽणंतगुणा ॥५॥ काला पसयाणं, एवं एक्केक्कओ हवती रासी । एक्केक्कगुणड्डाणम्मि, एगगुणकालताती ॥६॥ आहाणंतगुणत्तण, - मेवं कालापएसयाणंति । जमणंतगुणट्ठाणेसु, होंति रासी बिहु अनंता ||७|| भण्णइ एगगुणाणवि, अणंतभागंमि जे अनंतगुणा । तेणाऽसंखगुणन्चिय, हवंति णाणंतगुणियत्तं ॥ ८ ॥ एवं ता भावमिणं, पडुच्च कालापएसिया सिद्धा । परमाणुपोग्लाइसु, दव्वेवि हु एस चैव गमो ॥९॥ ३- पु० भावणं पुण एखा । ४ 10 भावऽप्प १००० सप्प ९९००० कालप्प २००० Do सप्प ९८००० दव्यप्प ५००० खेत्तप्प सप्प ९५००० १०००० लक्खो अटुवणा रासी परिकल्पिओ 1110-172500 सप्प ९०००० अवचूरिः Page #71 -------------------------------------------------------------------------- ________________ मो भगवती अवचूरिः सूत्र एमेव होइ खेत्ते, एगपएसावगाहणाईसु' । ठाणंतरसंकंति, पडुच्च कालेण मग्गणया ||१०|| संकोयविकोयंपि हु, पडुच्च ओगाहणाय एमेव । तह सुहुमवायरणिरेय,-सेयसदाइपरिणामं ॥११॥ एवं जो सवोच्चिय, परिणामो पोग्गलाण इह समए । तं तं पडुच्च एसिं, कालेणं अप्पएसत्तं ॥१२॥ कालेण अप्पएसा, एवं भावा पएसएहितो । होति असंखेज्जगुणा, सिद्धा परिणामबाहल्ला ॥१३॥ एत्तो दव्यादेसेण, अपदेसा हवंति ( १अपएसा भावाढत्ता असंखगुणा सपएसा दव्वउत्ता विसेसाहिया ) संखगुणा । के पुण ते ? परमाणू, कह ते ? बहुयत्ति तं सुणसु ॥१४॥ अणु संखेज्ज पएसिय, असंखणंतपएसिया चेव । चउरो चिय रासी पोग्गलाण लोए अणंताणं ॥१५॥ तथाणंतेहितो सुत्तेऽणंतप्पएसिएहितो । जेण प्पएसट्टाए, भणिया अणवो अणंतगुणा ॥१६॥ संखेजतिमे भागे, संखेजपएसियाण पद॒ति । नवरमसंखेजपएसि,-आण भागे असंखतिमे ॥१७॥ सइवि असंखपएसि,-आण तेसिं असंखभागते । बाहुल्लं साहिजइ, फुडमवसेसाहिं रासीहि ॥१८॥ जेणेक्कारामिणो चिय, असंखभागेण सेसरासीणं । तेणासंखेजगुणा, अणवो कालापएसेहिं ॥१९॥ एतो असंखगुणिया, हवंति खेत्ता पएसिया समये । जंते सा सव्वेवि य, अपएसा खेत्तओ अणवो ॥२०॥ टी०-१-अयं पाठः प्रत्योः अधिको दृश्यते । ॥६५॥ Jain Education intermatke For Private & Personel Use Only Page #72 -------------------------------------------------------------------------- ________________ ओ भगवती অৰপুৰি दुपएसियाइसु वि पएस,- पविट्टएमु ठाणेसु । लब्भइ इक्किक्को चिय, रासी खेत्तापएसाणं ॥२१॥ एत्तो खेत्ताएसेण, चेव सपएसया असंखगुणा । एगपएसोगाढे, मोत्तुं सेसावगाहणया ॥२२॥ ते पुण दुपएसोगाहणा.-इया सव्वपोग्गला सेसा । ते य असंखेजगुणा, अवगाहण ठाणबाहुल्ला ॥२३॥ दवेण हति एत्तो, जपएसा पोग्गला विसेसहिया। कालेण य भावेण य, एमेव भवे विसेसहिया ॥२४॥ भावाईया बट्टा, असंखगुणिया जमप्पएसाणं । तो सप्पएसयाणं, खेत्ताइविसेसपरिवुड़ी ॥२५॥ मीसाण संकम पति, सपएसा खेत्तओ असंखगुणा । भणिया सट्ठाणे पुण, थोवच्चिय ते गहेयव्वा ॥२६॥ खेत्तेण सप्पएसा, थोवा दव्वद्वभावओ अहिया । सपएसप्पाबहुयं, सट्ठाणे अत्थओ एवं ॥२७॥ पढमं अपएसाणं, बीयं पुण होइ सप्पएसाणं । तइयं पुण मीसाणं अप्पबहुं अत्यओ तिण्णि ॥२८॥ ठाणे ठाणे वडइ भावाईणं जमप्पएसाणं । तं चिय भावाईणं, परिभस्सति सप्पएसाणं ॥२९॥ अहवा खेलाईणं, जनप्पएसाण हायइ कमसो । तं चिय खेत्ताईणं, परिवइ सप्पएसाणं ॥३०॥ अवरो परप्पसिद्धा, बुड़ी हाणी य होइ दोहंपि । अपएससप्पएसाणं, पोग्गलाण सलक्खणओ ॥३१॥ ते चेव ते चउहिवि, जमुवचरिज्जति पोग्गला दुविहा । तेण उ बुड़ी हाणी, वेसि अण्णोण्णसंसिद्धा ॥३२॥ एएसिं रासीणं, निदरिसमिणं भगामि पच्चक्खं । वुड्ढीए सम्धपोग्गल, जावं ताबाण लक्खाओ ॥३३॥ ॥६६॥ For Private Personal Use Only Jain Education Intemano Page #73 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः एकं च दोय पंच य, दसय सहस्साई अप्पएसाणं । भावाईणं कमसो, चउण्ह वि जहोवइट्टाणं ॥३४॥ णउई पंचाणउई, अट्ठाणउई तहेव नवनवई । एवइयाई सहस्साई, सप्पएसाण विवरियं ॥३५।। एएसि जहसंभव,-मत्थोवणयं करिज रासीणं । सम्भावओ य जाणिज, ते अणते जिणाभिहिये ॥३६॥ एवमेतद्गाथाभिरल्पबहुत्वं पुद्गलानां चिन्तितम् । 'नेरइया णं भंते ! केवतियं कालं अवट्ठिया ? जहण्णेणं एकसमयं उक्कोसेणं चउव्वीसं मुहुत्ता, सत्तसु पुढवीसु अवट्ठाणं बारसमुहुत्ता ण कोति उववजति उवट्टे वा, अण्णेसिं पुणा(ति) बारसमुहुत्तेसु जावतिया उपट्टति तावतिया चेव उववजंति तेण चउव्वीसं मुहुत्ता अवट्ठाणं भणियं । वक्कंतीए पुण बारस मुहुत्ता । आदिल्लागहिया जेसु ण कोऽवि उव्वट्टति उववजति वा, एवमनया भावनया रत्न| प्रभादिषु व्युत्क्रामन्तिपदे चावस्थानमुक्तं तदिह द्विगुणकर्त्तव्यमुपपत्त्युद्वर्त्तनाकालेन सहेत्यर्थः । सिद्धानामुत्क| णाटसामयिकी निरंतरं पृद्धिः। ॥ इति पञ्चमशतेऽहमोद्देशः समाप्तः ॥ ॥ अथ पञ्चमशते नवमोद्देशः ॥ पृथिव्यादिसमुदायो राजगृह, न पृथिच्यादिसमुदयादृते राजगृह शब्दप्रवृत्तिः । 'अणंता जीवघणा उपजित्ता उपजित्ता णिलिज्जति' इत्यादि अनन्ताः सन्तत्या, परीत्ता दृश्यमानाः, अनन्ता जीवधनाः सूक्ष्म भेदाः (परीताः ) सुरान ॥६७. Jain Education Intent For Private & Personel Use Only Page #74 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः प्रतीत्य औदारिकशरीरपरिणाममाज इति णिलिज्जति-विनश्यन्ति । ॥ इति पञ्चमशतके नवमोद्देशः ॥ ॥ समाप्तं च पञ्चमशतकम् ॥ ॥ अथ षष्ठशतकम् ॥ ॥ अथ षष्ठशतके प्रथमोद्देशः ॥ 'से गृणं भंते ! जे महावेयण' इत्यादि महावेदन:-महानिर्जर इति आमेवम् , किन्तु स श्रेयान् यः | प्रशस्तनिर्जरः स च महावेदनो वा भवतु । 'कतिविहेणं मंते ! करणे पण्णते' इत्यादि कर्मकरणं-उवट्टणाकरणं उवट्टणाकरणं च कर्मकरणम् । ॥ इति षष्ठशतके प्रथमोद्देशः ॥ ॥ अथ षष्ठशतके द्वितीयोद्देशः ॥ से गुणं भंते ! महाकम्मस' इत्यादि महती क्रिया यस्य सं, महानाश्रवः, महती च वेदना यस्य [ स ॥६८॥ Jain Education Internatio For Private & Personel Use Only Page #75 -------------------------------------------------------------------------- ________________ श्री भगवती अवचार महावेदनः ] सदा समित-सदा सम्यगित सन्ततमिति 'अनिच्छा'-अनभितार्थे, २अनभिलाषे 'तन्तुगयस्स वातन्त्रादापनीतमात्रस्य तस्य परिभोगकाले मलादिभिरपचये उपचये वा शुभपरिणामो भवति । कर्मोपचयः-प्रयोगतो न विस्रसा, ईर्यापथिकं कर्म सादिसपर्यवसानं भवसिद्धिकानां-भवसिद्धि कानां भव्यत्वलब्धिः सिद्धत्वेऽपैति । 'तिणि य वाससहस्साई अनाहा अबाहूणिया कम्मद्विति कम्मनिसेओ' अबाहाकालेन न्यूनः चाबाहाकालोनः, स च अबाधाकाल: त्रीणि वर्षसहस्राणि, एतदुक्तं भवति-उपात्तमपि तद्दलिकद्रव्यं त्रीणि वर्षसहस्राणि अवेद्यमानसंस्पृष्टमास्ते । एवमन्यकर्मस्वपि अबाधाकालो व्याख्येयः । 'णाणावरणिज्ज णं भंते ! कर्म किं इस्वि बंधती'त्यादि प्रश्नः न स्त्री [ न ] पुरुषः न नपंसकः केवली स न बध्नाति, विग्रहगतौ च यः स न स्त्री न पुमान[न पंसकः बध्नाति, अतः स्यात्प्रयोगः आउयं णं भंते ! पुच्छा स्त्री-पुरुष-नपुसकाः स्याद्वध्नन्ति स्यान्न, कथम् ? अपच्च+काले आयुर्न बध्नाति [३बन्धकाले बध्नाति ] तस्मात् स्यात् अपश्चिमक्षपकः पुरुषो वेदे क्षपिते केवली सिद्धश्च एते न बध्नन्ति आयुः। 'णाणावरणिज्जमि'त्यादि सरागसंयमो बध्नाति, वीतरागसंयतो न बध्नाति] असंयतो मिथ्यादृष्टिः स बध्नात्येव, संयतासंयतः श्रावकः स च बध्नाति, पश्चिमकेवली स न बध्नाति, ४'णाणावरणिज्जमि'त्यादि सम्यग्दृष्टिशब्दो विशेषरुचिर्दर्शनं | सम्यग्दृष्टिशब्देनात्रोच्यते, केवली च ततः स्यादिति प्रयुज्यते, मिथ्यादृष्टिश्च [सम्यग्मिथ्यादृष्टिश्च ] एतौ द्वावपि टी.-1 पु० समित्तं । २-पु० प्रभिज्ञा। + अपक्वकाडे ३ पु. प्रतावस्ति अयं पाठः । ४-पु० त्येवं आयुः । ॥६९॥ Jan Education inte For Private Personel Use Only Page #76 -------------------------------------------------------------------------- ________________ मी भगवती सूत्र ॥७०॥ नीतः, आयुस्तु सम्यग्दृष्टिकेवली स न बध्नाति, इतरस्तु पुनरबन्धनकाले न बध्नाति, बन्धकाले तु वघ्नात्येवं मिथ्यादृष्टिरपि, सम्यग्मिथ्यादृष्टिर्न बध्नात्येवायुर्यदा प्रतिपतितमस्य भवति सम्यग्मिथ्यादृष्टित्वम्, तदा बध्नाति, इतरस्तु पुनरबन्धनकाले न बध्नाति बन्धनकाले तु बध्नात्येवं मिध्यादृष्टिरपि सम्यग्मिध्यादृष्टिर्न बध्नात्येवायुर्यदा प्रतिपतितमस्य भवति सम्यग्मिध्यादृष्टित्वम्, तदा बध्नाति, 'णाणावर णिज्जमि'त्यादि संज्ञाशब्देन ईहापायादिसंज्ञा १हारादिसंज्ञाथ गृह्यन्ते तेन सरागसंयतः संज्ञी स बध्नाति, वीतरागसंयतः संज्ञी स न बध्नाति तस्मात् स्यात्, असंज्ञी वनात्येव, पश्चिमकेवली सिद्धव स न बध्नाति भव्यसिद्धकः केवली स न बध्नाति तद्दयतिरिक्तस्तु भव्यः सः बध्नाति तेन स्यात्, पश्चिमसिद्धः स न बध्नाति वेदनीयं भव्यः स्यात्, शैलेश्यवस्थायां न बध्नात्यन्यदा नाति, आयुर्भयाभयौ स्यात्, अबन्धकाले न बध्नीतः भव्यो यः केवली स च न बध्नाति, भव्योऽन्यः नाति तेन स्यात्, 'णाणावरणिज्ज मित्यादि । चक्षुरचक्षुरवधिदर्शनिनः स्यात्, कथम् १ उपशमक्षपकतां प्रतीत्य यदा एकविधबन्धकस्तदा 'णाणावरण' (ज्ञानावरणीयं ) न बध्नाति शेषास्तु बध्नन्ति । केवलदर्शनी न बध्नाति स च भवस्थसिद्धः केवली वा, वेदनीयमुपशमकक्षपकावपि बघ्नीतः, केवलदर्शनी तु सयोगी बध्नाति अयोगी न बध्नाति तेन स्यात्, णाणावर णिज्जमित्यादि' पर्याप्तककेवली न बध्नाति शेषो बध्नाति, अपर्याप्तको बध्नाति, आयुस्तु पर्याप्तः स्यात् केवली [स न] बध्नाति, शेषस्तु स्याद्वन्धकाऽवन्धककालतः अपर्याप्तकोऽपि स्यात् 'णाणावर णिज्ज मित्यादि' १-५० शब्देन ईहा गयादिसंज्ञाऽऽ । २५० न सिद्धिकः केवढी न बग्नाति तद्वपतिरिक्त । ३-५० के । ४-५० नास्ति । का OOOOOO00000000 अवचूरि Page #77 -------------------------------------------------------------------------- ________________ भी भगवती | अवचूरिः सूत्र भाषाभाषको द्वावपि स्यात् भाषकः केवली स न बध्नाति अन्ये बघ्नन्ति । अभाषका पृथिवीकायादयः विग्रहगतिसमापनाच ते बघ्नन्ति, अयोगिकेवलिसिद्धी अभाषको तौ न बनीतः, तेन स्यात् प्रयोगः । भाषक: केवली स सद्वेद्यमपि बध्नाति, अभाषकाः सिद्धास्ते न बध्नन्ति, एकेन्द्रियादयो बन्नन्ति तेन स्यात्, ज्ञानावरणीयं परीतः केवल्यपि स न बध्नाति, उपशमकक्षपकावन्ये च परीचत्वेऽपि बध्नन्ति, तस्मात् स्यात् । अपरीतः अभव्यः स बध्नात्येव, पश्चिमः सिद्धः स न बध्नाति, आयुः परीचः स्यात् केवली परीचः स न बध्नाति अन्ये अपरीतत्वेऽपि | सत्यपि स्यात् , अवन्धकालः बन्धकालतः पश्चिमः सिद्धः स न बध्नाति, 'णाणावरणिज्जाणमित्यादि' आभिनिवोधिकज्ञान्यादयश्चत्वारोऽपि स्यात, कथम् ! उपशमक-क्षपकश्रेणिभ्यां भावना कार्या । वेदनीयं केवलज्ञानी स्यात् सिद्धः अयोगिकेवली च न बध्नीतः शेषो बध्नाति, मनोयोगी स्यात् उपशमकः | [भेणि ] प्राप्तः वाक्काययोगी अनाहारको विग्रहगतिकः स बध्नाति, सिद्धो न बध्नाति तस्मात् स्यात् । पादरः केवख्यपि तेन स्यात् । आयुः सूक्ष्मः बादरो वा स्यात् अवन्धकालभावनया, बन्धे वा बादरः केवली स न बध्नाति, अन्ये | बध्नन्ति तेन वा स्यात् । घरमः उपशमक-क्षपकमेणिप्राप्तः स न बध्नाति, अनारूढो बध्नाति । अचरम उपशम टी०-१ पु० झपकम। ॥७॥ Jain Education Inter Page #78 -------------------------------------------------------------------------- ________________ अवचूरिः श्री भगवती सूत्र श्रेणिप्राप्तः न बध्नाति तेन स्यात् । अस्मिन्नेवोद्देशके इदमतीतं सूत्रमङ्गीकृत्य गाथा लिख्यते "सिद्धा गई पडुच्च, सातिया अपज्जवसियत्ति" कथमेतद्भाव्यतेआह-"सातिअपज्जवासिया, सिद्धा ण य नाम तीयकालंमि । आसि कयाइवि सुण्णा, सिद्धी सिद्धेहिं सिद्धते ॥१॥ सर्व साइ सरीरं, न य नामाइ मयदेहसब्भाओ । कालाणाइत्तणओ, जहा व राईदियाईणं ॥२॥ सब्बो साई सिद्धो, न यादिमो विज्जई तहा तं च । सिद्धि सिद्धा य सया, निद्दिट्टा रोहपुच्छाए ॥३॥" ॥ इति षष्ठशतके तृतीयोदेशः ॥ ॥ अथ षष्ठशतके चतुर्थोद्देशः ॥ जीवे णं भंते। कालादेशेन जीवः सप्रदेशः कथम् ? यो ह्येकसमयस्थितिः स अप्रदेशः रद्वयादिसमयोत्पन्नो यः स सप्रदेशः, तेन स्यात् । 'णेरड्या सब्वेवि ताव होज्ज सपएसा' जघन्योत्कृष्टस्थितयः बहवः तेन टी०-१ पु० का रादेशेनेत्यादि । २-पु० द्विसमयादिः यस्य स्थितिः स प्रदेशः, न च जीवः समयमात्र स्थितः अनादित्वात् किन्तु अनन्तसमय स्थितिरेव (वा) तः सप्रदेशः । अनया च गाथया सर्वत्र भावना कार्या जो जस्स पढमसमए, बट्टइ भावस्स म्रो र अपदेसो । अण्णम्मि वट्टमाणो, कालाएसेण अपदेसो ॥१॥ नारको यः प्रधमयमयोत्पन्नः सोऽप्रदेशः। ॥७२॥ Jain Education Intem For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः सूत्र द्वयादिसमयोत्पन्नका बहवः, जघन्यायां स्थितौ समयाधिकायामल्पतोऽनुपातः, तस्यां च प्रथमसमयोत्पन्न लभ्येतैका | अत उच्यते-'सपएसो य अपएसो य' प्रथमसमयोत्पन्ना बहवः लम्यन्ते यदा तदोच्यन्ने-'सपदेसा य अपदेसा य' | एकेन्द्रियाणां बहूनां युगपदुपपात इति । तत्र बहवः प्रथमसमयोत्पन्ना बहवश्च द्विसमयाद्युत्पन्नास्तेन सप्रदेशा अप्रदेशाश्च 'आहारये णं बंधे' इत्यादि आहारकः कालतः अस्ति विग्रहकाले अनाहारकः तस्मादाहारकः कालादाहारकत्वेन यः प्रथमसमयोत्पन्नः सोऽप्रदेशः, द्विसमयादिर्यः सप्रदेशः, तेन स्यात् १अनाहारकः सप्रदेशस्तेन स्यात् । अन्ये विग्रहगतिस्था अनाहारकास्तेषामेकं द्वौ वाऽनाहारक इति ये त्वनाहारकपथमसमये वर्तन्ते, ते अप्रदेशाः, ये द्विव्यादिषु अनाहारकसमयेषु वर्तन्ते ते सप्रदेशाः । एकेन्द्रियेषु बह्व उत्पद्यन्ते इति । अतो भङ्गकद्विन्द्रीयादीनां स्तोकतराणामुत्पात इति । एकद्विलाभोऽस्ति, एकद्विलाभे च भङ्गसंभवः, भव्यत्वस्यानादित्वात् सप्रदेशता, भव्यनारकः प्रथमसमयोत्पातेऽप्रदेशः, द्विसमयादिना सप्रदेशः, सल्लेश्यातोऽनादिरयं भावस्तस्मात्सप्रदेशः, पृथिव्यवनस्पतिपुर तेजोलेश्यो देवो लभ्यत इति | एकद्विसंभवाच्च षड्भङ्गाः, अलेश्यसिद्धः प्रथमसमयेऽप्रदेशः, द्विसमयादिः सप्रदेशः, सम्यग्दर्शनलब्धिर्या प्रथमसमये तत्राप्रदेशः, शेपेषु सप्रदेशः, केवलिसद्धावुभावपि सम्यग्दृष्टी प्रथमसमयकेवली प्रथमसमयसिद्धत्वे अदेशः, शेषः सप्रदेशः । एकेन्द्रिया नित्यमिथ्यादृष्टय इति वर्जनीयाः, मिथ्यादृष्टिः स्यात् , १ पु० 'अनाहारए णं भंते !' इत्यादि । २ पु० तिषु । ३ पु० एकद्विसंभवः। ४ पु० सिद्धिश्च । ॥७३॥ Jain Education Inteman For Private Personal Use Only www.ainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥७४॥ कथम् ? यस्य सम्यग्दर्शनं पतितं स मिथ्यादृष्टित्वप्रथम समयेऽप्रदेशः, शेषस्तु सप्रदेशः न पृथक् च त्रिकभङ्गकः एकबहुस्वभंगसम्भवात् । सम्यग्मिथ्यादृष्टिः स्यात् कथम् १ प्रथमसमये यस्य सम्यरमिध्यादृष्टित्व परिणामः सोऽप्रदेशः, शेषस्तु सप्रदेशः, संयतत्वं यस्य प्रथमसमयप्रतिपन्नस्य सोऽप्रदेशः, शेषस्तु सप्रदेशः । असंयतो यो हि संयतः असंयतपरिणामं गतः स प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः १, २सकषायी उपशमको यः प्रतिपतितः स पूर्वमभूदकपायी प्रथमसमये कषायतां गतः सोऽप्रदेशः, शेषेषु सप्रदेशः । “कोहे माणे माया, बोधव्वा सुरगणेहिं छन्भंगा | माणे माया लोमे, गेरतिएहिं पिछभंगा ||१|| " नारकाः क्रोधप्रचुराः, देवा: लोभप्रचुरा इति । अकषायी सिद्धः केवली च प्रथमसमयोत्पत्तौ अप्रदेशः, शेषेषु सप्रदेशः । ज्ञानी स्यात्, पूर्वमभूदज्ञानी ज्ञानित्वे यः प्रथमसमयः तत्राप्रदेशः, शेषेषु सप्रदेशः, एवमवधिमनःपर्याय केवलेषु भाव्यम् । ज्ञानी यः अज्ञानतां गच्छति तदा प्रथमसमये अप्रदेशः, शेषेषु सप्रदेशः । सयोगी अनादित्वात् भावस्य नियमात् सप्रदेशः, अयोगी सिद्धः प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः । 'सागारोवउत्तेसु सागारो सनाणे, अणगारो सदंसणे भवति' 'जं समयं जाणति णो तं समयं पासति १ पु० इति । २ पु० संयतासंयतः श्रावकः यस्व श्रावकत्वप्रतिपत्तेः प्रथमसमयः सोऽप्रदेशः, शेषेषु सप्रदेशः । नोज्ञी नोऽसंज्ञी विद्धः प्रथमसमयेऽपदेशः शेषेषु सप्रदेशः । अवचूरिः Page #81 -------------------------------------------------------------------------- ________________ भी भगवती| अवचूरिः सूत्र इति भिन्नः कालः । साकारानाकारोपयोगयोर्भिन्ने सति अनाकारोपयोगापगमे यदा साकारोपयोगं गतः स प्रथमसमयेऽप्रदेशः, ततः परं सप्रदेशः स्यात् । एवमनाकारोपयोगेऽपि स वेदकः । उपशमको यदा अबदेकः सन् प्रतिपतितः तदा प्रथमसमये सवेदकत्वेनापदेशः, ततः परं सप्रदेशः, अन्यवेदसंक्रान्तः स्त्रीनपुंसकमेदार भावनीयाः। अवेदकाः क्षपकोपशमककेवलिसिद्धाः एषां प्रथमसमयेऽप्रदेशता शेषेषु सप्रदेशता । शरीरत्वमनादिरयंमावः-अनादित्वात् भावस्य नियमात् समदेशता । औदारिकादिषु अन्योन्यं संक्रान्तौ प्रथमसमये प्रदेशता, शेषेषु सप्रदेशता । तेजसकार्मणयोरनादिसंयोगः अनादित्वात् नियमात्सप्रदेशता । अशरीरः सिद्धः तत्र प्रथमसमयेऽप्रदेशता । विग्रहगती | अनाहारकस्य आहारपर्याप्तिगतस्य प्रथमसमयेऽप्रदेशता, शेषेषु सप्रदेशता । एवं शरीरेन्द्रियपर्याप्तिः पाणापानपर्याप्तिः अभाषकस्याऽऽभाषकसंक्रान्तौ भाषापर्याप्तिभावना कार्या । मनःपर्याप्तिरपि । एवमाहारकपर्याप्त्या अपर्याप्तकः पूर्वमाहारकपर्याप्त्या पर्याप्तकः सन् अपर्याप्ततां गतः स प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः । एवं शेषा,-पच्चक्खाणाऽपच्चक्खाणं देशप्रत्याख्यानमित्युक्तं भवतीति । ॥ इति षष्ठशतके चतुर्थोद्देशकः समाप्तः ॥ १ पु० वेदा। ॥७५॥ in Educh an inter Page #82 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः ॥ अथ षष्ठशतके पंचमषष्ठोद्देशकौ ॥ 'किमियं भंते ! तमुक्काए ति पवुच्चति' इत्यादि पृथिवीप्रकाशनसमर्थाऽपि काचिद्भवति, तेन शुभः पृथिवीकायः येन देशं प्रकाशयति कश्चिन्न देशं नत्वेवमापः । 'अहेमलगमूलसंठुिए अत्वि णं भंते ! तमुक्काये चंदाभातिवेत्यादि' का दूसणिया पुण सा' क आत्मा निगद्यते आत्मानं दूषयति, 'तमुकायत्तेण परिणमतीति' 'कति णं णते । कण्णराइतो पण्णत्ताउ'इत्यादि 'हिट्ठ' बंभलोए कप्पे हवि समं किला' 'केवइयं पाडणेज्जा' प्राप्नुयात् 'लोगते वा एगपएसियं सेढिं मोत्तण' नर्यकप्रदेशश्रेण्या जीवस्यावगाहो भवति ।। ॥ इति षष्ठशतके पंचमषष्ठोद्देशको समाप्तौ ॥ ॥ अथ षष्ठशतके सप्तमोद्देशकः ॥ आलिसंदकः चवलकप्रकारः पसिमंथगा-वृत्तचनकाः, अणुवृत्तमागलकः । ॥ इति षष्ठशनके सप्तमोद्देशकः॥ ॥ अथ पष्ठशत के अष्टमोद्देशकः ॥ चउविहे ? आडयबंधे पण्णत्ते-जाति-णाम-णिहत्ताडये इत्यादि एकेन्द्रियादिजातेः प्राधान्यादिविवक्षया उपादानं टो०-१ पु० छविहे। ॥७६॥ Jain Education Internation Page #83 -------------------------------------------------------------------------- ________________ अव वृरिः श्री भगवती | || क्रियते गतिस्थित्यवगाहप्रदेशानुभागेषु सर्वत्र प्राधान्यविवक्षा कार्या । ॥ इति षष्ठशतके अष्टमोद्देशकः ॥ ॥ अथ षष्ठशते नवमोद्देशकः ॥ कि इहगये पोग्गले परियाइत्ता विउवत्ति' 'इहगत'-इति यत्र स्थितो भगवान् गौतमस्वामी पृच्छति, 'तत्र गत' इति यत्रैव व्यवस्थितो देवस्तत्रैव देवसमीप इत्यर्थः, 'अण्णस्थ' इति यत्रस्थितस्तत्र न गृहणाति, तेन यत्रस्थो गौतमः पृच्छति अन्यत्रस्थितो न क्वापि गृह्णाति । 'अविसुद्धलेसेण भंते । देवे असमोहएणं अप्पाणेण। इत्यादि, अविशुद्धलेश्यो विभंगज्ञानी असमोहता-अनुपयुक्तः । 'अविसुद्धलेसे असमोहतेण अप्पाणेणं अविसुद्धलेसं देवं | देविं अश्णयरं ( अणगारं ) जाणंति पासंति णो इण? सम?' ॥ इति पको विकल्पः ॥ 'अविसुद्धलेसे असमोहते विसुद्धलेसं ! णो इण8 सम?' ॥ इति द्वितीयो विकल्पः ॥ 'अविसुद्धलेसे समोहते विसुद्धलेस्सं देवं देविं अण्णयरं वा णो इणट्ठ सम8' ॥ इति तृतीयः विकल्पः ॥ 'अविसुद्वलेसे समोहते , " "" , | ., टी० १ पु० 'अविसुद्धलेसं देवं देवीअन्नयरं जाणति पासति नो निण? समत्थे' एको विकल्पः 'अतिसुद्धलेसे असमोहतेणं अप्पा जेरण' णो तिणढे समत्थे द्वितीयविकल्पः । ॥७७। Join Education Internation Page #84 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र , समोहया समोहएणं अविसुदलेसं देवं देवि , , , , ॥ इति पञ्चमः विकल्पः ॥ -, विसुद्धलेसं , , , , , , ,, षष्ठः , ॥ • विसुद्धलेसे असमोहएणं अविसुद्धलेसं ,, ,, , , , , ,, सप्तमः , , , विसुद्धलेसं , , , , , , ॥ ., अष्टमः ।, एतेरष्टभिर्विकल्पैर्न जानीते ।। · विसुद्धलेसे समोहएणं अविसुद्धं देवं इ ? हंता जाणति ' ॥, नमः , समोहएणं विसुद्धलेसं ,, , , , ' ॥ ,, दशमः ,, समोहयासमोहएणं अविसुद्धलेसं , , , , ' ॥,, एकादशः विसुद्धं , , , , पासइ इति ॥ ,, द्वादशः ,, एतैश्चतुर्मिविकल्पैरपि जानीते । ॥ इति षष्ठशते नवमोद्देशकः ॥ ॥७८॥ For Private & Personel Use Only Page #85 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र अवचूरिः ॥ अथ षष्ठशते दशमोद्देशकः ॥ 'जीवे पं भंते ! जीवे जीवे जीवे ?' जीवशब्देनात्र जीव एव गृह्यते, द्वितीयजीवशब्देन चैतन्यमुच्यते इत्यतः स प्रश्नः जीवति भंते ! जीवे जीवे जीवे जीवे जीवइ ? आयुःकर्मद्रव्यतया जीवतीति जीवनमुच्यते । आहच सायं-कदाचित् साताम् कथम् ! "उववाएण वसायं नेरइओ देवकम्मुणा वाधि" देवाः कदाचिदसातं प्रियविप्रयोगाहननादिषु । 'नेरइयाणं भंते ! जे पोग्गले अत्तमायाए आहारंति' आत्मना आदाय-गृहीत्वा आहारयन्ति, | किमात्मशरीरक्षेत्रावगाढे आहारयन्ति ? तस्मादपि परतः परंपरा क्षेत्रावगाढ इति । ॥ इति षष्ठशते दशमोद्देशकः ॥ ॥ समाप्तमिदं षष्ठशतकम् ॥ ॥ अथ सप्तमशतकम् ॥ अथ सप्तमशतके प्रथमोद्देशः 'जीवेणं भंते ! के समय अणा हारए भवइ" इत्यादि अधोलोके ऊर्ध्वलोके यस्योत्पादः सोऽवश्यमेकेन समयेन ॥७९॥ Jan Education Internal For Private Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र विश्रेणितः समश्रेणिर्भवति, अन्येन लोकं प्रविशति पुनरूद्ध लोकनाडी गच्छति, गत्वा लोकनाडीतः निष्क्रामति अलोके न गच्छति । केचित् पञ्चमोऽपि विश्रेणिगमनमपि नारक उत्पद्यते, यः श्रेणितः भरतात् ऐरावते उत्पत्तुकामः स केन समणिं गच्छति, तत्रानाहारकः द्वितीयेनैरावते तृतीये नरकं तत्रावश्यमाहारकः । यत्र वा प्रथममुत्पन्नः १४शरीरमुत्क्रान्त समएव । "जीये णं भंते । के कालं सवपहारए भवति" इत्यादि सल्पिाहारः कदा ? यदा प्रथमसमयोत्पन्नः भवस्थस्य चरमसमयस्य समयेन गतेन न अन्यत्रोत्पत्स्यते इति यावदुक्तं भवति-अत्र सर्वाल्पाहारकम् । सुपइट्ठगसंठिए लोए पण्णत्ते, सुप्रतिष्ठकं शरयन्त्रकम् । 'अस्थि णं भंते ! अकम्मस्स गती पण्णायती'त्यादि गतिः प्रज्ञायतेअभ्युपगम्यते इति यावत् । 'निस्संगताए' मलापगमात् , नीरागता मोहोपगमात् , अलाबुद्रव्यस्य, तथा परिणामात् अग्नेरूचं विसात इन्धनं विमुच्य धूमस्य गतिः । पूर्वप्रयोगान्मोक्षं यातव्यमिति । 'अतिवत्तिता'-अतिक्रम्य । 'दुक्खी भंते नेरड़या' इत्यादि किं दुःखिनो दुःखमिति? प्रश्नः । परियायई' इति, परि-समन्तात् भावे सामस्त्येन आपिपत्ति पर्यापिपत्तिस्तूर्यक्षेत्रातिक्रान्तमिदम् , वेसियं-विश्वासनीयं शुभं न हन्ति, न घातयति, घ्नन्तं नानुमोदते । ॥८ ॥ टी० १ पु xभरतान् ण शरीरमुक्त्यन्तसमयेवx एवंविधपाठः । in Education Intemani For Private Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र अवचूरिः न पचति इ० न क्रीणाति इ० एताः नवकोट्यः । ॥ इति सप्तमशते प्रथमोद्देशः ॥ ॥ अथ सप्तमशते द्वितीयोद्देशः ॥ सर्वजीवेभ्योऽमयमिति बदतोऽसंयतस्य चक्रमणस्थानादिषु या क्रिया अप्रत्युपेक्षमाणस्य तत्रासौ अतिक्रामति व्रतम् , यो जीवाजीवविशेष वेत्ति तस्य सुप्रत्याख्यानं भवति । उपभोगः-सकृत , परिभोगः-पुनः पुनः मूलगुणादेशविरतानामप्यस्ति । 'पंचिंदियतिरिक्खजोणिया णं भंते ! कि मूलगुणपच्चक्खाणी उत्तरगुणपच्चक्खाणी अपच्चक्खाणी तिविहा'त्ति अत्र गाथयैव चोद्यम्| "तिरियाणं चास्ति, निवारियं अह य तो पुणो तेसिं । सुब्बइ बहुयाणं चिय, महन्वयारोवणं समये ॥१॥" परिहारोऽपि गाथयैव"महव्वयसब्भावो वि य, चरणपरिणामसंभवो तेसिं । न बहुगुगाणंपि जहा, केवलसंभूतिपरिणामो ॥२॥" सर्वस्तोका मूलगुणप्रत्याख्यानिनो १असंख्येयगुणाः संमृच्छिममनुष्यैः सह ग्राद्याः । टी०-१ पु० मदुःखिनो दुःख । टी०-१ पु० सत्र उत्तरगुणप्रत्याख्यानिनः भावकाः । २ पु. अप्रत्याख्यानितः शेषास्त्वनन्तगुणाः मनुष्यसूत्रे अप्रत्याख्यानितोऽसंख्येयगुणाः । ॥८१॥ Jain Education Interation For Private Personal Use Only www.ainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ भवचूरिः भीभगवती सूत्र ॥ इति सप्तमशते द्वितीयोद्देशः ॥ ॥ अथ सप्तमशते तृतीयोद्देशः ॥ मृलामूलजीवस्पृष्टाः परस्परं संश्लिष्टाः परस्परं संश्लेषादाहारयन्ति पद्मिनीपत्रवत् आलूकं णीहुम्बहा । 'कण्हलेसे नेरइए अप्पकम्मतराए, गीललेसे रतिए महाकम्मतराए' कथमेतदुच्यते-सप्तमपृथिवीनारकः कृष्णलेश्यो. ऽल्पकर्मा व्यपदिश्यते इति कर्मप्रत्यया वेदना, नोकर्मप्रत्यया निर्जरा । नारका अव्यवच्छित्तिनयमङ्गीकृत्य शाश्वता इति आख्यायन्ते, एक्केक्कं प्रत्यशाश्वताः। ॥ इति सप्तमशते तृतीयोद्देशकः ॥ अथ सप्तमशते षष्ठोद्देशकः अस्थि णं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ? कर्कशम्-दुःखं रौद्रं प्राणात्ययकारि स्कन्दकानगारस्यैव निदर्शनम् । ॥ इति सप्तमशते षष्ठोद्देशः ॥ + चतुर्थपञ्चमोदेशकोपरि चूणिर्नास्ति । ॥८२॥ Jain Education Intemaan For Private Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ भवचूरिः श्री भगवती सूत्र __ अथ सप्तमशते सप्तमोद्देशःक्षीणभोगी-क्षीणतनुर्दुर्बल इति । यावत् अकामनिकरणं वेदनं वेदेति, अज्ञानप्रत्ययं च प्रभू-प्रभवः-शक्ता इति यावत् शक्नुवन्तोऽपि द्रष्टुं न पश्यन्ति 'पकामकरण' -प्रकाम-निश्चयेन कर्तुमशक्तम् । ॥ इति सप्तमशतके सप्तमोद्देशः ॥ अथ सप्तमशते अष्टमोद्देशः'परन्तं परवस' इति यावत् । ॥ इति सप्तमशते अष्टमोद्देशः ॥ अथ सप्तमशते नवमोद्देशःवज्जी विदेहपुत्तो कुणिकः इन्द्रश्च, द्वौ जेतारौ नान्यौ, ओसन-प्रायसः चतुरश्च युक्तः चतुर्धणः महाशिलाकण्टकः, तृणशूकेनाप्याहन्यमानस्य महाशिलाकण्टको नैव पातितस्य वेदनोपजायते । ॥ इति सप्तमशते नवमोद्देशः ॥ ॥ इति परिसमाप्तं सप्तमशतम् ॥ + दशमोरेशे किमपि न लिस्यते । ॥८ ॥ Jain Education Internal For Private & Personel Use Only Page #90 -------------------------------------------------------------------------- ________________ भी भगवती अधचूरिः सूत्र ॥ अथाष्टमशतम् ॥ अथाष्टमशते प्रथमोद्देशःनारकदेवानामौदारिकं नास्ति नारकदेवानां वैक्रियं च तन्मिथं च इति यावत । पर्याप्तिः कार्मणशरीरस्य । ॥ इति अष्टमशते प्रथमोद्देशः ॥ अथाष्टमशते द्वितीयोद्देशः'जइ देवकम्मासिविस' इत्यादि मनुष्यस्तिर्यक् तु आसीविषः सन् देवत्वेनोत्पन्नः स चानुभूतभावत्वादेवापर्याप्तक आशीविष उच्यते । नारका ये सम्यग्दृष्टयते ज्ञानिनः, मिथ्यादृष्टयोऽज्ञानिनः, नारकाऽपर्याप्त कानामज्ञाने द्वे भवतः कथम् ? असंज्ञिनो ये समुत्पद्यन्ते तेषां विभङ्गज्ञानाऽभावादपर्याप्तकावस्थायामज्ञानद्वयमेव । निरयगतीयाणमित्यादि' नरकगतिं यास्यन्ति ये ते नरकगतिकाः । सम्यग्दृष्टयो मिथ्या दृष्टयो वा ज्ञानिनो अज्ञानिनो वा नरकगतावुत्पत्तकामा न तावत: नारकाः भवन्ति, वेयंति-अन्तरगतौ वर्तमानागतिग्रहणस्येदं प्रयोजनं तिर्यग्गति यास्यन्ति, ये सम्यग्दृष्टय स्तेपामवधिज्ञाने प्रतिपतिते उपपातः,-'तम्हा दो णाणा' । मिथ्यादृष्टिनामपि विभङ्गज्ञाने प्रतिपतिते उपपात इति-'दो अन्नाण्णा' । मनुष्यगति यास्यन्ति ये ते त्वाविज्ञाने अप्रतिपतिते गच्छन्ति यथा 11८४॥ Jain Education Intem For Private & Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internat भगवानेव सर्वार्थसिद्धात् यः पुनरज्ञानी उत्पत्तुकामस्तस्य प्रतिपतिते उत्पातः । देवगतिका ये ज्ञानिनस्तेषामवविज्ञाने उत्पातः, अज्ञानिनां विभङ्गज्ञाने स्यात् सेन्द्रिया - अज्ञानिनो ज्ञानिनश्च । ये ज्ञानिनः ते चतुर्ज्ञानिनः, केवलिनः अतीन्द्रियत्वात् एकज्ञानिनः । ये अज्ञानिनस्ते त्रिविधा: - एकेन्द्रिया मिथ्यादृष्टय इति । 'दो अण्णाणा', 'विगलिंदियाणं' दो णाणा सासायणे उप्पज्जतीति काउं', घण्टालालादृष्टान्तेन, सो य सासायणो छावलित्तोत्ति छवलियाओ जाव ताव दो णाणा लब्भंति, आदिल्ला पुनरज्ञानिन एव प्रायशः । अणिंदिया केवलिणो सकाइया केवली | सकायो तमा पंच णाणा अण्णाणा तियं मिच्छादिहिंस्स । अकायिकः सिद्धः । बादरो केवली तम्हा पंच जागा - मिथ्यादृष्टयः अज्ञानिन इति । नोसण्णी नोअसण्णी सिद्धः । तस्मात् केवलज्ञानी पर्याप्तक केवल्यपि तस्मात् पञ्चपर्याप्तानां विकलेन्द्रियाणामज्ञानद्वयम् तेषामेवापर्याप्तकानां पडावलीकसासादनत्वं । यावच्च सासादत्वं तावज्ज्ञानद्वयं लभ्यते इति । अपगते स्वज्ञानिन एव । पर्याप्तकमनुष्याणां केवलित्वे पर्याप्तः तस्मात् पञ्च, सम्यग्दृष्टिनारकस्य अपर्याप्तकस्य नियमात् ज्ञानत्रयम् । मिध्यादृष्टिर विशुद्धतरस्स विभङ्गज्ञानी, सुविशुद्धो न भवति । विकलेन्द्रिया यदा अपर्याप्तकाः तदा सासादनत्वं लभ्यन्ते 'दो णाणा' । पञ्चेन्द्रियाणां पर्याप्तकानामवधिरिति कृत्वा अपर्याप्तस्य 'दो णाणा' । टी-१ पु० लभ्यते । अवचूरिः ॥८५॥ Page #92 -------------------------------------------------------------------------- ________________ भवचूरिः श्रीभगवती सूत्र मनुष्याणामपर्याप्तकानां ज्ञानत्रयं सम्मवति, यथा भगवतः सर्वार्थसिद्धत्वात् । 'यो पज्जत्ता णो अपज्जत्ता' सिद्धस्य केवलज्ञानी । 'णिरय भवत्थाण' नियमात् ज्ञानत्रयम्। मिथ्या दृष्टिविभङ्गज्ञान मुद्वर्त्तमानस्य प्रच्यवतस्तस्मादज्ञानद्वयम् । देवानामपि यो मिथ्यादृष्टिस्तस्य प्रच्यवतः-च्यवमानस्य, केवल्यपि भव्य इति ज्ञानपश्चकसम्भवः भव्यत्वेऽपि, यावत् सम्यक्त्वं न प्रतिपद्यते तावदज्ञानी असंज्ञिनः सम्यग्दृष्टेः ज्ञानद्वयम् , मिथ्यादृष्टेरज्ञानद्वयम् । संज्ञिनां यस्मात्केवली 'गोसणी णोअसण्णी' स्थित्वाऽसौ समयमुपस्थाप्यते मासिकं चतुर्लघ्वादि तपश्चरति यः स परिहारिक चारित्रलब्धिः । सा चरित्राचरित्रलब्धिः श्राव काणाम् आभिनिबोधिकज्ञानलब्धिनां चत्वारि भजनया, केवलिनो नास्ति आभिनियोधिकज्ञानमिति तस्य लब्धिर्यदा मतिज्ञानस्य तदा अज्ञानी वा। यदा अज्ञानी तदा अज्ञानत्रयम् । एवं श्रुतमपि, अवधिज्ञानलब्धिकश्चतुानी तस्याऽलब्धिकाभिनिबोधिक-श्रुत-मनःपर्यायकेवलज्ञानी स्यात्, यस्माद् विनोऽप्यवधिना मनःपर्यायज्ञानी २स्यादिति । केवली वा मनःपर्यायलब्धिकश्चतुर्सानी, तस्यालब्धिक आमिनिबोधिक-अत-मनःपर्याय. || ज्ञानेन केवलं प्राप्नोति । केवलालब्धिको वा आद्यत्रयं लमते । मिथ्यादर्शनालब्धिकस्य नियमात् स सम्यग्दर्शनटी०-१ पु. केवरज्ञानी वा । २ पु० भवति । ३ पु० केवलज्ञानो यस्माद्विनाऽपि मनःपर्यायज्ञानेन केवलमाप्नोति । आद्यत्रयं लभते । ॥८६॥ Join Education International For Private Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः सूत्र लब्धिः तस्य च ज्ञानपञ्चकसंभवः । तस्यालब्धौ मिथ्याष्टिः तदाज्ञानत्रयसंभवः । चारित्रलब्धिकस्य ज्ञानपञ्चक यस्मात् केवल्यपि यथाख्यातचारित्रस्थः तस्यालब्धौ यथाख्याताभिधानस्य मनःपर्यायज्ञानं न भवति शेषत्रयं भवत्येव । सामायिकचारित्रलब्धिर्यस्य तस्य ज्ञानचतुष्कं तस्यालब्धिकस्य पञ्चज्ञानानि । कथं केवली न सामायिकचारित्रस्थः । केवली च अवधिज्ञानं श्रावकस्यापि भवतीत्याद्यत्रयम् , उपरितनचारित्रेषु ज्ञानचतुष्कम्, यथाख्यातचारित्रलब्धिक्षपकस्यानुत्पन्ने कंवलज्ञाने आद्यचतुष्टयमुत्पन्ने त्वेकमेव केवलम् । अलब्धिकः पुनः सिद्धः केवलज्ञानी, अन्ये चाद्यचतुष्ट यज्ञानिनः, अलव्ध्यतो अज्ञानी तदा अज्ञानत्रयम् चारित्राचारित्रलब्धिकानां-श्रावकाणां ज्ञानत्रयं संभवति, पण्डितवीर्यलब्धिः-साधुवीर्य लब्धि ज्ञानी ज्ञानपञ्चकसंभवः, अलब्धिके श्रावकत्वं तदा अवधिज्ञानं संभवति मिथ्यात्वं वाऽलब्धिकस्य बालपण्डितः तेनोक्तम्-श्रावकत्वेन अज्ञानत्रयसंभवः अलब्धौ पण्डितत्वं । वालत्वं वा। यदा पण्डितत्वं तदा ज्ञानपञ्चकसंभवः । चालत्वे ज्ञानत्रयसंभवः । इन्द्रियलब्धित्वे ज्ञानचतुष्टयसंभवः अज्ञानत्रयस्य वा। अनिन्द्रियत्वात्केवलिनः पञ्चमं नास्ति, अलब्धौ तु कैवल्येव । श्रोत्रेन्द्रियलब्धिर्येषां तत्र चतुष्टयज्ञानसंभवः अज्ञानत्रयस्य वा केवल्पतीन्द्रिय इति न पश्चमम् । अलब्धौ तु ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि-विकलेन्द्रिया १ पु० दर्शनल ब्धिकानां ज्ञानपञ्चकमज्ञानत्रयं यस्मात् दर्शनसामान्याव सम्यग्दर्शनमिध्यादर्शनपरिप्रहः तम्याधिरेव नास्ति सम्यग्दर्शनलब्धिः यस्य ज्ञानपञ्चकसंभवः । ।।८७॥ For Private & Personel Use Only Potainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः द्विज्ञानिनः, केवली केवलज्ञानी, अज्ञानिनो वा मिथ्यादृष्टयो विकलाः । चक्षुरिन्द्रियलब्धिर्येषां तेषा ज्ञानचतुष्टयं नात्र विचार्यते, श्रोत्रंन्द्रियं किमस्ति नास्तीति अविशेषात् । श्रोत्रेन्द्रियं गृहीतमेवेति ज्ञानचतुष्टयं संभवति अज्ञानत्रयं वा, केवली अतीन्द्रिय इति न पञ्चमम् । अलब्धी ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि केवलिनोऽतीन्द्रियाः । अलब्धौ त्रीन्द्रिय आपद्यते तदा सासादनावस्थायामपर्याप्तकस्य ज्ञानद्वयम् , परतः अज्ञानी एव नेयः। साकारोपयोगस्थानां ज्ञानपञ्चकसंभवः अज्ञानत्रयस्य वा यस्य यस्मात् पृथिव्यादीनामपि भवति । एवमनाकार:-सयोगिनः ज्ञानपंचकसंभवः यस्मात् केवल्यपि, वाक्काययोगिमिथ्यादृष्टिना सयोगित्वेनाज्ञानत्रयम् , अयोगिकेवली सिद्धश्च-तौ एकज्ञानिनौ । सलेश्यानां पंचज्ञानसंभवः अज्ञानत्रयस्य वा यस्मात् केवल्यपि सशुक्ललेश्यः। अलेश्यः सिद्धः स एकज्ञानी। | सकपायिणश्चत्वारि ज्ञानानि अज्ञानत्रयं वा संभवति । अकषायस्य ज्ञानपंचकं यस्मात् क्षपकोऽप्यपायः अनुत्पन्ने केवले तस्याद्यं चतुष्टयं, केवलिनः पञ्चमम् । अदकस्य ज्ञानपञ्चकसंभवः यस्मात्क्षपकोऽप्यनुत्पन्नज्ञानी अवेदकस्तस्य चत्वारि ज्ञानानि, केवलिनः पञ्चमम् । आहारकस्य पञ्चसंभवः यस्मात केवल्यपि आहारकः । अनाहारकस्य मनःपर्यायज्ञानं नास्ति, आद्यं त्रयं ॥८॥ Jan Education Internet Page #95 -------------------------------------------------------------------------- ________________ मीभगवती अवचूरिः सत्र विद्यते त्रयमज्ञानं वा सम्यग्दृष्टेदेवगतिमुपपद्यमानस्य विग्रहगतस्य अनाहारकस्य वा सिद्धस्य केवलज्ञानमतीतमेकं लिख्यते । "बालबीरियलद्धियाणं तिन्नि णाणा तिन्नि णाणा भयणाए तिन्नि णाणा तिन्नि णाति अनंजयदिद्विमवि दिव्य भण्णति ।" ॥ इति अष्टमशते द्वितीयोद्देशः ॥ अथ अष्टमशते तृतीयोद्देशःगोवा। गोवावलिया गोवा गोवावलिया [गोवा पंक्तिः । 'कति णं भंते पुढवीए पण्णताओ' इत्यादि चरमपदं निरवसेसं भणियन्वं, गाथाद्वयं चेदमनुसतव्यम्, "किह होंति समहियाति, (चरिमा) चरिमप्प एसरासीतो। दब्वाति कह गुज्जति, दचुप्पचयारोपदेसेसु ॥१॥ उज्जुसुयातिमियमिदं, परिप्पदेसमिह दवपडिवत्ति । देसपदेस हो जह वा धम्मत्थियातीणं ॥२॥ ॥ इति अष्टमशते तृतीयोद्देशः ।। टी०-१० भ० गोहे गोवावलिया इत्यादिपाठः । ||८९॥ Jain Education Inter For Private & Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवचूरिः अथ अष्टमशते व पोद्देशः"कति णं भंते ! याओ पण्णत्ताओ" इत्यादि ए सावनार्थ गाथाद्वयं लिस्यते"मिच्छापच्चक्खाणे, परिग्गहारंभमायकिरियाओ। कलसो मिच्छा अविरय-सपमत्तप्पमत्ता ॥२॥ मिच्छत्तवत्तियाओ, छिद्दिट्ठीणं चेव वो थोवा । सेहरा एक्केको, वइ राती तो अहिया ॥२॥ ॥ इति अष्टमशते तुथोंदेशः ॥ अथ अष्टमशते एञ्चमोद्देशःप्रत्याख्याते तदभाण्डं भवत्यामं जायया संमवि अपिचरति पूर्वमेव प्रत्याख्याते पुनरपि चातुर्मासिकादौ त्रिधा विधा प्रत्याख्याते पश्चादन्यप्रकार प्रत्याख्यानम् , 'साडीकम्मे स्वकीयमेव भाण्डं नीत्वा सद्धिं करोतिविक्रीणीते । 'भाडीकम्म'-भाटकेनाऽन्यदीयद्रव्यं नयति, 'फोडीकम्म'-हतलादि(१) लाक्षामुत्पत्तिस्थानाद् गृहीत्वा विक्रीणीते, 'केसवाणिज्ज-गोमहिषां स्त्रीविक्रयः, हस्तिदन्तादिविक्रये-'दंतवाणिज्ज' भिज्जविक्रयः 'विसवाणिज्ज' विषविक्रयः, तिलेषु-यन्त्रकर्म, निलच्छिनकर्म-लघुबलीवनामलनेनाऽपात्रिकाऽपनयनम् , दवाग्निदानम् , असतीपोषणता ॥९०|| RECEOI Join Education International For Private Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ भी भगवती भवचुरिः दूधक्षरिकादिपोषणनरूपकमागग्रहणम्, तडागमङ्गधा(म.पू.)रिण्यादिभिर्वा परिशोषणकर्म । ॥ इति अष्टमशते पञ्चद्देमोशः ॥ अथाष्टमशते षष्ठोद्देशः'थेरा यसेसुव्वा सेव अमुहासिया' अनुभूतवाचः । 'जोइसिया ते द्युतिवलति किं शेषाणाम् अगारदाहे मल्लगा कुट्यावष्टम्भनं द्रव्यम् । 'ओरालियसरीराउय' यस्मादौदारिकशरीरेण प्राणातिपातं कुरुते तस्मात ३-४-५ । नारको यस्मात् पृथिव्यादि विनाशयति तदौदारिकात ३-४-५ । वैक्रियशरीरनिमित्तं बहवो क्रिया नैव विनाशयितु शक्नुवन्ति । तेयाकम्मविडब्बिएसु उद्दवणा णस्थि । ॥ इति अष्टमशते षष्ठोद्देशः ॥ अथाष्टमशते सप्तमोद्देशः'देसं देसेण वयामो [पएस] पदेसेण वयामो' अचित्तेन देशप्रदेशेन गच्छामः, देशो महान् , प्रदेशोऽल्पः, तौ | द्वावपि निरीक्ष्यमाणौ व्रजामः। ॥ इति अष्टमशते सप्तमोद्देशः ॥ ॥९१॥ Jain Education in For Private Personel Use Only Page #98 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः अथाष्टमशते अष्टमोद्देशः'इत्थीपच्छाकडे' स्त्रीत्वं पश्चात्कृतं । यदुक्तम्-स्त्रीयमासीत् यस्य स बध्नाति, तं भंते । किं बंधति, बंधिस्सति भवाकरिसं पडुच्च बंधी वा स्यात् ? पूर्वभवे उपशमकत्वे इर्यापथं कर्म इह च मवे उपशमकत्वे न बध्नाति अनागते च काले भन्स्यति भवन्नुपशमका द्वितीयः। प्रथमभवे क्षपकत्वमाप्तः स च पूर्वभवे उपशमकत्वे बद्धवान् वर्तमाने बध्नाति शैलेश्यवस्थायां न च पुनर्भन्स्यति तृतीयः । पूर्वजन्मनि उपशामकत्वे बद्धवान् प्रतिपतितो न बध्नाति, पुनर्यदा प्रतिपत्स्यते तन्त्स्यति चतुर्थः शैलेशी बद्धवान् २नाधुना बध्नाति, न च पुनर्भन्स्यति, न लब्धमुपशमकत्वं पूर्वजन्मनीति न बद्धवान् , अधुना लन्धमिति बध्नाति, पुनरप्येष्यत्काले | मन्त्स्यति, न क्षपकत्वं नवोपशमकत्वं, पूर्वजन्मनि लब्धवान् तेन न बन्धी क्षपकत्वं प्रथममेवाधुना लब्धमिति बध्नाति, शैलेश्यवस्थायां न पुनर्भन्स्यति [६] सप्तमभङ्गः भव्यस्य, भन्यो यदा तदा भन्स्थति, अभव्यस्याष्टमः । 'गहणागरिसं' यद्भवे बंधेची उपशमकश्च यदा बध्नाति तदा बद्धवानप्यतीतकाले पुनश्चैव भन्स्यति, द्वितीय:-क्षपकः बद्धवान बध्नाति शैलेश्यवस्थायां न पुनर्भन्स्यति, तृतीयः उपशमकत्वे बद्धवान् प्रतिपतितो न वघ्नाति पुनस्तत्रैव मवे उपशमकमेणिप्रतिपन्नो मन्तस्यति एकमवे उपशमणिद्वयं प्राप्यते एवेति३। चतुर्थ:टी०- पु. शैलेश्यवस्थायां । २ पु० पूर्वकाले बद्धवान् । ॥९२॥ Jain Education Interne For Private & Personel Use Only Page #99 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र 'सेलेसिणो पुब्बकाले खवणावस्था जा' तत्र बद्धवान् शैलेश्यवस्थायां न बध्नाति न च भन्स्यति । पञ्चम:पुनरायुपः पूर्वकाले उपशमकत्वं न लब्धवान् इति 'ण बंधी' अधुना लब्धमिति बध्नाति एष्यत्काले न पुनर्भन्स्यति५ । षष्ठो नास्ति-बद्धस्य कर्मणोऽवश्यं वेदनाऽपि भावनीयमिति६ । भव्यस्य सप्तमः । अभव्यस्याष्टमः । नहि शरीरदेशेन कर्मणो देशो बध्यते, किं तर्हि ? सर्वात्मना सर्वमेव बध्यते । परीपहविचारे अमृमिर्गाथाभिर्विचार्यम् "मोहनिमित्ता अट्ठवि, वायररागे परीसहा किह णु ? । किह वा सुहुमसरागे, न होंति उवसामए सब्वे ॥१॥ सत्तय परतोच्चिय, जेण बायरो जं च सावसेसंमि । मग्गिलंमि पुरिल्ले, लग्गति तो दंसणस्सावि ॥२॥ लब्भति पदेमकम्म, पडुच्च सुहुमोदतो ततो अट्ठ । तस्स भणिया ण सुहुमे, ण तस्स सुहुमोदओ वि जतो॥३॥ ॥ इति अष्टमशते अष्टमोद्देशः ॥ ॥१३॥ Jain Education Internation... Page #100 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र . बंधति बंधति बंधिस्मति बंधिस्थति बंधिस्सति बंधिस्सति केवळी ण बंधी | बंधति बंधिस्सति सेलेसी ण बंधी बंधति । ण बंधिस्सति उवसा ण बंधी | ण बंधति पंधिस्सति सेलेसि | ण बंधी | ण बंधति | ण बंधिस्सति खवग गुणा लवितो अलवितो गणा पंधति बंधति गरिमा वंधी बंधी बंधति - चंधिस्सति स्वसामतो बंधति | ण बंधिस्सति खवगो ण बंधति - बंधिस्सति उवसामतो ण बंधति ण बंधिस्सति | सेलेसी ण बंधी ण बंधी ण बंधी ण बंधी बंधति बंधति ण बंधति ण बंधति । देशेन कर्मणो देशो बध्यते किं तहि सर्वात्मना सर्वमेव वभ्यते । अपगतवेदः पुरुषवेदेक्षपिते बंधी ॥१४॥ Jain Education Intema For Private Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र ॥ भवरित भवाग रिस बंधिस्सति ज्वसामतो ण बंधिस्सति खवगो बंधिस्सति | उवसामतो ण बंधिस्सति ण बंधी ण बंधी ण बंधी ण बंधी बंधति घंधिस्सति वसामतो बंधति ण बंधिस्सति | केवळी बंधति बंधिस्सति । भवितो बंधति | ण बंधिस्सति | अभवितो पढमे वितिए स्वसामतो खवगो र । तिनिते | चउत्थे उवसामतो सिद्ध | पंचमे उवसामतो खबगो सत्तमे | अट्टमे भवितो असिज्जमाणो सत्यप रिबध्नाति कियन्तमपि कालं सांपरायिकं तेनापगतवेदो बध्नाति अणातीतं ॥९५॥ Jain Education in For Private Personal use only Page #102 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥९६॥ Jain Education Internat एसो भावो गरिसो पदमे केवली उवसामउ खवउ वितिए केवली पंचमे रियावच वपढम उब सामगो, बितिते तयागओ खवगो अहक्खय खबओ संपत्तो सव्वे अक्खाया दोवरिम वट्टमाणो संपत्तो ततिए उत्थे उवसामतो सिद्ध सेलेसी सत्तमो वृद्धो ततितो उवसामतो पंचमे उव सामग स्ववग अमो ཝཱ , सुण्ण संपरावि सप्तमेन कालभवि उव सामग स्वगो अमे अमोक्खी गणा कपोग सवेतो सपञ्जवसियं भव्वरस अणाति अपज्जवसियं अभव्वस्स अवचूरि : Page #103 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Interna अथाष्टमशतके नवमोद्देशः - परमाणुर्द्विप्रदेशिकादिः तत्सम्बन्धो जीवप्रयोगे बन्धः 'अट्टदं जीवमज्झप्पएसाणं अणादीए अपज्जबसिए' अस्य जीवस्य असंख्येयप्रदेशिकस्य अष्टौ मध्यप्रदेशास्तेषां अनादिरपर्यवसितो बन्धः, यदपि लोकं व्याप्य तिष्ठति जीवः, तत्स्थापना - एषामुपरि चत्वारि एतेऽष्टौ । त्रयोरधस्त्रयोरुपरि द्वयोर्विसरणमपि कदाचित् । षण्णां यावत् केचिदेकैकं विसारयति अन्यदा कदाचित् मन्थान्तराणि कुर्वन् विसृजति एषोऽनाद्यपर्यवसितः । अपरे स्वाहुः – लोकव्याप्तिकाले तानष्टौ प्रदेशान् व्यवस्था के ? शेषं कं चाकाशे खं प्रदेशसमूहं विसृजति तत्थ वि ति अणादीए ' तत्रापि 'अबन्धः अनादिरपर्यवसितः, उच्चयबन्धः राशीकृतः परस्पर लग्नबन्धः, संहननबन्धः केवलिसमुद्घातान्निवर्त्तमानः, मन्थान्तरोपसंहारं कुर्वन्, अत्र तैजसकार्मणः शरीरसंघातं जीवप्रदेशोपघात सहचरितमारभते अयं च नान्येषु भवेषु अभूदिति तेन प्रत्युत्पन्ने बंधः, शरीराप्रयोगाबन्धः 'वीरिय सजोगिसदव्वयाए' वीर्यं नाम जीवपुद्गलानाङ्गाङ्गावता शक्तिः, योगा मन आदयः तदेव सत्, सच्च तद्द्द्रव्यं च सद्द्द्रव्यं तद्भावः सद्रव्यता, वीर्यसयोगिद्रव्यता, ओरालियशरीरप्पयोगबंधो जहण्णो एगसमतियो, देशबंधों वाक्काय चेउच्चिए एगसमयागयमरणे " अवचूरि ॥९७॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र अवचूरिः उरालिय सरीरसव्वबंधो वि' यथा अपूपः प्रथमसमयप्रक्षिप्तो घृतादि गृह्णाति शेषेषु समयेषु गृहणाति विसृजति च | एवमयमौदारिकशरीरी यदा शरीरकं विहाय प्राक्तनं इदानीमन्य [ २ ] गृहणाति तदा प्रथमसमये औदारिकशरीरग्रहणयोग्यान पुद्गलान् तस्मिन् स्थाने सर्वान् गृहणाति, ततः परं गृहणाति च विसृजति च, तस्मादौदारिकशरीरिणां सर्वदेशबन्धः इयमपि विद्यते प्रथमसमये सर्वबन्धः, उत्तरसमयेषु देशबन्ध इति, उरालियसरीरप्पयोगबंधेणं कालतो केवचिरं होति ! सव्वबंधो एगसमयं देसबंधो जहण्ण मेगसमइयं भाव्यते । पञ्चेन्द्रियशरीरायुर्वा | औदारिकशरीरी सन् यदा वैक्रियं प्रतिपन्नस्तद्विमुच्य यदा पुनरौदारिक गृहणाति तदा प्रथम सर्वबन्धं कृत्वा द्वितीय समये देशबन्धको भृत्वा म्रियते यदा तदा देशबन्धकस्य जघन्यत एकसमयः । 'उक्कोसेणं तिन्नि पलितोवमाई' कथम् ! यस्मादौदारिकशरीरिणां त्रिपल्योपमा स्थितिः, तेषु च त्रिपल्योपमेषु प्रथमसमये सर्वबन्धक एवेति, 'एगिदिय ओरालियसव्वबंधं एग समयं देसबंधो, जहन्नेणं एगं समयं' कथम् ? वायोरौदारिकशरीरिणो वैक्रियं गतस्य पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा म्रियते यदा, तदा देशबन्धः, जहन्नेणं समयं , पृथिवी कापिकं प्रति यस्मादेकेन्द्रियाणामियं जघन्या स्थितिः 'उक्कोसेणं बाबीसं वाससहस्साई टी०-१ पु० समयान्न्यूनानि त्रीणि पल्योपमानि परतो यदि देवेषु उत्पद्यते तदा वैक्रियशरीरस्य सर्वबन्धको भवत्यादौ . यदापि औदारिकशरीरत्वेनोत्पद्यते तदा सर्वबन्धक एवेति । ॥९८॥ For Private Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Intern समय उणाई' स हि प्रथमसमये सर्वबन्धकः, शेषकाले देशवन्धक एव तेन सर्वबन्धकसमयेन न्यूनानि द्वाविंशतिवर्षसहस्राणि २२००० | पुढवीकाइया देसजहनेणं तिसमयहीणं सर्वसचैः क्षुल्लकभवग्रहणं निरूप्यते गाथाभि:दोन्नि साईं नियमा, छप्पन्नाति पमाणतो होंति । आवलियपमाणेणं, खुट्टाभवग्गहणं नेयं ॥१॥ पणसहिस्सा तिं, पंचेत्र सया हवंति छत्तीसा । खुड्डागभवग्गहणे, हति अंतो मुद्दतेण ||२|| सतरस भवग्गहणा, खुडगा होति आणुपाणंमि । तेरस चैव सयाई, पंचाणउयाई अंसाणं | ३ || स च पृथिवीकायिकस्त्रिसमयेन विग्रहेणागतस्तृतीयसमये सर्वबन्धकः, शेषेषु देशबन्धको भूत्वाऽऽक्षुल्लकभवग्रहणं मृतः सन् पुनरपि [व] ]ग्रहेणागतो यदा तदा सर्वबन्ध एव भवतीति, एवं कृत्वा ये ते विग्रहसमयात्रः, तैस्त्रिभिरूनं क्षुल्लकमित्युच्यते । उबकोसेणं २२००० इत्येतेषां स्थितिः, प्रथमसमये सर्वबन्धस्तेनोनानि इति कृत्वोच्यते एवमष्ट नश्यति, तेजसा स्वस्थित्या विभावनीयम्, वायोर्देशबन्धः जहनेणं एक समय, वायुरौदारिकशरीरी भवन् क्रियतां प्रतिपन्नः पुनरोदा रिकप्रतिपत्तौ प्रथमसमये सर्वबन्धस्तेनोनानीति कृत्वोच्यते, द्वितीये देशबन्धको भूत्वा म्रियते यदा तदा देशबन्धो जघन्यत एकसमयम् उत्कृष्टतः स्वस्थितिः सर्वबन्धमयोना एवं विकलेन्द्रियाणामपि स्वस्थित्या भावनीयम् जघन्य स्थितिस्त्रिविग्रहसमया कार्या, उत्कृष्टस्थितिरविग्रहा कार्या, तेन प्रथमसमये टी०-१ पु० तिसमयणं सव्वैः । २- पुत्र जघन्यतो जीवनीयं तच्च क्षुल्लकभवप्रहणं । टी० - ३ पु० नशाति । अवचूरिः ॥९९॥ Page #106 -------------------------------------------------------------------------- ________________ श्री भगवती अधचूति सर्वबन्ध एव, तेन सर्वबन्धसमयेन, या यस्य स्थितिः, सा ऊना करणीया, जघन्य स्थितिः पुनः त्रिमिविग्रहसमयरूना कार्या, पञ्चेन्द्रियस्तिर्यग्योनिसवः, औदारिकशरीरी भवन् , यदा बैंक्रियप्रतिपन्नः पुनर्यदौदारिक संक्रामति, तदा सर्वबन्धकः प्रथमसमये, द्वितीये देशबन्धको भूत्वा म्रियते यदा, तदा जघन्यत एक समयं देशवन्धकः, उत्क[पंतः] तिन्नि पलियं इयत्येव येषां स्थितिरिति कृत्वा, यदा न वैक्रियं प्रतिपद्यते, पनवा लब्धिरस्ति? | तदा सर्वबन्धसमयोना इयं देशबन्धः, एवमेव मनुष्याः । अन्तरमिदानी चिन्त्यते-औदारिकशरीरिणां सर्वबन्धान्तरं जघन्यतः क्षुचकत्रिसमयान कथंत्रिसमयोनम् ? विग्रहेणागतस्तत्र द्वौ समयावनाहारकः तृतीयसमये सर्वबन्धकः, क्षुल्लकभवं स्थित्वा मृतः, प्रथमसमये सर्वबन्धकः, एवं सर्वबन्धकस्य सर्वबन्धकस्य चान्तर क्षुल्लकभव स्त्रिविधः[विग्रहसमयोनः, 'उक्कोसतेत्तीसं पुब्बकोडिसमयाहियाई कथम् ?-अविग्रहेणागतः प्रथमसमये चैव सर्वबन्धकः, पूर्वकोटिं स्थित्वा त्रयस्त्रिंशत्पागरोपमा स्थिति रकः सर्वार्थसिद्धको वा भूत्वा त्रिसमयेन विग्रहेण द्वौ समयावनाहारकस्तृतीयसमये सर्वबन्धकः, औदारिक शरीरस्य यौ तो | द्वावनाहारकसमयौ तयोरेकसमयः पूर्व कोटी सर्वबन्धसमयस्थाने क्षिप्तः शेषान्तराले सर्वबन्धयोरेकसमयोऽतिरिक्तस्तेनाभिधीयते 'तेत्तीसा सा पृव्यकोडिसमयाहियातिं । 'देशबंधतो जहन्नेणं एगं समयं' कथम् ?-देशबन्धको मृतः १-पु० नवा लब्धिः प्रतिपद्यते । FolololoIOLOURIOSOORIC १००॥ in Education Inteme For Private Personel Use Only Page #107 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Internal अविग्रहेणैव प्रथमसमये सर्वबन्धकः द्वितीयसमये देशवन्धकः सर्वबन्धकसमयान्तराले एकः तेनोक्तं जघन्यत एकम्. 'एको तेत्तीसं सातिसमयाहियाई' देशयन्धको मृतः उत्पन्नः सर्वार्थसिद्धं प्रत्यागतः विग्रहगत्या समयेना१हारकः तृतीये सर्वबन्धकः ततो देशवन्धकः एवमन्तरालं देशवन्धकस्य उत्कृष्टं त्रयस्त्रित्सागरोपमाणि त्रिसमयाधिकानि । 'एगेंदिय' इत्यादि - जघन्यत एकेन्द्रियौदारिक सर्वबन्धान्तरं क्षुल्लक[भव] त्रिसमयोनं २ विग्रहगत्या आगत्या आगतः समयद्वयमनाहारकः ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहगत्या यदा तदा पुनः सर्वबन्धक एवेति, 'उक्कोसेणं बावीसवाससमयाहियाई' कथम् १ - अविग्रहेणागतः प्रथमसमये सर्वबन्धकः, ततो ३ द्वाविंशतिवर्षसहस्रषु समयोनेषु प्रक्षिप्तः पूरणार्थे शेष एकः सर्वबन्धान्तराले, समयस्थितिश्व २२००० वर्षाणि । देशबन्धान्तरं जहणं एगं, स कथम् १ देशवन्धको मृतः अविग्रहेण पुनः सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एवेति एकसमयः 'उक्कोसं अंतमुतं कथम् ? - वायुरौदारिकशरीरी वैक्रियं गतस्तत्रान्तमु हूत्तं वैक्रियत्वे स्थिता पुनरौदारिकशरीरस्य सर्वत्रन्धको भूत्वा देशवन्धक एवेति, देशवन्धकस्य अन्तर्मुहूर्तमन्तराले पृथिवीकायिकानां सर्वान्तरं तथैव देशन्धान्तरं 'जहन एक्कं समयं उक्कोसं तिन्नि समया' देशवन्धको मृतः विग्रहगत्या समय टी- १ पु० समयद्वयेना । २० न । ३ पु० द्वाविंशतिवर्षसहस्राणि त्रिसमयोनानि पुनर्विपहगत्या त्रिसमयया अन्येषु औदारिकेषु उत्पन्नः तत्र समयद्वयमनाहारको मूत्वा तृ[तीय] समये सर्वबन्धकः तयोर्द्वयोरेकः । अवचूरिः ॥१०१॥ Page #108 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १०२ ॥ Jain Education Internat Booooooo द्वयमनाहार कस्तृतीयसमये सर्वबन्धकस्ततो देवबन्धकः, एवमिदं समयत्रयमन्तराले देशवन्धकस्य अनेनोपायेन एवं विभावनीयम् । जावपंचेंदियतिरिक्खजोणियाए । 'तेसिं देसवंघांतरं जहन्नं' देशबन्धको मृतः सन्नविग्रहगत्या सर्वबन्धकः पुनर्देशबन्धक एवेति । उत्कृष्टेन पुनरौदारिकशरीरवत्, वैक्रियतां योऽसावन्तमुहूर्त्त इति । एवं मनुष्याणामपि । 'जीवस्स णं भंते ! एगिंदियत्ते णो एगिंदियते पुणरवि एगिंदियचे बंधंतर कालओ' एकेन्द्रियो विग्रहगत्या समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः, एवं कृत्वा सर्ववन्धकः भवान्तराले क्षुल्लकभवद्वयं आद्यैस्त्रिभिः समयैरुनम् । उत्कृष्टा स्थितिराज्ञया ग्राझा । देशबन्धान्तरं देशबन्धको मृतः एकेन्द्रियो द्वीन्द्रियभवे स क्षुल्लकभवमनुभूयाऽविग्रहगत्या प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशवन्धकः । एवं देशबन्धान्तराले क्षुल्लकभवः स सर्वबन्धसमयातिरिक्तः । उत्कृष्टा स्थितिराज्ञया ग्राह्या, सर्वस्तोका औदारिकशरीरस्य सर्वबन्धकाः यदुक्तमुत्पद्यमानकाः । अन्धकाः सिद्धास्ते विशेषातिरिक्ताः । देशबन्धकाः असंख्यातगुणाः यस्मात्पूर्वोत्पन्ना बहुतरा: उत्पद्यमानकेभ्यः । टी० - १ पु० 'प्रतिपन्नः' तत्रान्तर्मुहूर्त्त स्थित्वा पुनर्विनिमुच्य तत्प्रथमसमये औदारिकशरीरस्य सर्वबन्धकः ततो देशबन्ध एवेति एवं देशबन्धकस्यावन्तरं वैकियतायां इत्यधिकः । वरिः Page #109 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Intern वैकियशरीरप्रयोगबन्धः कियन्तं कालमित्युच्यते - सर्वबन्धक एव एकसमयं जघन्यतः । ' उक्कोसा दो समया' कथम् १ – औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्वबन्धको भूत्वा वैक्रियत्वे मृतः पुनर्नारिकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियशरीरस्य सर्वबन्धक एव इति कृत्वा वैक्रियशरीस्य सर्वबन्धकः समयद्वय मृत्कृष्टतः । देशबन्धका – 'जहन्नेणं एक्कं समर्थ', कथम् ? औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको द्वितीयसमये देशको भूत्वा मृतः इत्येवं जघन्यत एकसमयम्, 'उक्कोसं तेचीसं' स देवेषु नारकेषु चोत्पद्यमानः प्रथमसमये सर्वबन्धकः क्रियशरीरस्य ततः परं देशबन्धकः तेन सर्वबन्धकसमये नोनानि त्रयस्त्रिंशत्सागरोपमाि उत्कर्षतः । 'थाउक्कायेत्यादि वायुरौदारिकशरीरी भवन् वैक्रियं गतः, ततः प्रथमसमये सर्वबन्धकः द्वितीये समये देशबन्धको भूत्वा मृतः जघन्येन एको देववन्यतमयः । ' उक्कोसं अंतोमुहुत्तं' कथम् ? वैक्रियशरीरेण स एव यदा अन्तर्मुहर्त्तमात्रमास्ते वैक्रियशरीरी, परतोऽन्तमुहूर्त्तस्य नैव वैक्रियशरीरेणास्ते, पुनरौदारिकमेव प्रतिपद्यते इति । 'स्वणष्पभे'त्यादि रत्नप्रभानारकः सर्वबन्धकः समयः, देशबन्धो दशवर्षसहस्राणि त्रिसमयोनानि, कथम् ? विग्रहगत्या उत्पत्त्या उत्पन्नः द्विसमयमनाहारकः तृतीये सर्वबन्धकः आयुःशेषं देशबन्धको वैक्रियस्य तदेवायुराद्यैस्त्रिभिः समयैरुनं । ‘उक्कोसेणं सागरोवमं समयऊणं' त्ति कथम् ? अविग्रहगत्या प्रथमसमये सर्वबन्धकः तेन सर्वबन्धकसमयेनोनानि । कथं ? विग्रहगत्यां ३३ सागरोपमाणि एवमनेन प्रयोगेण । जघन्यस्थितौ त्रिसमयोऽविग्रहः कार्य अवचूरिः ॥१०३॥ Page #110 -------------------------------------------------------------------------- ________________ अवचूरि भी भगवती | || इति । त्रिसमयोना क्रियते, उत्कृष्टा स्थितिरविग्रहा कार्या इति एकसमयोना । बैंक्रियसन्धान्तरमेकसमयं कथम् ? औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतः देवेषु नारकेषु वा वैक्रियशरीरेषत्पद्यमानस्य प्रथमसमये सर्वबन्धकः द्वितीये देशवन्धक एव । एवं देशबन्धकयोरन्तराले सर्वबन्धकसमयः । कदाचित्पुनरौदारिकशरीरी क्रियमापन्नः सर्वबन्धका शबन्धको भूत्वा मृतोऽनन्तकालमौदारिकशरीरिषु वनस्पत्यादिषु तिष्ठति । वायुसैदारिकशरीरी क्रियमापन्नः प्रथमसमये सर्वसन्धक एवं भूत्वा मृतः पुनर्वायुरेव जातः, तस्य चाऽपर्याप्तकस्य बैंक्रियशकिन विर्भवति इत्यन्तमुहूर्त्तमात्रेणासौ पर्याप्तको भवति, इति कृत्वाऽन्तमुहूर्तात्परतः प्रथमसमये चैक्रियशरीरस्य सर्वबन्धको भवति इति एवं सर्ववन्धकान्तरालेऽन्तमुहूर्तो देशबन्धकः नवरं देशबन्धको भूत्वा म्रियते, शेषं तं चेव । यदा उत्कृष्टेनान्तरं कार्य देशबन्धके सर्चबन्धके वा, तदा वायुसैदारिकशरीरी बैंक्रियतां गतः सर्वबन्धको भृत्वा मृतः, ततः परमौदारिकशरीरिषु पल्योपमस्यासंख्येयमागं तिष्ठेत् । पञ्चेन्द्रियतिर्यग्योनिका वैक्रियं गतः प्रथमसमये सर्ववन्धकस्ततः परं देशबन्धकः अंतर्मुहूर्त्तमात्रं तत औदारिकशरीरस्य सर्वबंधको भूत्वा समयं च देशबन्धको जातः, पुनः श्रद्धयमुस्पन्ना बैंक्रियं करोमोति पुनः वैक्रियस्य प्रथमसमये ॥१०॥ For Private & Personel Use Only T Page #111 -------------------------------------------------------------------------- ________________ मीभगवती| अवचूरिः सूत्र सर्वबन्धक एवेति अन्तमुहूर्तमन्तराले । “उक्कोसेणं पुवकोडिपृहुत्तं जीवस्स णं भंते ! वाउकाइयत्ते णो वाउकाइयत्ते पुणरवि वाउकाइयत्ते वैक्रियं बन्धान्तरं कियन्तं कालं ? सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं" कथम् ? वायुबै क्रियशरीरी भवन् क्षुलकभवमात्रेण मृतः, ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् क्षुल्लके क्षुल्लके स्थित्वा वैक्रियं गतः तत्र वैक्रियस्य वैक्रियस्य च सर्वबन्धकयोरन्तरमन्तमुहर्त्तम् । कथम् सप्तदश क्षुल्लकमवा एकस्मिन उच्छ्वासे भवन्तीति-'उक्कोसेणं वणस्सइकाले' कथम् ? वायुः क्रियशरीरी भवन् मृतो वनस्पत्यादिषु अनन्तं कालं स्थित्वार वैक्रियशरीरं यदा पुनर्लप्स्यते तदा भविष्यतीति, एवमेव देशबन्धः । "जीवस्स णं भंते ! रयणप्पभा पुढवीनेरइयत्ते णो रयणप्पभापुढविनेरइत्ते पुणरवि रयणप्पभापुढविनेरइत्ते कियंत अंतरं ?" इति नारको दशवर्षसहस्रस्थितिकालस्तत उद्वर्त्य पञ्चेन्द्रियेषु अन्तर्मुहत्तं स्थित्वा पुनारकेष्वेवोत्पत्तौ प्रथमसमये सर्वबन्धः, इत्येवं दशवर्षसहस्रान्तमुहर्तातिरिक्ता उक्ता । उद्वर्त्य ततो वनस्पत्यादिष्वनन्त टी०-१ पु. वैक्रियं गतस्तत्र कियस्य क्रियस्य च सर्वबन्धयोरन्तरमन्तमुहूत कथं सप्तदश क्षुल्लकभवा एकस्मिन् पुच्छ्वासनिश्वासे भवन्तीति 'उक्कोस वणस्सतिकालो' कथम् वायुः वैक्रियशरीरी भवन् मृतः वनस्पत्यादिपु अनन्तं काल स्थित्वा वै क्रियशरीरं । ॥१०५॥ Jain Education Inter For Private Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः सूत्र कालं स्थित्वा पुनर्यायात् देशबन्धात्तरं नारको देशबन्धको मृतः ततोऽन्तहर्त्तमात्रं पञ्चेन्द्रियेषु स्थित्वा पुनर्नरकेप॒त्पन्नस्य प्रथमसमये सर्वबन्धक एव, इति कृत्वा अन्तर्मुहूर्तमन्तरालम् । उत्कृष्टमन्तरालं तथैव । 'आनतकल्पीयानां सर्ववन्धान्तरं जहण्णं' इति आनतीयश्च्युतोऽष्टादशसागरोपमाणि स्थित्वा (वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैव प्रथमसमये सर्वबन्धक एव इति अष्टादशसागरोपमाणि वर्षपृथक्त्वाधिकानि । उत्कृष्टोऽनन्तकालं कथम्? तस्माच्युतोऽनन्तकालं वनस्पत्यादिषु स्थित्वा पुनर्यायात् । देशबंधे देशबंधकश्च्युतः) वर्षपृथक्त्वमनुभूय मानुष्यं पुनर्गतस्य सर्वबन्धानन्तरं देशवन्ध एव । एवं चयः 'सबथोवा वेउब्धिय सव्वबंधकाः देशबन्धकाः असंख्येयगुणा पूर्वोत्पन्ना बहवः उत्पद्यमानकाः स्तोकाः, अबन्धकास्त्वनन्तगुणाः सिद्धाः पृथिव्यब्बनस्पत्यादयः सर्वे अबन्धकाः । वैक्रियशरीरस्यानन्तगुणाः । 'आहारकशरीरस्य सर्वबन्ध एकसमयम् , देशबन्धः जहण्णेणं अंतोमुहुत्त उक्कोसं वि अंतोमुहुत्त' कथम् ? अन्तमुहूर्त्तमात्रमेवाऽऽहारकशरीरी भवति, परतः औदारिकशरीरमेव गृह्णाति, इति सर्वबन्धान्तरं जहण्णं अंतोमुहुत्त', कथम् ? मनुष्य आहारकशरीरप्रतिपनो अन्तमहर्शमात्र स्थित्वा ओदारिकशरीरस्य सर्वबन्धकः तस्य पुनः संशयः समुत्पन्नः तदा पुनरपि टी-१ पु. पुनस्तत्रैव प्रथमसमये सर्वबन्धकमेवेति अष्टादशवर्षपृथकत्वानि उक्त्वा तस्मात् च्युतोऽनन्तकालं स्थित्वा वनस्पत्यादिपु पुनर्यायात् देशबन्धके देशवन्धकाश्च्युतः । ololololololo ॥१०६॥ For Private Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ श्रवचूरिः भी भगवती सूत्र आहारकशरीरं गृह्णाम ति प्रथमसमये सर्वबन्धक एव, इति एव कृत्वा सर्ववन्धान्तरमन्तमुहृतम् । उक्कोसं वि निमुच्यते आहारकशरीरमनन्त कालो लभ्यते । सव्वथोवा आहारकस्तथैव १ भावनीयम् । अबंधका अनन्ता ( आहारक शरीरं मनुष्याणां, तत्रापि संयतानां भवतीति शेषकालं सर्व एवाबन्धकाः अनन्तासक इति अनन्तगुणाः । तैजसशरीरवन्ध अमव्यानामनाद्यपर्यवसितम्, मव्यानामनादिसपर्यवसितमिति अस्यान्तरं नास्ति यस्मात् जीवः तेनाऽविनिमुक्त एव सदा संसारस्थः । सर्वस्तो का अबन्धकाः देशबन्धका अनन्तास्तस्य सर्वबन्ध एव नास्ति, इति सर्व एव संसारस्थाः देशबन्धकास्तेनानन्ताः । नहि एकसमये औदारिकवैक्रिययोर्वन्धो विद्यते, इति कृस्वा नोबन्धक एव अबन्धः | एवमाहारकस्य । तैजसस्य पुनः सदैवाविरहितत्वाद् बन्धको देशबन्धकेन, सर्ववन्धो नास्ति इति । एवं कम्मग्गसरीरस्स तेजस इव . औदारिक शरीरस्य बन्धो वा भवति अबन्यो वा, विग्रहस्य औदारिकस्याऽबन्धका अविग्रहस्थो बन्धकस्ततः परं देशवन्धकः, अतोऽभिधीयते । एवं क्रियमाहारकं च । कार्मणशरीरस्य पुनः सर्वदा देशबन्धकं चेति । सर्वस्तोका आहारकस्य सर्वबन्धकाः यस्मात् प्रतिपद्यमानकाः स्तोकाः,१ । ( देशबन्धकाः) पूर्वप्रतिपन्नाः पुनर्वहव इति संख्येयगुणाः २ क्रियशरीरिणो बहवः सत्त्वा: आहारकशरीरिणः स्तोकाः यस्मात तस्मादसंख्येय टी-१ पु. आहारकशरीरं मनुष्याः तत्र तेऽपि संयतानां भवतीति शेषकालं सर्व एव बन्धकाः । ॥१०७॥ - Jain Education Inter For Private & Personel Use Only Page #114 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥१०८॥ Jain Education Internatio Olotatolo गुणाः | ३ तस्यैव देशबन्धकाः असंख्येयगुणाः पूर्वोत्पन्ना बहवः उत्पद्यमानकाः स्तोकतराः । ४ तेजसकार्मणे द्वे अपि तु यस्मात् सर्वसत्त्वानां संसारिणां स्तः इति, अवन्धका सिद्धा ।५ इति । औदारिकशरीरस्य सर्वबन्धका अनन्तास्ते वनस्पत्यादीन् प्रत्यभिधीयन्ते । ६ तस्यैवौदारिकशरीरस्याऽबन्धका विशेषाधिकाः ७ तस्यैव देशबन्धका असंख्येयगुणाः । तैजसकार्मणयोर्देशबन्धका विशेषाधिका यस्मात् सर्वसच्चानाम् । वैक्रिया अबन्धका विशेषाधिकाः यस्माद्वैक्रियं नारकदेवानाम् । १० आहारका अबन्धका विशेषाधिकाः यस्मात् मनुष्याणामेत्र इति । ११ आमिश्र गाथाभिभवनीयं बन्धाऽबन्धाऽल्पबहुत्वम् या १ ॥ १ ॥ जियाणं ॥ २॥ " ओरालसन्वबंधा, थोवा अन्बंधया विसेसहिया । ततो य देसबंधा, असंखगुणिया कहूं पढमंमि सव्वबंधो, समये सेसेसु देसबंधो उ । सिद्धाईण अबंधो, विग्गहगईयाण य इह पुण विग्गहिये चिय, पडुच भणिया अबंधगा अहिया । सिद्धा अनंतभागंमि, सव्वबंधाणवि हवंति ॥ ३ ॥ उजुया य एग बँका, दुइओ वंका भवेतिविहा । पढमाइ सव्वबंधा, सव्वे बीयाइ अद्धं तु ॥ ४ ॥ तया तइयभंगो, लब्मइ जीवाण सब्बबंधाणं । इति तिष्णि सव्वबंधा, रासी तिष्णेव य अबंधा | १५ रासिप्पमाणओ ते तुन्नाऽबंधा य सन्न्रबंधा य । संखापमाणओ पुण, अबंधका जहन्भहिया ॥ ६ ॥ अवचूरि Page #115 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Internat जे एगसमइया ते, एगनिगोदम्मि छद्दिसिं एंति । दुसमइया तिपयरिया, तिसमईया सेसलोगाओ ||७|| तिरियाययं चउद्दिसि पयरमसंखप्परसवाहले । उट्टं पुण्यावरदाहिणुत्तरा य या य दोपयरा ॥ ८॥ जे तिपयरिया ते छद्दिसिएहिंतो भवंतऽसंखगुणा । सेसावि असंखगुणा, खेतासंखेज्जगुणियत्ता ॥९॥ एवं विसेस अहिया, अधया सव्वबंध एहिंतो । तिसमइयविगाहं पुण, पडुच्च सुतं इमं होइ ॥ १० ॥ चसमए विग्गहे पुण, संखेजगुणा अबंधगा होंति । एएसिं निदरिसणं, लवणारासीहिं वोच्छामि ॥ ११ ॥ पढमो होइ सहस्सं, दुसमइया दोत्रि लक्खमेक्केक्कं । तिसमइया पुण तिन्नि वि, वासी कोडी भवेक्केक्का ॥ १२ ॥ एएसिं ह संभव - मत्थोवणयं करेज्ज रासीणं । एत्तो असंखगुणिया, वोच्छं जह देसवंधा से || १३ || एगो असंखभागो, वट्ट उवबट्टणोववायम्मि । एगनिगोए निच्चं, एवं सेसेसु वि स एव ॥ १४ ॥ अंतोमुहूत्तमत्ता, ठिई निगोयाण जं विणिदिट्ठा | पल्लङ्कृति निगोया, तम्हा अंतोमुहुतेणं ||१५|| तेसि ठितिसमयाणं, विग्गहसमया हवंति जइभागे । एव तिभागे सव्वे, विग्गहिया सव्वजीवाणं ॥ १६ ॥ सव्वे यि विग्गहिया, सेसाणं जं असंखभागंमि । तेणाऽसंखगुणा देस - मंत्रयाऽधहिंतो ॥१७॥ उन्चिय आहारग, तेयाकम्माई पढियसिद्धाई । तहवि विसेसो जो जत्थ, तत्थ तं तं भणिहामि ॥ १८ ॥ व्यिसन्धा थोवा जे पढमसमयदेवाई | तस्सेव देसबंधा, असंखगुणिया कह के वा १ ।। १९ ।। अवचूरिः ॥१०९॥ Page #116 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूरिः [उच्यते। तेसिं चिय जे सेसा, ते सव्वे सव्वबंधए मोक्षु। होति अबंधाऽणता, तव्वज्जा सेसजीवा जे । २०॥ आहारसव्वबंधा, थोवा दो तिण्णि पंच वा दस वा । संखेजगुणा देसे, ते उ हुत्तं सहस्साणं ॥२१॥ तबन्जा सम्बजिया, अबंधया ते हवंतऽणतगुणा । थोवा अबंधया तेअ-गस्स संसारमुक्का जे ॥२२॥ सेसाय देसबंधा, तव्वजा ते हवंतऽणंतगुणा । एवं कम्मगमेया वि, नवरि णाणत्तमाउम्मि ॥२३॥ [ तच्चायु नात्वमेवम् थोवा आउयबंधा, संखेजगुणा अबंधया हुति । तेयाकम्माणं सच,-बंधगा नत्थऽणाइत्ता ॥२४॥ असंखेजगुणा आउगस्स, किमबंधगा न मन्नति ? । जम्हा असंखभागो, उवट्टइ एगसमयेणं । २५।। भण्णइ एगसमइओ, कालो उबट्टणाइ जीवाणं । बंधणकालो पुण आउगस्स अंतोमुहुत्तो उ ।२६॥ जीवाण ठिईकाले, आउयबंधद्धमाइए लद्धं । एयइभागे आउस्स, बंधया सेसजीवाणं ॥२७॥ जं संखेजतिभागो, ठिइकालस्साउबंधकालो उ । तम्हाऽसंखगुणा तो, अबंधगा बंधएहितो । २८॥ संजोगप्पाबहुय, आहारगसव्वबंधगा थोवा । तस्सेव देसबंधा, संखगुणा ते य पुव्वुत्ता ॥२९॥ तत्तो वेउब्बिय सव्व- बंधगा दरिसिया असंखगुणा | जमसंखा देवाई, उववज्जतेगसमएणं । ३०॥ तस्सेव देसबंधा, असंखगुणिआ हवंति पुव्वुत्ता । तेयकम्माऽबंधा, अणंतगुणिया य ते सिद्धा ॥३१॥ ॥११॥ in Educatan intention For Private Personal use only I Page #117 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Inter तो उ अनंतगुणा, ओरालियसब्बबंधगा होंति । तस्सेव ततोऽबंधा य, देसबंधा य पुत्ता ||३२|| ततो तेअगकम्माणं, देसबंधा भवे विसेसहिया । ते चेवोरालियदेस, -बंधगा होंति मेवने ॥ ३३ ॥ जे तस्स सम्वबंधा, अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ ३४ ॥ dsforces तत्तो अबंधगा साहिया विसेसेणं । ते चैव य नेरइयाइ-विरहिया सिद्धसंजुत्ता ||३५|| आहारगस्स तत्तो, अबंधगा साहिया विसेसेणं । ते पुण के ? सब्बजीवा, आहारगलद्धीए मोतुं ॥ ३६ ॥ ॥ समचो बंधो ॥ ॥ अष्टमशते नवमोद्देशकः समाप्तः ॥ 卐 अथाष्टमशते दशमोद्देशक: 'एगे भंते ! पोग्गल त्थिकाय पएसे त्यादि - प्रश्नः स्याद्द्रव्यमन्यद्रव्ये द्रव्यदेशः ते मङ्गा द्विप्रदेश: स्याद्द्रव्यम् । यदा एक प्रदेश वगाढः तदा द्रव्यं द्रव्यदेशो वा यद्वा द्वयोरवगाढस्तदा दव्वाई दव्यदेसा वा, द्विदेशिकद्रव्यस्य देशौ स्याद्द्रव्यं द्रव्यदेशश्व यदा द्रव्यं तदा द्विप्रदेशिक एव यदा द्रव्यदेशस्तदा द्विप्रदेशिकदेशः, परमाणुशेषाणां प्रतिषेधः । त्रिदेशिकादेर्देशः स्याद्द्रव्याणि द्विप्रभृतिबहुवचनं स्यात् द्रव्यदेशौ बहुवचनमस्मिन्नर्थे स्यात् द्रव्यं चैकं द्रव्यदेशश्व द्वितीयः तेषां न सन्ति । 'केवइया णं भते ! लोगागासपएसा ?' अवचूरिः ॥ १११ ॥ Page #118 -------------------------------------------------------------------------- ________________ भी भगवती अवधि .. यस्मादसंख्येयप्रदेशिको लोकः, जीवस्स कियन्त ? तावन्त एव, कथम् ? यस्माद् जीवः चासंख्येयप्रदेशिकः, सर्व एव लोकं व्याप्यावतिष्ठते समुद्घातकाले केवली मनुष्याणां जीवपदेशः ज्ञानावरणीयप्रदेशैवेष्टितः स्यात् कथं केवलिनं प्रतीत्य दर्शनावरणीय मोहनीयान्तरायिकेषु चतुषु अपि भवेद्वेष्टितः । यदा जीव प्रदेशः वेष्टितस्तदा अष्टानामपि कर्मणां स्यात् सिद्धान् प्रतीत्य, तेऽपि हि जीवा मनुष्याणां कर्मचतुष्टयेन नियमाद्वेष्टिताः, वेदनीयायुष्कनामगोत्राणां यस्य वेदनीयं तस्य ज्ञानावरणीयं स्यात, केवलिनं प्रतीत्य, यस्य ज्ञानावरणीयं तस्य मोहनीयं स्यात् , क्व एक प्रतीत्य क्षपको हि यावत् समयद्वयेन केवल नोत्पादयति तावज्ज्ञानावरणीयबन्धकः तस्य च मोहनीयं स्यात् अन्येषां ज्ञानावरणीयबन्धकः नास्ति इति स्यात् । यदा यस्यायुस्तस्य ज्ञानावरणीयम्, आयुः केवलिनोऽपि अस्ति तस्य च ज्ञानावरणीयं नास्ति, शेषाणामस्तीति स्यात् । एवं नामगोत्रे यस्य वेदनीयं तस्य मोहनीयं स्यात् , केवलिनं प्रतीत्य । यस्य वेदनीयं तस्यायुनियमाद्यथा केवलिनः । अन्येषां च एवं नामगोत्रे | यस्य वेदनीयं तस्यान्तरायं स्यात , क्व ? केवलिनो नास्ति अन्येषामस्तीति स्यात् । यस्यायुर्नामगोत्राणि तस्य मोहनीयं स्यात् केवलिनः सत्स्वप्येतेषु नास्ति अन्येषां चास्ति । ॥ इति अष्टमशते दशमोद्देशकः ॥ ॥ समाप्तं चाष्टमशतकम् ॥ ॥११२॥ Jan Education Intema ! For Private Personel Use Only Page #119 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Intern 00000 00 *अथ नवमशतकम् - अथ नवमशते एकत्रिंश उद्देश : 'असोच्चा णं भंते ! केवलिस्स वा केवलिसावगस्स वा' इत्यादि केवली येन स्वयमेत्र पृष्टः श्रुतं वा, यस्मात् hair : 'केवलवासगस्स वा केवलिना कथ्यमानमन्यस्य यः शृणोति, 'तप्पक्खियस्स वा' स्वयम्बुद्धस्य । ॥ नवमसयस्य इगतिसइमो उद्देसो सम्मतो + ॥ अथ नवमशते चतुस्त्रिंशत्तमोद्देशकः 'नोपुरिसेवि हणति' पुरुषपार्श्वस्थस्य अयं जीवम् । 'पुढविकाइएणं मंते' इत्यादि यथा वनस्पतिः अन्यस्योपरि अन्य स्थितः तचेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽपि अन्योऽन्यसम्बद्धत्वात् प्राणापानादि कुर्वन्ति । ॥ इति नवमशते चतुस्त्रिंशत्तमोद्देशकः ॥ ॥ समाप्तं नवमशतकम् ॥ टी० १ थी ३० उद्देशनी चूर्णि आपवामां भावेल नथी । + ३२ ३३ उद्देशनी चूर्णि आपवामां आवेल नथी । ORDPROPOR अवचूरि: ॥११३॥ Page #120 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥११४॥ Jain Education Internation अथ दशमशतकम् - अथ दशमशतके प्रथमोद्देशः - 'इंदाणं भंते! दिसा किं जीवा' ? इति पृच्छा यदुक्तम् ऐन्द्रयादिशि किं जीवाः ? प्रश्नः ये जीवदेशास्ते एकेन्द्रियाणां एकप्रदेशिकाः विदिशः दिशो महत्य: । 'चरिमंते एगपएसियाए सेढीए' तत्रैकेन्द्रियाः देशः, नोकप्रदेश जीवावगाढ इति । जीवदेशा यत्र देशस्तत्र प्रदेशेरपि भाव्यम्, प्रदेशशब्द इव प्रदेशव्यवहारात्प्रदेशाः सर्वत्रैव अतीन्द्रियस्य समुद्घातगतस्य चरमान्ते अनिन्द्रियदेशाः । धर्मास्तिकाय न सकलः पूर्वस्यां दिशि यस्मात् स सर्वलोकमवगाह्यावस्थितः इति न सर्व एव पूर्वस्यां किं तर्हि देशः प्रदेशा वा । एवमधर्माकाशास्तिकायापि कालश्च । आग्नेय्यां दिशि न जीवाः, यस्मात् सा हि एकप्रदेशिका | सर्वत्र जीवस्य चैकस्मिन् प्रदेशेऽवगाहो नास्ति इति देश: पुनर्विद्यते, प्रदेशाथ बहूनामेकत्रावगाढाः पङ्क्ताववस्थिताः, मङ्गाः यथासम्भवं करणीयाः । आग्नेय्यां दिशि एकेन्द्रिय देशाः द्वीन्द्रियदेशः देशा वा द्वीन्द्रियाणां वा देशाः । अनिद्रियस्य समुद्घातितस्य दण्डावस्थायां न देशः देशा वा यदा व्याप्तं तदा प्रदेशेन जीव प्रदेशास्ते एकेन्द्रियप्रदेशाः । अथवा एकेन्द्रियपदेशाथ द्वीन्द्रियस्य च प्रदेशाः यदा सर्वमभिहितं देशः देशा वा यत्र देशस्तत्र अवचूरिः Page #121 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Interna प्रदेशैर्भाव्यम्, प्रदेशसमवाया देशव्यपदेशः तस्माद्वा प्रदेशो जीवस्य नास्ति एव यावदनिन्द्रियाः । ॥ इति दशमशतके प्रथमोद्देशकः ॥ 卐 अथ दशमशतके द्वितीयोद्देशः - 'वी पंथे ठिच्चा' वीचिशब्दः सहभावे सम्प्रयोगे वा, स च संयोगे द्वयोर्भवति, कपायाणां च जीवस्य च सम्बन्धो वीचिशब्दः वाच्यः । अथवा वीचिरपूर्वमेवोत्कृष्टतपः संयमाचारादेवान्यथास्थितिः । स पथि स्थित्वा 'आहासुत्तं रीयमाणस्स' आख्यातचास्त्रिकपायानुष्ठानात् एवमुच्यते । ॥ इति दशमशतके द्वितीयोदेशकः ॥ 卐 'डीए णं भंते! अल्पर्धिक - महर्धिकस्य मध्येन गच्छति यावन्न पश्यति 1 अथ दशमशतके तृतीयोदेशकः -- देवे जाव चत्तारि पंच देवा वासंतराइ नीइवएज्जा' कल्पान्तराणीति यावत् शारीरस्य गच्छेत्, सतत् विमोहयित्वा ( विमोहा) प्रभूतान्धकारं कृत्वा तस्य ॥ इति दशमशतके तृतीयोदेशकः ॥ 0000000 अवचूरिः ।।११५ ।। Page #122 -------------------------------------------------------------------------- ________________ श्रीभगवती अवचूरिः अथ दशमशतके चतुर्थोद्देशकः'तायत्तीसं सहाया गाहावइत्ति त्रयस्त्रिंशदिति यावदुक्तं गृहपतयः तत्प्रभृति त्रयस्त्रिंशकाः न तत्परत | इति गौतमस्य आशङ्का । ॥ इति दशमशतके चतुर्थोद्देशकः ॥ अथ दशमशतके पञ्चमषष्ठोद्देशको___से तं तुहिए तुरिकता' । ॥ इति दशमशतके पञ्चमषष्ठोद्देशको ॥ ॥समाप्तं च दशमशतकम् ॥ अर्थकादशं शतकम् - अथैकादशशते प्रथमोद्देशक:___ 'उप्पले णं भंते ! पत्तए' इत्यादि ग्रन्थः यदा छका पत्राद्यवस्था तदा एकजीव तया वा द्वितीयप्रारब्धं भवति तदाऽनेकावस्था तस्य तदा पहब उत्पद्यन्ते अन्येषु पत्रेषु । 'बंधए बंधया वा' यदा एक पत्रकं तदा ॥११॥ Jain Education Intement! For Private & Personel Use Only Page #123 -------------------------------------------------------------------------- ________________ भीभगवती अबबूरिः बन्धकः, परतो बन्धकाः ये बहवस्तदानीम् आयुषस्तु पुनर्बन्धको वा बन्धका वा अबन्धको वा अअन्धका वा । आउमज्झा बन्धकाले बन्ध आयुषः, अथवा 'बंधए अबंधए य' यस्माद् असौ एकः पत्रावस्थायां जीवः स बन्धकः। द्विपत्रावस्थायां यस्तु समुत्पन्नः स बन्धकः, एवं विभावनीयं सर्वत्र । लेश्याचतुष्टये एकसम्भवाद् बहुसम्मवाचाशीतिर्भङ्गाः । 'ते पुण अप्पणा जीवा अवण्णा से णं मंते ! उप्पले जीवो जो उप्पलजीवे पुणरवि उ जहण्णेणं दो भवगहणाति' एवं पृथिवीकायिकत्वे द्वितीयमुत्पलकत्वे, ततः परं मनुष्यगतिं गत्वा सिद्धि यायात् । अन्यत्र बहुशः स्थित्वा ततः सिद्धिं यायात् इति उक्तं संख्येयम् । कालतो 'दोसु' मुहूर्ता, पृथिवीत्वेऽन्तमुहूतं पुनरुत्पलत्वेऽन्तमुहूर्तम् , ततो मनुष्यगतिं गत्वा सिद्धिं यायात् , अन्यत्र बहुशः स्थित्वा ततः सिद्धिमाप्नोति, अन्यत्र वा बहुशः गत्वा सिद्धिं यायादिति । एवं द्वीन्द्रियादिषु नेयम् । समुद्रे सहस्रमुत्पलं पुष्करिणीषु च । कालतः कियन्तं कालम् ! अन्तर्महूर्त्तम् , उत्कर्षेण पूर्वकोटीपृथक्त्वम् । ॥ इति एकादशशते प्रथमोद्देशकः ॥ अथ एकादशशते द्वितीयाद्यष्टमान्तोद्देशकःशालकमुत्पलवर्नेयम् । ॥ इति द्वितीयः ॥ ॥११७॥ Jain Education Intem For Private & Personel Use Only Page #124 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ ११८ ॥ Jain Education Internat पलाशः किंशुकः कुम्भी वृक्षविशेषः । ॥ इति तृतीयः ॥ ॥ इति चतुर्थः ॥ ॥ इति पञ्चमः ॥ सालंमि धणुपुहुचं, होइ पलासेय गाउयपुडुतं । जोयणसहस्समहियं, अवसेसाणं तु छण्डं पि ॥ १ ॥ कुंभीए नालियाए, वासगृहुत्तं ठिई उ बोधव्वा । दसवास सहरसाई, अवसेसाणं तु उन्हें पि ॥ २ ॥ कुंभी नालियाए, होति पलासे य तिष्णि लेसाओ । चत्तारि उ लेसाओ, अवसेसाणं तु पंचन्हं ॥ ३॥ पलानि यस्य नाडीवान् । ' उप्पल ? सालु २ पलासे, ३ कुंभी४ नालीय५ पउम ६ कन्ने । नलिणे पिय अट्टमयं एक्कारसयंमि बोधव्वं ॥१॥ ॥ इति एकादशशते द्वितीयादयोऽष्टमान्ता उद्देशकाः ॥ 卐 ॥ अथैकादशशते नवमोद्देशकः ॥ 'होत्तिया पोत्तिया' इत्यादि अग्निहोत्रकाः, 'पोतिया' वस्त्रधारिण:, 'कोतिया' - भूमिश्चायिनः, 'जन्नई' अवचूरिः Page #125 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र यज्ञयाजिनः, 'सट्टई'-प्राद्धाः, 'थालई'- गृहीतभाण्डाः, 'उपउट्ठा'-कृण्डिका श्रमणाः, 'दतुक्खलिया'-फलमोजिनः, 'उम्मजिया'-अभिग्रहविशेषाः । यदुक्तम् "उद्धकंडयगा अहो कंडयगा दाहिणकुलगा दादिणकूले वसियध्वं गंगाए, उत्तरकुलियाणं उत्तरकुले, संखं धमिऊण जिमेयव्वं यदि न आगच्छद अण्णो कोवि, 'कुलंधमया' कुले द्वित्ता सहकाऊण भोत्तव्वं, 'मियलुद्धगा | प्रतीता एव, 'हस्थितावसा'-हत्थि मारिऊण बहुकालं तेणं वर्णेति, जलाभिसे यकढिणगाय' हाइउण भुति हायंता वा पंडरीभूता, अंचुवासिणो' पाणिए बुड़ा एव अच्छंति 'दिसापोक्खितावसा' प्रोक्ष्य उदकेन ततः पुष्पफलमुच्चिनोति, वेदि वेदंति बहुवा करोति वर्द्धन्ती बहुकारिका 'सत्चंगाइ समादेह' सप्ताङ्गानि समादधाति-सन्निधापयतिस्कन्धा१ वत्कलं२ स्थानं३ शय्यामाण्डं ४ कमण्डलु५ दण्डदारु६ आत्मानमिति । ॥ इति एकादशशतके नवमोद्देशकः ॥ अथ एकादशशते दशमोद्देशकः'अहेरोए तप्पगारसंठिए' इयं स्थापना- । 'तिरियलोए झल्लरिसंठिए' इयं स्थापना | ॥११९॥ Jain Education Interna For Private & Personel Use Only Page #126 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १२० ॥ Jain Education Internat अलोकस्य 'उड्डलोए उद्धतिंगठिए' इयं स्थापना । लोएणं भंते किंठिए ? 'सुपतिट्ठासंठिए' स्थापनेयम् अलोएणं भंते किंसटिए पण्णत्ते १ गोयमा । झुसीरगोलकसंठिए पण्णत्ते स्थापना चेयम् - o लोकः शुपिरमिवाभाति । 'अहेलोए खेतलोए' अधोलौकिकग्रामेषु समुद्धाति वा धर्मभेदः द्वौ एवं धर्मस्य २ आकाशस्य २ अद्धासमय इति । अघोलौकिकग्रामेषु स नो लोकोऽलोकप्रश्ने धर्मास्तिकाय एव न देशप्रदेशौ सर्वव्यापित्वात एव धर्मास्तिकायः न आकाशास्तिकायः समस्तलोके विद्यते यस्मात् देशप्रदेशौ लोके विद्येते 'अहेलोयखेत्तलोयस्स णं भंते ! एगंमि आगासं पदेसिं कि जीवा णो जीवा य ? यस्मान्नेकैकस्मिन् आकाशप्रदेशजीवस्यावगाहोऽस्ति, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य वाऽवगाहो भवति इति जीवदेशा वि अजीवदेशा वि, यस्माद् धर्मास्तिकायप्रदेशः कालव । ' अबलोइए पडुच्च' आकाशप्रदेशेऽवगाढः परमाणुद्धिप्रदेशिकादयश्राकाशप्रदेशावगाढाः । अज्जीवदेसा वि अनन्तानन्तप्रदेशाच स्कन्धाः यस्मादवगाढास्तस्मात्प्रदेशा अपि । ये जीवास्ते एकेन्द्रियादयो भावनीयाः । एतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशिकानि त्रयोदशस्थितानि एवं त्रयोदशप्रदेशा एकैकस्मिन् प्रदेशे यथा अत्र, एवमाकाशदेशेऽनन्त जीवावगाहेन एकैकस्मिनाकाशदेशे अनन्तप्रदेशाः । एवं लोकेऽसंख्येया निगोदा सूक्ष्माः सर्वजीवाः संख्येयकतुल्या एकाकाशप्रदेशे जीवप्रदेशे जीवप्रदेशा जघन्यं पदं यत्र खण्डगोल:, लोकान्ते तत् जघन्यपदम् मध्ये तु प्रदेशमत्र परिहाण्या गोलेन तिष्ठता सर्वे दिक्का गोला लोके वृत्ताकारा बुद्ध्या स्थाप्यन्ते, Moodieoooooooooo 1 अवचूरिः Page #127 -------------------------------------------------------------------------- ________________ ओ भगवती | अवचूरिः वलयं समन्ताद् दर्य ते, तत्र स्तोका जघन्यपदं खण्डगोले, एकाकाशप्रदेशे जीवप्रदेशाः, सर्वजीवास्तस्मादसंख्येयगुणा उत्कृष्ट प्रदेशाः, सर्वजीवेभ्यो विशेषाधिकाः, तत्रैव बादरपरिणतस्तिमादि एवं विशेषाधिकत्वं तेन बादरा अनन्तसा(रा)वगाहेन सर्वजीवेभ्योऽधिक-वं स च गोलकप्रदेशहान्या कार्याः, अनन्तप्रदेशाः, एकं देशं प्रविष्टाः, अतोऽधिको राशिर्जघन्यपदे प्रदेशा अनन्ततः, मध्यगोले जीवतुल्याः प्रदेशा न स्वनन्तत्वं, ततो जीवाः सर्वे असंख्येयाः उत्कृष्टे बादरोऽपि स्तिमकः । तदेतदर्थानुसारिण्यो गाथा भावनीयाः "लोगरसेगपदे जहन्नयपमि जियपएमाणं । उक्कोसपए य तहा, सव्यजियाणं च के बहुया ? ॥१॥ इति प्रश्नः उत्तरं पुनरत्र-थोवा जहण्णा य पए, जियप्पएमा जिया असंखगुणा । उक्कोसपयपएसा, तो विसेसाहिया भणिया ॥२॥ एत्थ पुण जहण्णपयं, लोगंते जत्थ फासणा तिदिसिं । छद्दिसिमुक्कोसपयं, समत्तगोलंमि णण्णत्य ॥३॥ उक्कोससमसंखगुणं, जहण्णयानो पयं हवइ किं तु ? । नणु तिदिसिं फ़सणाओ, छद्दिसि फुसणा मवे दुगुणा। ४॥ थोवा जहण्णा य पए, निगोयमित्तावगाहणा फुसणा। फुसणासंखगुणत्ता, उक्कोसपए असंख गुणा ॥५॥ उक्कोसपयममोत्तुं निगोयओगाहणाए सब्बत्तो । निफाइज्जइ गोलो, पएसपरिवुडीहाणीहिं । ६॥ ततो चिय गोलाओ, उक्कोमपयं मुइत्तु जो अन्नो । होइ निगोओ तंमि वि, अन्नो निपजत्ती गोलो ॥७॥ एवं निगोयमित्ते, खेते गोलस्य होइ निष्फत्ती । एव निपज्जते, लोगगोला असं खिज्जा ।८॥ ॥१२१॥ Join Education Inter For Private Personal use only Page #128 -------------------------------------------------------------------------- ________________ श्री भगवती ॥१२२॥ Jain Education Inter 0000 ववहारयेण इमं, उक्कोमपया वि एत्तिया चैव । जं पुण उक्कोसपर्य, नेच्छइयं होइ तं वोच्छं ॥ ९ ॥ चार निगोयविग्गह, - गइयाई जत्थ समहिया अन्ने । गोला हुज्ज सुबहुला, नेच्छइयपयं तदुक्कोसं ॥ १०॥ हरा पडुच्च सुमे, बहुतुन्ना पायसो सगलगोला | तो बायराइगहणं, कीरइ उक्को सयपमि ॥११॥ गोलाय असंखेज्जा, होंति निगोया असंखया गोले एक्केक्को उ निगोओ, अनंतजीवो मुणेयव्वो । १२ ॥ लोगस्स य जीवस्स य, होंति पएसया असंखया तुल्ला । अंगुल असंखभागो, निगोयजियगोलगो गाहो ॥ १३ ॥ जिओ तंमेव उ, निगोअ तो तम्मि चैव गोला वि । निष्फञ्जइ जं खेते, तो ते तल्लावगाहणया ॥ १४ ॥ प्रश्नः - उक्कोसयपएसे, किमेगजीवप्पएस सिस्स । होज्जेगनिगोयस्स व गोलस्स व किं समोगाढं ? | १५ || उत्तरम् - जीवस्स लोगमेत्तस्स, सुदुमओगाहणावगाढस्स । एक्केक्कंमि पदेसे, होंति पएसा असंखेज्जा ॥ १६ ॥ लोगस्स दिये मागे, निगोअओगाहणाए जं लद्धं । उक्कोसपएऽतिगयं एात्तयमेक्केक्कजीवाओ ॥ १७॥ एवं दब्वट्टाओ, सव्वेसिं एक्कगोलजीवाणं । उक्को सपथम गया, होंति पएमा असंखगुणा ॥ १८ ॥ तं पुण केत्रइएणं, गुणियमसंखेजयं भवेज्जहि । मन्नह दव्बट्टा, जावड्या सव्वगोलत्ति ॥ १९॥ किं कारणमोगाहण - तुल्लत्ता जियनिगोयगोलाणं । गोला उक्कोसपएकक जियपएसेहिं तो तुल्ला | २० | गोलेहिं हिए लोगे, आगच्छ जं तमेगजीवस्स । उक्को सपयगयपदेस - रासितुल्लं हवइ जम्हा ॥ २१ ॥ ¤ ̈¤¤¤ɔɔ☀☀☀☀☀ अवचूरिः Page #129 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Int अहवा लोग एसे, एक्क्के ठविय गोलमेक्केक्कं । एवं उक्कोसपएक्क, - जियपएसेसमार्यति ॥ २२ ॥ गोलो जीवो य समा, एसओ जं च सव्वजीवा वि । होति समोगाहणया, मज्झिमओगाहणं पप्प ॥ २३ ॥ ते फुडं चिय सिद्ध, एगएसंमि जे जियपएसा । ते सव्वजीवतुल्ला, सुणसु पुणो वह विसेसहिया | २४ ।। जं संति केइ खंडा, गोला लोगं तवत्तिणो अने । बायरविग्गहिएहि य, उक्कोसपयं जमन्महियं ॥ २५ ॥ तुम्हा सव्वेर्हितो, जीवेहिंतो फुडं गहेयच्च । उक्कोपयपएमा, होंति विसेसाहिया नियमा ॥ २६ ॥ अहवा जेण बहुममा, सुद्दमा लोएडनगाहणाए य । तेणेक्कक्कं जीवं, बुद्धीए विरल्लए लोए ||२७|| एवं पिया जीवा. एगपएसमयजियपएसेहिं । बायरबाहुल्ला पुण, होति पएसा विसेसहिया ॥ २८ ॥ तेसिं पुण रासीणं, निदरिसणमिणं भणामि पच्चक्खं । सुहगहणगाहणन्थं, ठवणारासिपमाणेहिं ॥ २९ ॥ गोलाण लक्खमेक्क, गोले गोले निगोयलक्खं तु । एक्केक्के य निगोए जीवाणं लक्खमेक्क्कं. ३० ॥ कोडिसय मेगजीव, - प्पएसमाणं तमेव लोगस्स । गोलनिगोयजीवाणं, दस उ सहस्सा समोगाहो । ३१|| जीवस्सेक्स य, दसहस्वग्राहिणो लोगे । एक्केक्कम परसे, पलक्वं ममोगाढं ||३२|| ataarea जहन्ने, पयम्सि कोडीजियप्पएसाणं । ओगाढा उक्कोसे, पर्यमिवोच्छं पएसग्गं । ३३॥ कोडी सह सजीवाणं, कोडाकोडीदसप्पएसाणं । उक्को से ओगाढा, सव्वजियाऽवेत्तिया चेव ॥ ३४ ॥ अवचूरि : ।।१२३ ॥ Page #130 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः कोडीउकोसपयंमि, वायरजियप्पएसपक्खेवो । मोहणमेत्तियं चिय, कायव्वं खंडगोलाणं ॥३५॥ एएसिं जहासंभव-मत्थोवणयं करेज रासीणं । सम्भावो य जाणिज्ज, ते अणंता असंखा वा ॥३६॥ ( इति निगोद पत्रिंशिका समाप्ता ) ॥ एकादशशतके दशमोद्देशकः समाप्तः ॥ ॥ परिसमाप्तं चैकादशशतकम् ॥ अथ द्वादशशतम् -- अथ द्वादशशते 'तृतीयोद्देशकः'सुदक्खु जागरियं जागरिंति' इति शोभनं दर्शनं यस्याऽसौ सुदक्खू धर्म जागति, अथवा सुदक्खुग्रहणं जागरणं विशेषणं सुदृष्टां जागर्या जागत्ति । ॥ इति द्वादशशतके प्रथमोद्देशकः ॥ + टी• प्रथम द्वितीयोदेशी वृत्तौ न स्तः । ॥१२४॥ Jain Education Internationa For Private & Personel Use Only | Page #131 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवचूरिः "सब्वे विणं भते भवसिद्धिया जीवा सिन्झिसंति" इत्यादि सूत्रम्-ये सेत्स्यन्ति ते भव्या नाऽमव्या:, न च भव्यविरहितो लोकः । यथाऽऽकाशश्रेणि सर्वमेवाकाशं प्रतरीकृत्यं चतुरसं अपहारः क्रियते न च तिष्ठति एतदाफैमात्रमनुच्छेदप्रकरणद्वारेण भावनीयमाभिर्गाथाभिश्व "तो भण्णइ किन सिझंति, अहव किमभव्बसावसेसत्ता । निल्लेवणं न जुज्जइ, तेसि तो कारणं अयं ॥१॥ भन्नइ तेसिममब्वेवि, पइ अनिल्लेवणं न उ विशेषो । न उ सब्वमन्वसिद्धि, सिद्धा सिद्धंतसिद्धीओ ॥२॥ किह पुण मन्नबहुत्ता, सव्वागासपएसदिढता। नवि सिज्झिहिंति तो भणइ किं नु भश्चत्तणं तेसिं १ ॥३॥ जह होउ णं भव्यावि, केइ सिद्धिं न चैव गच्छंति । एवं तेवि अभव्वा, को व विसेसो मवे तेसिं ॥४॥ मण्णइ भव्यो जोग्गो, दारु च दलियंति वावि पज्जाया। जोगो वि पुण न सिज्झइ, कोई रुक्खाइ दिदंता । ५॥ पडिमाईणं जोगा, बहवो गोसोसचंदणदुमाई । संति अजोगा वि इह, अन्ने एरंडभेंडाई ॥६॥ ण य पुण पडिमुप्पायण, संपत्ती होड़ सब्ब जोगाणं । जेसि पि असंपत्ती, न य तेसि अजोग्गया होइ ।७।। किं पुण जा संपत्ती, सा नियमा होइ जोग्गरुक्खाणं । न य होइ अजोग्गाणं, एमेव य भव्वसिज्झणया ॥८॥ सिज्झिस्संति य भन्या, सम्वेवित्ति भणियं च जं पहुणा । तंपि एपाएच्चिय, दिट्ठीए जयंति पुच्छाए । ९१ अहवा पडुच्च कालं, न सव्वमव्वाण होइ योच्छित्ति । तीवणागयाओ, अद्धायो दोवि तुल्लाओ ॥१०॥ ॥१२५॥ Jain Education Interno For Private & Personel Use Only Page #132 -------------------------------------------------------------------------- ________________ भी भगवती अवचूमि तत्थातीतद्वाए, सिद्धो एक्को अणंतभागो सिं । कायं तावइयाओ चिय, सिमिहिइ अणागयताए ॥११॥ ते दो अणंतभागा, होउं सो चिय अणंतभागो सिं। एवंपि सव्वमव्वाण, सिद्धिगमणं अणिदिढ ॥१२॥ ॥ इति द्वादशशते तृतीयोद्देशः समाप्तः ॥ अथ द्वादशशते चतुर्थोद्देशकःसंहननभेदापातेन सर्वपद्गलैः सह सम्बन्धोऽनुभूतः यदा द्विपदेशिकादिस्कन्धेन यावत् । सर्वद्रव्यैः सह परमाणुसम्बनम:, अनन्नाः परः ए. मेगम णं भंते ! नेरइयस्म अतीता अणता पोग्गलपरिय'त्यादिये हि औदारिशर राणा यायाः पूद्मास्ते यदा चे गृहीता भवन्ति स पुद्गलपरिवर्तः, तादृग्विधासु अनन्ता अनीताः अनन्तकालम्बादतीतम्य एषत् कम्यचिदस्ति कस्यचिन्नास्ति, उद्वर्त्य यो मनुष्यत्वमासाद्य सिद्धिं यास्यति मंख्येय मबै स्थिति सिदि नस्याऽ परि तों नास्ति औदारिकशरीरप्रायोग्याना पुद्गलानामभव्यस्यापि, भानां च येषामात व्या तेषा चिदे। एकमेव परिवर्त्तनं कृत्वा सिद्धिं गच्छति कश्चिद्वा संख्येयाऽसंख्येयाऽनन्ता च । अभव्यस्याऽनन्ताः, मन्याऽपि न सेत्स्यति तस्याऽपि अनन्ताः । नारकस्य नारकत्वं नास्ति ११२६॥ Jan Education inte For Private Personel Use Only Page #133 -------------------------------------------------------------------------- ________________ भोभगवती सूत्र अपरिः यस्मादसौ वैक्रिय शरीरी सदा । पृथिवीकायिकस्यातीता अनन्ताः एवं नेयं एपस्स णं निश्चत्तणं कालस्स । स्तोक: कार्मणशरीरनिवृत्तिपरिवर्तन कालः, ते हि सूक्ष्माः बहुभिश्च पुद्गलैग्रहणं भवति शीघ्र परिवर्तो भवति । तेजसः पुद्गलास्ततः स्थूलतराः म्याच तोकतरग्रहणं भवति इत्यतोऽन्तगुणाः । औदारिकग्रहणप्रायोग्या अनन्तगुणाः | यस्माते तेभ्यः स्थूललगः अल्पतरश्च निषद्यते, न पुद्गलस्ततोऽनन्त गुणः । आणपाणुत्तं चिरकालेणोवलन्मति तस्मादनन्तगुणाः, ततो मनःस्तोकाः नाचिरेण च लभ्यते अतोऽनन्तगुणाः, तथैव बैंक्रियपुद्गलाः वैक्रियमपानां सत्त्वानां बहूनां च कालेन लभ्यतेजोऽनन्तगुणाः । 'एएसि गं मंते ! ओरालियपोग्गलपरि०'जाव आणपाणुपोग्गलपरि. जाव अणगणुगेगगल' इति-मवावा वेउब्वियसरीरपरि० यस्मात्तदल्पानामेव सत्त्वानां ततो बहुतराणां भाषा तेनानन्तगुणाः, ततो मनस्तत आगपाणु बहुतराणाम् , तत औदारिक बहुतराणाम्, ततस्तै जसः सर्वसत्वानाम्, एवं | कार्मणमपि सर्वसत्त्वाना ते मूक्ष्मतराः तेजसाऽनन्तगुणाः ।। ॥ इति द्वादशशते चतुर्थोद्देशकः ॥ अथ द्वादशशते पञ्चमोद्देशकः - 'प्राणातिपातादिनितं कर्म प्राणातिपात उच्यते' पंच वर्णादिः, रत्नपमायां यदवकाशानन्तरं अमेय ॥१२॥ in Education Intematon Page #134 -------------------------------------------------------------------------- ________________ मी भगवती अवचूरिः तदन्तरम्, एतस्मात्सप्तम मवकाशान्तरमाकाशे तनुवायुः तनुवायुतो धनवायुः धनवायुतो घनोदधिः [ ततः पृथिवीति एष क्रमः, तत्र यः सप्तम्यां पृथिगं तमनमायां तनुवायुः स सप्तमस्तनुवायुः, कर्म वपुः, स्पर्श शीतोष्णस्निग्धरुक्षम् , द्रव्यलेश्या वर्णः, मायलेश्या अन्तःपरिणामः । 'कम्मओ णं भंते ! जीवे विभत्तिमा परिणमति १ नो अकम्मओ' इति विमजनं-विमतिः--विभाग इत्यर्थः नरकतिर्यग्मनुष्यामरभवेषु नानारूपं परिणाम परिणमत इति यावत् । कम्मतो णं जए यदुक्तं जगदिति, गच्छतीति जगत् तांस्तान् भावान् शेषान्नारकादीनथाप्नोति । जीवद्रन्यमेव नगच्छब्देनोच्यते इति+ । ॥ इति द्वादशशतके अष्टमोद्देशः ॥ टी० + पु० ॥ इति द्वादशशतके पश्चमोहेशः ।। सतः पुरश्चान्द्रो मुच्यते स दृश्यते, प्रत्यप्राहु सदा चन्द्रो योजनराहुरधं तत् कथं छादयति, लेश्या खेडकस्येव पिच्छ कलापः सच्छादयति । इति द्वादशशते षष्ठोद्देशः ॥ अथ द्वादशशतके अष्टमोदशः 'दुसरीरेमु पोमेसु उववाजेन्ना' यदुक्तं भवद्वयं गृहीत्वा सिध्यति । ततः परं यो नागभवं मनुष्यभवं च सिद्धिम, शरीरो नागः ककुट वृषभः महान् अथवा ककुट एव वृषभः विदग्धवाची वृषभशब्दः। एवं मण्दुकवृषभः । 'गोलंगूलवसभे' मकेटवृषभ इति यावत् । ॥ इति द्वादशशते अष्टमोदेशः ।। ॥१२८॥ For Private & Personel Use Only Page #135 -------------------------------------------------------------------------- ________________ भी भगवती सूत्र Jain Education Internatio अथ द्वादशशतके नवमोद्देशः - 'भवियदव्यदेवा' मन्या अनन्तरमेव ये देवगतिं यास्यन्ति जहण्णेणं अंतोमुहुतं, उक्कोसेणं तिष्णि पलिओवमाई ते चोत्तरकुरुमनुजास्त्रिपल्योपमस्थितयः तैरवश्यं देवगतिं यातव्यमिति । मव्यद्रव्यदेवा नरदेवा: 'जहणेणं सत्तत्वाससयाई' यथा ब्रह्मदत्तस्य, 'उक्कोसेणं चउरासीइं पुव्वलक्खाय' यथा भरतस्य । धर्मदेवानां जघन्येनान्तहूर्त्तम् उक्कोसेण देण पुचकोडी उपमसेणस्सेव । देवाहिदेवाणं जहणेणं बावत्तरीवासाईं, वीरस्येव, 'उक्कोसेणं चचउरासीपुचलक्खा' ऋामस्वामिन इव । भावदेवानां जह० दसवाससहस्साई व्यन्तराणामिव उक्कोसेणं ३३ सागरोपमाणि सर्वार्थसिद्धानामिव । 'भवियदव्यदेवस्सणं अंतर' यो मनुष्यः कालं कृत्वा देवत्वे दशवर्षसहस्रस्थितिकेषु देवेषु उत्पन्न ततः प्रच्युत्य शुभपृथिव्यादौ गत्वा तत्रान्तर्मुहूर्त्त स्थित्वा पुनर्भव्य एव जायते देवत्वे, इदमन्तरालं ज० । उत्कृष्टोऽनन्तकालाद्भविष्यति, नरदेवो मृतः प्रथम पृथिव्यामुत्कृष्टस्थितिमनुभूय पुनर्नरदेवो भवति । धर्मदेवी विपरिणामं गतोऽन्त तं पुनः प्रत्यागते परिणामे पुनः प्रतिपद्यते धर्मदेवत्वम् उत्कृष्टतोऽनन्तकालस्य । देवाधिदेवस्य नास्त्यन्तरं येनाऽसौ तेनैव भवेन सिद्धिं यास्यति न च प्रतिपतति । भावदेवस्य च्युतान्तमुहूर्त्तमन्यत्र स्थित्वा पुनरपि भावदेवः । वनस्पत्यादिषु प्रक्षिप्तोऽनन्तकालात् पुनर्भवति । ॥ इति द्वादशशतके नवमोद्देशः ॥ अवचूरि: ॥ १२९ ॥ Page #136 -------------------------------------------------------------------------- ________________ श्री भगवती ॥१३०॥ Jain Education Internat अथ द्वादशशतके दशमोद्देशः - यस्य द्रव्यात्मा तस्य कषायात्मा स्यात् । द्रव्यात्मा जीवः स जीवात्मकत्वेन केवलिनोऽस्ति सिद्धस्य च, न च कषायात्माऽशेषसत्त्वानां चास्ति इति स्यात् | १| यस्य द्रव्यात्मा तस्य योगात्मा स्यात्, सिद्धस्यापि द्रव्यात्मा विद्यते न च योगात्मा, शेषाणां चास्ति इति स्यात् |२| यस्य द्रव्यात्मा तस्योपयोगात्मा नियमात् सिद्धस्य द्रव्यात्मा च विद्यते, उपयोगात्मा च विद्यते, उपयोगलक्षण आत्मा जीवितस्य शेषसच्चानां पुनर्नियमत एव । ३ । यस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यात् कथम् ९ द्रव्यात्मतायामपि सत्यां ज्ञानिनोऽन्येऽज्ञानिनश्च तस्मात् स्यात् । यस्य पुनर्ज्ञानात्मा तस्य द्रव्यात्मा नियमात् सिद्धस्येव ॥४॥ यस्य द्रव्यात्मा तस्य दर्शनात्मा नियमात् केवलिनः केवलदर्शनं सिद्धस्य च शेषसवानां चक्षुरादीनोति नियमात् दर्शनं पुनरजीवस्य न भवत्येव ५ यस्य द्रव्यात्मा तस्य चारित्रात्मा स्यात् सिद्धस्य द्रव्यात्मा विद्यते न च चारित्रात्मा । केवलिनः यथाख्यातचारित्रत्वात् शेषarat शेषचारित्राणि यस्य चारित्रं तस्य द्रव्यात्मा नियमात् अजीवस्य चारित्रं न भवतीति । ६ । यस्य द्रव्यात्मा तस्य वीर्यात्मा स्यात् सिद्धस्येव वीर्यवान् न सिद्धः यस्य वीर्यात्मा तस्य द्रव्यात्मा नियमात् नहि अजीवस्य CIO VIDEOCER BIR अवचूरिः Page #137 -------------------------------------------------------------------------- ________________ भीमगवती अवचूरिः वीयं भवति ७। यस्य कलायात्मा तस्य योगात्मा नियमात अत्र हि अयोगिनः कायाः योगा-मनोवाक्काया न सन्ति, यस्य योगात्मा तस्य कषायात्मा स्यात् , केवलिनो वाक्काययोगात्मा विद्यते न च कषायात्मा तस्मात् स्यात् । यस्य कषायात्मा तस्योपयोगात्मा नियमात् नहि कषायवत उपयोगमन्तरेण कषाय सम्भवः तस्मानियमः, यस्य पुनरुपयोगात्मा तस्य कषायात्मा स्यात केवलिनः सिद्धस्यास्त्युपयोगात्मा न च कषायात्मा, शेषसत्यादी. नामस्ति तस्मात्स्यात् । यस्य कषायात्मा तस्य ज्ञानात्मा स्यात् यस्य कलायात्मा तत्राज्ञानमस्ति येषामिति ज्ञानं च स्यात् , | यस्य र ज्ञानात्मा तस्य कषायात्मा स्यात् केवलिनः सिद्धस्य च ज्ञानित्वेऽपि कषायात्मा नास्ति, अन्येषां च ज्ञानिनामस्तीति स्यात् । यस्य कषायात्मा तस्य दर्शनात्माऽवश्यं यस्य दर्शनात्मा तस्य कषायात्मा स्यात् यथा केवलिनः सिद्धस्य | च केवलं दर्शनात्मा न च कपायात्मा विद्यते, अन्यदर्शनिनां कपायात्मा तस्मात् स्यात् । यस्य कषायात्मात्मा तस्य चारित्रात्मा स्यात् कथम् ? कषायश्चारित्री वा, अस्यात्र संयतश्चारित्री, ॥१३॥ Jain Education Interi For Private & Personel Use Only Page #138 -------------------------------------------------------------------------- ________________ श्री भगवती ॥१३२॥ Jain Education Internatio असंयतः कपायचारित्रश्च तस्मात् स्यात् यस्य चारित्रात्मा तस्य पायात्मा स्यात् कथम् ! केवली यथाख्यातचारित्री कपायात्मा च नास्ति, अन्येषां चारित्रिणां चास्ति ( च सन्ति ) कपायास्तस्मात्स्यात् । यस्य पयात्मा तस्य वीर्यात्मा नियमात् नहि अवीर्यस्य पायात्मा विद्यते यस्य वीर्यात्मा तस्य कपायात्मा स्वात् यथा केवलिनः कपाया न सन्ति शेषाणां च सन्ति इति स्यात् । rer योगात्मा तस्योपयोगात्मा नियमात् यथा केवलिनः वाक्काययोगिनः अन्येषां च यस्योपयोगात्मा तस्य योगात् स्यात् सिद्धस्येव । यस्य योगात्मा तस्य ज्ञानात्मा स्यात् योगित्वेऽपि ज्ञानिनोऽज्ञानिनश्च सन्ति, tatatent तस्य योगात्मा स्थात्, सिद्धानां ज्ञानात्मा अस्ति, न योगात्मा, केवल्यादीनां ज्ञानात्मा योगात्मा चास्ति । यस्य योगात्मा तस्य दर्शनात्मा नियमात् । यो हि योगी सन् नियमाद्दर्शनी चक्षुर्दर्शनी यावत्केवलदर्शनी, यस्य दर्शनात्मा तस्य योगात्मा स्यात् सिद्धस्य योगात्मा नास्ति केवलदर्शितायामस्तीति स्यात् । यस्य योगात्मा तस्य चारित्रात्मा स्यात् योगात्मत्वेऽपि देशविरतादीनां चारित्रात्मा नास्ति, प्रमत्तसंयतानां चास्तीति स्यात्, यस्य चारित्रात्मा तस्य योगात्मा नियमाद् यथा केवलिनः । 0000000000000000000000 अवचूरि: Page #139 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र यस्य योगात्मा तस्य वीर्यात्मा नियमात् न तु अवीर्यस्य योगाः सन्ति । आत्मा ज्ञानमज्ञानमिति प्रश्नः - आत्मा स्यात् ज्ञानं स्यात् अज्ञानम्, यत् पुनर्ज्ञानं तन्नियमत एव आत्मा एवं भावना कार्या । सव्यथोवा ते चरिता वा तो' इत्यादि गाथाभिर्भाव्यते "कोडी सहसपुचं, जईण तो थोविआओ चरणाया । णाणायाऽणंतगुणा, पडुच्च सिद्धे य सिद्धाओ || १ || होति कसायायाओऽणंतगुणा जेण ते सरागाणं । जोगाया मणियाओ, अयोगिवजाण तो अहिया || २ || सेसे सिगयाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदंसण, सब्वजीयाणं ततो अहिया || ३ || अवरं कज्जं ज्झायते - आत्मा अनात्मा चैतद् वक्तव्यम् । रत्नप्रभा - आत्मनः आत्मा देशेनात्मा पृथिवीति सामान्यादन्यत् पृथिवीग्रहणात् न आत्मा उभयेनादिष्टा अवक्तव्यम् । एवं परमाणुर्द्विप्रदेशिकः सप्तमो न भङ्गः, देशत्रयं न भवति द्वित्वात्, यतोद्देशः सद्भावदेशोऽसद्भावे देशे उभये एव तत्राभावात् एते षडिति प्रदेशे एकत्र बहुवचनात् [इति] अंगे संग्रहो भङ्गानामिति । ॥ इति द्वादशशतके दशमोद्देशः ॥ ॥ परिसमाप्तं च द्वादशशतकम् ॥ dpoppoppopotaa अवचूरिः ॥१३३॥ Page #140 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरिः ॥ अथ त्रयोदशं शतकम् ॥ त्रयोदशशतके प्रथमोद्देशःअधः सप्तम्यां मध्यमः संख्येयः विस्तृतः, चत्वारोऽसंख्येयविस्तृताः । चक्षुर्दर्शनिनोपयुक्तो न उपपद्यते, इन्द्रियाण्यपि त्यक्त्वा अनुपयुक्तस्तैः असंज्ञी याति न तूर्तते । विमङ्गज्ञानी प्रतिपतिते उद्वत्तते मिथ्याष्टिता पुनर्यदाऽप्रतिपतिता भवति । 'केवइया अणंतरोववण्णगा' प्रथमसमयोत्पन्ना इत्यर्थः, एवमयगाढाः द्विप्रथमसमय क्षेत्रावगाढा इत्यर्थः । चरमो हि एकसमय: इतरे अचरमाः । णाणाचं ओहीनाणी' तीर्थकरादि संखेज्जतं । ॥ इति त्रयोदशशते प्रथमोद्देशकः ॥ अथ त्रयोदशशते 'चतुर्थोद्देशकः'दमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिलेसु खुडागपयरेसु एत्थ णं तिरियलोगस्स मज्झे अट्ठपएसिए ॥१३४॥ + द्वितीयतृतीययोः न किमपि । Jan Education Intematon For Private Personel Use Only Page #141 -------------------------------------------------------------------------- ________________ मीभगवती| सूत्र रुयए पन्नत्ते' सर्वमध्ये संक्षिप्तक्षुल्लकप्रतराणि द्विश्रेणी इति यावत् । अधापडलमध्ये चत्वारि, उपरितनप्रतरे चत्वारि. | अवचरिः एतेऽष्टौ रुचकाकारः स्थाप्यते, चतुर्दिक्षु द्वौ प्रदेशौ विस्तरेण गतौ । 'एगेणं मंते समस्थिकाये णं केवइए णं पुढे १ जहन्नपदे तीहिं उक्कोसपदे छहिं'-उपरितनेन चैकेन द्वाम्यां च पाहुम्यां एवं जघन्येन, उपर्यधः एकैक: एवं पट् । अधर्मास्तिकायेन त एव अयः उद्गतचतुर्थः अधर्मास्तिकायः एवं चार्षिः स्पृष्टः पश्पर्श सप्तमः तद्गत एव । आकाशास्तिकाये सप्तमिः यतः सर्वतः आकाशमलोकेऽपि अतः सप्तभिः । जीवे गोलजीवैः अद्धासमयः अर्धतृतीयद्वीपममुद्रद्वयक्षेत्रः अतः स्यात्स्पृष्टः स्यादस्पृष्टः, यदि स्पर्शनं नियमादनेक नाकाशमधर्मास्तिकायः एकेन वा त्रयेन चा, त्रिप्रदेशिकादौ मध्य एकेन वक्रे द्वाम्यामुपरि दर्शितः । एवं त्रयः उपरिपटले अधःपटले वा प्रविष्टः चतभिः तः यत्रैव लोके वा पुद्गलास्तिकायः धर्मप्रदेशस्त्रयः पत्र स्थितः तेनाऽपि स्पृष्ट एव द्वौ पुद्गलौ । धर्मा-12 स्तिकायद्गलद्रव्ययोः सम्बन्धे प्रश्न:-कियद्भिः धर्मश्देशैः ? अत्र यः पूर्वः सोऽपरं स्पृशति ? उत्तरमत्र-यत्र चावगाढो द्वितीयः यस्तेन उत्तरः अधश्च स्पृष्टः। उत्कृष्टं यदि द्विप्रदेशे स्थितः, उत्कृ• पंच वर्तते च यत्र एवं पडितरस्यापि, एकप्रदेशेनस्थितः यो यः प्रक्षिप्यते स द्वौ, एवं द्विकवृद्धिः । अथवा मिर्गच्छति शारुण्यादि दिक्त्यमेतत् । जघन्यपदे तेन संख्येयकेन द्विगुणेन द्विरूपाधिकेन जघन्यकं भवति, एको द्विगुणः तत्र प्रक्षिप्तो देशः ४, उत्कः पंचगुणैतिरूपाधिकः ।।१४।१६/६/१०/१२/१४१६/१८/२०/५३) एतदशकान्तं चोदयति गाथया ॥१३॥ Jain Education Interer For Private & Personel Use Only Page #142 -------------------------------------------------------------------------- ________________ श्री भगवती ॥१३६॥ Jain Education Internation “धम्माइएएसेहिं, दुएएसाई नहण्णयपयस्मि । दुगुणदुरूहिएणं, तेणेव कहष्णु दुहविअ ( कहं नु हु फुसेजा) १ || १ || " परिहार:- "एत्थ पुल जहणपर्थ, लोगो तत्थ लोगमालिहिलं । पुरुषा दावेयच्चा, अहा संभाकोडीए ॥" एवं जीवन्यैः परमवकाशास्तिकायेन । धर्मास्तिकायः सर्वः कियद्भिरन्यैः स्पृष्टः १, न केनचिदपि । एकप्रदेशे यावदनन्तानन्तप्रदेशिका अपि अवगाढा: । 'दो भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थिकापसेहिं पुट्टा ? जहण्णपए छहिं, उक्कोसपए बारसहिं' एतत्सूत्रमन्यप्रकारेण भाव्यते तत्र लोकान्ते द्विपदेशिकः स्कन्धः एकप्रदेशावगाढतया नयदर्शनं प्रतीत्य प्रतिद्रव्यावगाहमङ्गीकृत्य अभिन्नप्रदेशैरपि भेदद्विप्रदेशस्पर्शनं, तथा उपर्यधस्ताद्वा तत्रापि द्विद्गल स्पर्शनभेदादेव प्रदेशमेद इत्यतश्वत्वारः । तथा शेषद्वयमेकैकं स्पृशति । 'एगे भंते ! धम्मत्थिकायप्पएसे केवइएहिं पुट्ठो ! जहणपर तीहिं उक्कोसपए छहि ।' सर्व उद्देशकोऽन्यथा लिख्यते-- जहण्णपयं बंभलोगं निक्खुडं जारिसं एतस्मिन्नेष निकखुडे धम्मस्थिarrest सो उवरिमेण पासेण धम्मत्यिकाrurat जीयपरिमाणएहिं पुट्टो अभिमुद्दे पद' एवं कृत्वा प्रदेशत्रयेण पृष्टः । उक्कोसेणं लोकनाडीमध्ये यः प्रदेशः धर्मास्तिकायस्य चतसृषु दिक्षु धर्मास्तिकाय प्रदेशाः एक उपरि एक: अत्रः एवं समाः षट् । अधर्मास्तिकायैः पुनर्जघन्यपदे अस्मिन्नेव ब्रह्मलोकस्थाने चतुर्भिः स्पृष्टः कथम् १ | एकः अवचूरिः Page #143 -------------------------------------------------------------------------- ________________ मीभगवती | अपचूरिः अपरोऽन्यः परतोऽभिमुखश्चान्यः अन्यः पुनस्तस्मिन्नेव धर्मास्तिकायप्रदेशे प्रविष्टोऽधर्मास्ति कायप्रदेश इति एवं सप्त || संभवन्ति । एवमेवाऽऽकाशप्रदेशे स्पृष्टः पुद्गलास्तिकायप्रदेशैरनन्तः । 'एगेण वि से पुग्गले गाहा' । जीवास्तिकायै|| रेवमेव । अद्धासमयपएसेहिं चिय । लोकनाडोमध्यात्परतः काल एव नास्ति तत्र न स्पृष्टः, मध्ये स्पृष्टः अनन्तैश्च । एवमधर्मास्तिकायप्रदेशः धर्मास्तिकायप्रदेशैजघन्यपदे तस्मिन्नेव ब्रह्मलोके स्थाने तथैव कार्य सर्वत्र सर्वैः आकाशास्तिकायप्रदेशः धर्मास्तिकायप्रदेशः स्यात्स्पृष्टः कथम् ? अलोके आकाशास्तिकायप्रदेशः न स्पृष्टः यः स्पृष्टः स कियद्भिः स्पृष्टः १ जघन्येन १-२-३ उक्कोसओ । ..। एरिसं णिक्खुडं दो अन्भंतरा एक, एकेन धर्मास्तिकायप्रदेशेन अलोकाकासप्रदेशः स्पृष्टो बहिःस्थितः । दोहिं पुण यत्र इट्टग्विधं बहिःस्थितः अलोकाकाशस्याऽऽकाशप्रदेशः । उपरितनस्य परिवर्तना नास्ति अतः धर्मास्तिकायप्रदेशो यस्तियवस्थः एतेनैकेन स्पृष्टः, बहिःस्थः यश्चोर्चस्थान्तः धर्मास्तिकायप्रदेश एतेन स्पृष्ट इति द्वौ यदा पुनरीदृक् •[अलोकाकाशमेतत् । 'एगपएसिया एया सेढोए उक्कोसं तहि लोकमध्ये षट् , तथैव सप्तमो मध्ये तस्मिन्नेवाकाशप्रदेशे प्रविष्टः एव अभी सप्त । एवमधर्मास्तिकायस्यापि आकाशास्तिकाय प्रदेशैः सर्वत्र स्पृष्टः यस्माल्लोके विद्यते, अलो के आकाशं तस्मात् सर्वत्र षट् । तथैव पुद्गलैरनन्तः। 'एगेण विसे युगाहो' जीवप्रदेशैश्चानन्तैः एकाकाशप्रदेशः जीवप्रदेशाः अनन्तधाऽवतिष्ठन्ते इति सश्चरतो बहूनां | जीवानां अद्धासमये हि स्यात् यस्मात् समयक्षेत्रमात्रे कालः परतः काल एव नास्तीति, यत्रास्ति तत्रानन्तैः एकः ॥१३७॥ Jain Education Intern Page #144 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥१३८॥ Jain Education Internation पुलस्तिका प्रदेशः । धर्मास्तिकायैः क्रियद्भिः स्पृष्टः । जघन्येन ४, उक्कोर्स एकः परतः आराचैकः एकथ सप्तकं पार्श्वे एते त्रयः परमाणुमध्ये चैकः एवममी चत्वारः । लोकमध्ये यः परमाणुः तत्र षट् दिशि स्थितः विदिशो नैव । अधश्चोपरि चैकैकः सप्तमः तस्मिन्नेव परमाणुमध्ये पुद्गलैरनन्तैः स्पृष्टः स परमाणुः । ' एगेण fa सेसे गाहा' जीवास्तिकायेनाऽप्येवमेव । 'अद्धासमये सिय जत्थत्थि तत्थ नियमो दो भंते पोम्गलत्थिका' यत्र एतयोर्मध्ये परमाणुरिति मन्तव्यः अन्योऽस्य परतः स्थितः एवं उवरिल्लो परमाणु धम्मत्थिकायपरसेण पुरतो विण पुट्ठोपरि य परतो द्वितीयेन, एवं दोच्चे परसो मन्झि परमाणुति ठवितो एयस्स अंते यिडू एवमवट्ठिएण आइल्लल्स परिल्लस य दोहिं पुट्ठो एवं ४, अण्णे तंमि चैव दुपएसिए खंधे दुबेहिं अस्थिकायप्पएसा एवं छ, उक्कोसा बारसहिं । एवमवत्थियाणं जे मज्झे मवे परमाणवो एएसि दुवे उवरि दुवे अहो दुवे एत्थ चेत्र एवं छ, अण्णे जे संपासाओ दो दिसासु दो दो अपरासु एक्केक्को एतेनवि छ, एवं बारसहिं धम्मत्थिकायपरसेहिं पुट्ठो एवं अहम्मत्थिकाय आगासस्थिका एहिं वि, पोग्गरुत्थिकाएहिं अनंतेहिं अनंता, जम्हा अवगाहं तिष्णि अद्धासमएहिं बि । जे समयखेत्ते सो तेहिं पुट्ठो अनंतेहिं, बाहिं असंगवा ण पुट्ठो । एवमनया प्रक्रिययाऽयं स्कन्धः करणीयः 1000000000000000000 अवचूरिः Page #145 -------------------------------------------------------------------------- ________________ श्री भगवती|| जघन्यपद द्विगुणः स द्विकोत्तरो भवति, उत्कृष्टपदे पंचगुणो द्विरूपोत्तर एवं नेयः । जह• पएसिए दुगुणो वीसए |9|| अवचूरिः दुरुवाविए बावीसा जघन्यपदे एतावद्भिः स्पृश्यते, उक्को. स एव स्कन्धः पंचगुणो द्विरूपोत्तराद् द्विपश्चाशदेतावद्भिः स्पर्श एवं नीयम् । एए जीवत्यिकायपएसे धर्मास्तिकायैः कियद्भिः स्पृष्टः ? जघन्यं ४ स्थापना- इग्विधे प्रदेशे एकप्रदेशिकायर्या श्रेण्यामवस्थितो जीवप्रदेशः पूरयन, एवमवस्थितस्यैको धर्मास्तिकायप्रदेशः आरादेकः परतश्चैकः यतो लोको यथा चतुष्कं पाश्वेऽन्यश्च यस्मिन् बीवप्रदेशोऽवस्थितः एवं चत्वारः प्रदेशाः, उत्कृष्टेन सप्तमिः मध्ये स्थितो जीवप्रदेशः षट् दिक्षु अवस्थितेः स्पृष्टः जीवप्रदेशावस्थितेन च स्पृष्टः एवं सप्त एव । एवं सप्त | एव अधर्मास्तिकायैरपि, पुद्गलैरनन्तः । एकप्रदेशेऽनन्तानां भीवाना एकैकप्रदेशोऽवगाहमानः अनन्तप्रदेशतां याति । एगे अद्धासमये जह० ४ उक्कोसं ७, चतुर्णा संभवः समयक्षेत्रपर्यन्ते या श्रेणिः अन्या कालस्य तस्यामेकस्मिन् प्रदेशे यः प्रदेशः अद्धासमयस्य त्रयमेवमवस्थितेन तेन चत्वारः, अन्यत्र सप्तव, पुद्गलजीवास्तिकायैरनन्तः कालसमयैश्वानन्तः । 'धम्मस्थिकाए णं मंते ? के ? नस्थि एगेण वि' सर्वम्यैव धर्मास्तिकायप्रश्नः न चान्योऽस्ति द्वितीयो, येनास्य स्पर्शो भविष्यति । 'अधम्मपएसेहिं असरूपयैः' यस्मात् लोकेऽवगाढः, अधर्मास्तिकायो लोकः असंख्येयप्रदेशिका तस्मादसंख्येयैः स्पृष्टः । पुद्गलजीवास्तिकायैरनन्तः कालप्रदेशैश्वानन्तैः । एक्मेवाऽधर्मास्तिकायः आकाशास्तिकायश्च । पुद्गलजीवास्तिकायौ ॥१३९॥ in Education Intemare For Private Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥१४०॥ Jain Education Internationa erratri Fra नास्ति, अभावादन्यस्य । कालः यावन्मात्रा क्षेत्रः धर्मास्तिकाय प्रदेशैः कियद्भिः स्पृष्टः १ असंख्येयप्रदेशत्वात्समय क्षेत्रस्य एवं अधर्मास्तिकायः : जीवास्तिकायस्य असंख्ये० सर्व एव जीवास्तिकायोऽसंख्येयप्रदेशिकः, जीवास्तिकाय प्रदेशैरनन्तः एकस्मिन्नेव काशप्रदेशे अनन्तानां जीवप्रदेशानां संभवः, किं पुनः समयक्षेत्रमात्रेणाऽन्येन कालेन पृष्टः ? अन्यस्य कालस्यासंभवात् । यत्रैको धर्मास्तिकायोऽवगाढः तत्र कियन्तो धर्मास्तिकस्यावगाढा ? एकोऽपि नास्ति, अधर्माऽऽकाशयोरेकैकः पुद्गलस्यानन्ताः धर्मास्तिकाय प्रदेशे आकाशप्रदेशेऽवतिष्ठन्ते, आकाशप्रदेशे चानन्तानन्तानामवगाहो विद्यते इत्यनन्तावगाढा जीवास्तिकायस्य चानन्ता एव अनन्तानामेकैकोsवगाढा अनन्तो भवति । कालः स्यात् यदस्ति तत्रानन्तैरेव धर्मास्तिकाय एवमधर्मास्तिकायः । rassकाशप्रदेशः तत्र कियन्तो धर्मास्तिकाय प्रदेशाः अवगाढाः १ स्यात्, यो हि लोकान्ते चरमः आकाशप्रदेशवशात्तत्र धर्मास्तिकायस्यैक एव अलोकाकाशे यः प्रदेशः आकाशस्य तत्राऽसम्भवाद् धर्मास्तिकायस्येति नावगाढः, आकाशप्रदेशेनैक एव, जीवस्यानन्त एवमधर्मास्तिकाय: । स्वस्वस्थानेऽवगाहो नास्ति, एवमाकाशास्तिकायः । यत्र एक: पुद्गलास्तिकायः प्रदेशः तत्र धर्माधर्माकाशानामेकैकः, पुद्गलजीवयोरनन्ताः । एवं जीवास्तिकायस्यापि कालो यत्रास्ति तत्राऽनन्ताः । यत्र द्विपदेशिकावगाढ स्कन्धः तत्र कियन्तो धर्मास्तिकायस्य ? स एको द्वौ वा । द्विदेशिको यदा एकस्मिनाकाशप्रदेशेऽवगाढः तदा एक एव धर्मास्तिकाय प्रदेशः, यदा पुनर्द्वयोरवगाढः तदा | अवचूरि: Page #147 -------------------------------------------------------------------------- ________________ श्रीभगवती सूत्र Jain Education Intern धर्मास्तिकस्यापि द्वौ एव, एवमधर्मास्तिकायस्याऽपि अवगाढाः, पगलास्तिकायस्थाऽनन्ताः द्विप्रदेशिको यत्रावगाढः जीवास्तिकायस्यापि चानन्ताः प्रदेशद्वये अनन्तानां जीवानां प्रदेशद्वयं प्रदेशद्वयं संहरन्ननन्तीभवति तस्मादनन्ताः । कालथ यत्रास्ति तत्राऽनन्ताः । एवं यावदश प्रदेशिको यत्र तत्र कियन्तो धर्मादयः १ यदा दशप्रादेशिकः एकस्मिन्ना काशप्रदेशेऽवगाहते तदा धर्मास्तिकाय प्रदेश एकः । यदाऽऽकाशप्रदेशद्वयेऽवगाहते तदा द्वौ, ते यदा farared तदा त्रयः, चतुर्षु तदा चत्वारः एवं नेयम् । एवमर्धाssकाशावपि । पुद्गलस्याऽनन्ता:, यद्यप्येकस्मिन्नवगाहते यदा तदाऽप्यनन्ताः पुद्गलाः यदापि द्वयोः किमुत दशसु यदा, जीवास्तिकायस्यापि एवमेव पूर्व भावनया । जत्थ संखेज पसिए तत्र कियन्तः १ यदा संख्येयप्रदेशिकः एकस्मिन्नाकाशप्रदेशेऽवगाहते, तदा rat धर्मास्तिकाय प्रदेशः, द्वयोरवगाहते यदा द्वौ धर्मास्तिकाय प्रदेशौ एवं नेयम्, यदा संख्येये अवगाहते तदा संख्येयाः प्रदेशाः एवमधर्माऽऽकाशयोः । जीवपुद्गलयोरनन्ताः पूर्वभावनया, एवमसंख्येयानन्तावपि । यत्रैको जीव प्रदेशोऽवगाढः तत्र क्रियन्तो धर्मादयः । धर्माकाशानामेकैकः, पुद्गलस्यानन्ताः, पूर्व भावनया, जीवस्य च एवं नेयः । ' जत्थ णं भंते ९ धम्मत्थियाए ओगाढे' तत्र कियन्तो धर्मादयः ९ धर्मास्तिकाय: सर्वत्रास्ति समस्तप्रश्नोऽयं तस्मान्नास्ति अवगाहो धर्मास्तिकाय प्रदेशनाम्, अधर्माऽऽकाशयोरसंख्येयः असंख्येयत्वात् लोकस्य, जीवानामनन्तत्वाल्लोके चावगाहनात्वाच्च जीवास्तिकायेनाऽनन्तो न स्पृष्टः पुद्गलानां चानन्तत्वाद् लोकः पुद्गला TOTORIO JOTO अवचूरिः ॥ १४१ ॥ Page #148 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १४२ ॥ Jain Education Internat नामाधार इति अनन्तैः स्पृष्टः पुद्गलास्तिकायैः । कालस्य च अनन्तत्वात् एवमनन्तैः स्पृष्टः । यत्रैकः पृथिवीकायिकः as far as पृथिवीकायिका अवगाढा: ? असंख्येयाः, कथम् ? यस्मादमिहितं - ' जस्थ एगो तत्थ नियमा असंखेज्जा ' यस्माच्चासंख्येयाः, एवं पृथिवीकायिका नाऽनन्ताः । एकैकः पृथिवीकायिकोऽसंख्येयप्रदेशिकः लोकक्षासंख्येयप्रदेशिकः तस्य पृथिवीकायस्थ, यथा प्रदेशः प्रदेशः प्रदेशः यदा लोकस्य व्यवस्थाप्यते तदा लोकं व्यापयति । एवमनया प्रक्रियया यदा व्यवस्थाप्यन्ते असंख्येया अपि पृथिवीकायिकाः तदा आपन्नम् - ' जत्थ एगो तत्थ नियमा असंखेजा' एवमप्तेजोवायवः, वनस्पतीनामनन्तत्वाद्यत्रको वनस्पतिकायस्तत्राऽनन्ता अन्ये । अनयैव प्रक्रिया व्यवस्थापयितुं दश्यते प्रत्यक्षम् । एत्थ णं लोए सव्वविग्गहिए विहो लक्खे' यदुक्तम्- सर्वलघुः तत्रसमः अखडाक इव रत्नप्रभा 'सन्मथोवे तिरियलोए' यस्मात् तिर्यग्लोको अष्टादशयोजन शतानि, ऊर्ध्वलोकः सप्तरज्जुकः किंचिन्न्यूनः यस्मादसंख्येयगुणाः । अधोलोको यस्मादतिरिक्तो रज्जुकस्य इति, तस्माद्विशेषातिरिक्त इति । ॥ इति त्रयोदशशतके चतुर्थोद्देशकः ॥ फ्र Opict मवचूरिः Page #149 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Inter BOF POOROPPER POpppcodd *अथ त्रयोदशशतके सप्तमोद्देश : - किमात्मना एव भाषा उतान्या आत्मव्यतिरिक्ता ? आद च - आत्मव्यतिरिक्ता, अतिसृष्टत्वाद् अन्यपुद्गलद्रव्यत्वाद्वा भाषा, अतः आत्मैव आत्मकायोऽन्यः को य इति । आत्माऽपि कायः कार्मणशरीरं प्रत्यात्मा एव काय: । औदारिकादन्यो योऽन्यस्तं प्रतीत्या - णेरइय दव्वे वट्टमाणा जाईता तं अवीचि' यदुक्तम् - अनुपमयं प्रतिक्षणं विनश्यन्तीति । 'नेरइयदव्यो हि मरणे जं नेरहतो नेरइयदच्चे बट्टमाणो' यानि द्रव्याणि साम्प्रतं विनाशयन्ति तान्येव द्रव्याणि गृहीत्वा पुनरनागते काले विनङ्क्ष्यतीत्यर्थः, अवधिः सङ्केत इति शब्दार्थः । 'आई तिय मरणं' नारकस्य नारकद्रव्यवर्त्तमानस्य यानि द्रव्याणि अधुना गृहीत्वा विनश्यन्ति न तान्येव द्रव्याणि पुनरेष्यत्काले गृहीतु विनङ्क्ष्यतीत्यर्थः । वलयं वलत् म्रियते, बसट्ट - कामभोगादिवशाचः शब्दादिषु वा, अंतोसरलं अनालोचितदोषस्य तद्भावमरणं तिर्यग्भवेत् । ॥ इति त्रयोदशशतके सप्तमोदेशकः ॥ ॥ समाप्तं च त्रयोदशशतकम् ॥ टी० + पश्चमषष्ठयोः न किमपि । 5 टी + अष्टम-नबम- दशमेषु न किमपि । aaolaaaaaaaaaa000000000000 अवचूरिः ॥१४३॥ Page #150 -------------------------------------------------------------------------- ________________ वरित श्री भगवती सूत्र अथ चतुर्दशशतकम् अथ चतुर्दशशतके प्रथमोद्देशक:___'चरम देवावासं बीतिक्ते परमं देवावासं असंपत्ते' कः शब्दार्थः १ चरम-अपरमं परं यदुक्तम्आरात्स्थितं परमम्, आराये तेभ्यः स्थितिप्रतिक्रान्तसौधर्मनिवासिनां सनत्कुमारमप्राप्तः मध्ये उत्पद्यते, स तं च परिणाम विराधयेत् ततः कर्मणो या लेश्या अशुभतरा वा तां प्रतिपतति । 'सीहा गती' शीघ्रा गतिः नारकाणाम . नारकाः एकसामयिकाः द्विसामयिकाः तृतीये समये प्रथमसमयमेव ततः तिर्यकम्, ततः प्राक अढ़ें स्थाप्याजलीलोकनाडोबहिः स्थितस्तिर्यग्लोकमाद्यमुत्पद्यते, अधः एकेन समयेन समश्रेणिं गच्छति ततः द्वितीयेन लोकनाहिं प्रविशति ततीयेन ब्रह्मलोकं गच्छति ततश्चतुर्थे ब्रह्मलोकनाडीबहिः कोप्परे उत्पद्यते स चतर्मिः । यदा पुनः विश्रेणितः ब्रह्मणि तदा पञ्चमः। येषां प्रथमसमयो बत्तते उत्पन्नानामनन्तरोपपन्नास्ते, येषां द्वौ वा असंख्येया | वा परंपरोपपन्ना ये ते विग्रहगतौ वर्त्तन्ते न तावदुत्पद्यन्ते ते अनन्तरपम्परा उत्पन्नाः प्रथमसमयोपपन्नकानामायुपो वन्धो नास्ति । यस्मादभिहितम् 'सिय तिमागसेसाउया परमवियाउयं पगरति ।' ये च विग्रहगतौ वर्तन्ते तेऽप्यायुष्का अवन्धका अणंतर ॥१४॥ Jain Education Inteme For Private & Personel Use Only Page #151 -------------------------------------------------------------------------- ________________ मीभगवती अवचरिः सूत्र निग्गया पढमसमय उव्वट्टाइति जं भणियं-एवं परंपरं अनन्तरपरंपरपि उबट्टा विग्रहस्थानं तावन्मनुष्येषु तिर्यक्षु वा उत्पद्यन्ते अनंतरं खेदोववन्नगा'-खेदो-दुःखं दुःखोत्पन्नानां प्रथमसमयः ततः 'परंपरखेदोववण्णगा' विग्रहस्थानं तारखं वेदयन्ति नारकभवसम्भवमिति, एवं निर्गतौ अपि । ॥ इति चतुर्दशशतके प्रयमोद्देशः ॥ अथ चतुर्दशशतके द्वितीयोद्देशःयक्षाविष्टः उन्मादप्रहश्च । पज्जन्ने कालवासि' पर्जन्यः काले वर्षति इति यावदुक्तं भवति । ॥ इति चतुर्दशशतके द्वितीयोद्देशः ॥ अथ चतुर्दशशतके तृतीयोद्देशः'किं सत्थेणं अक्कमित्ता पभू अणकमित्ता पभू ?' यदुक्तम्-शस्त्रेण आहन्तुं खड्गादिना अनाहन्तु वा ॥ इति चतुर्दशशतके तृतीयोद्देशः ॥ ॥१४५॥ Jain Education Inter For Private & Personel Use Only Page #152 -------------------------------------------------------------------------- ________________ मी भगवती अवचूरिः अथ चतुर्दशशते चतुर्थोद्देशः'जं समयं लुक्खीभूत्त' यत्समयमेव रुक्षीभूत्वा तत्समयमेव पुनः स्निग्धो भवति स्निग्धरुक्षो वा पूर्व क्रिया-19 स्वमावात् तेन अन्यथा वा ? एवंभूते प्रश्ने,-'पुन्धि च णं करणेणं अणेगभावं परिणामं परिणमिति' पूर्वप्रयोगात | यो हि स्निग्या येन वर्णपरिणामेन अद्धं परिणतः अनेकरूपेण तत्र यदा प्रविशति तदाऽनेकरूपं परिणाममसावपि परिणमति, अथ परिणामो निर्जीणों विनष्टः तस्य स्कन्धस्य एकपरिणामं गतः तदाऽसावप्ये करूपतां परिणमति । | 'परमाणुपोग्गले णं भंते ? किं चरिमे अचरिमे ?' यथा द्विप्रदेशिको विसंहरन् परमाणुभावं गतः एवं किमयमपि परमाणुर्विनाशं यास्यति ! न, इति द्रव्यादेशे न चरिमः सदा भविता न विनश्यति यावत्, क्षेत्रादेशात् क्वचितस्मिन् क्षेत्रे असंख्येयकालं स्थास्यति इति चरमः अन्यत्र न गच्छति इति अयमपि अस्ति परिणाम इत्यचरमः । एवं | कालमावावपि । ॥ इति चतुर्दशशतके चतुर्थोद्देशकः ॥ +अथ चतुर्दशशतके षष्ठोद्देशकः"किं वियिचिरु' पृथग्भावे किंचिद् भक्षयन्ति किंचित्यजन्ति, यावता द्रव्यसमुद्दायेनाऽऽहारः पूर्यते स all टी०+ पञ्चमे न किमपि । ॥१४६॥ Jan Education Intematon For Private Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र एकप्रदेशोनो वीचीत्यभिधीयते, अवीचि सर्वाणि नेमिप्ररूपकं चक्रवत । अनीकं, नृत्यं गान्धवानी के । ॥ इति चतुर्दशशतके षष्ठोद्देशः ॥ अथ चतुर्दशशतके सप्तमोद्देशःभक्तपत्याख्यातको मूञ्छितः अथ समाध्यर्थ किंचित् तत्राऽछितः समास्वादयेदिति । ॥ इति चतुर्दशशतके सप्तमोद्देशः ॥ अथ चतुर्दशशतके नवमोद्देशः-- कर्मयोग्या लेश्या सा केवलिनः प्रत्यक्षा न छमस्थस्य, विमानलेश्यारूपिणी सह कर्मलेश्यामिः इति पृच्छति । 'अत्ता'-रमणीया-अनुमता इति यावत् शुभाशुभमेदभित्रा वाऽत्र यावदिति । ॥ इति चतुर्दशशतके नवमोद्देशः ॥ ॥ परिसमाप्तं च चतुर्दशशतकम् ॥ + अष्टमे न किमपि । ||१४७॥ Jain Education Inter For Private & Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ भी भगवती अवधूरिः अथ पञ्चदशशतकम् - भगवच्छिष्याः पार्श्वस्थीभूताः दिशं चरन्तीति, यथा भगवतो वयं शिष्याः इति तमुपसम्पन्ना अष्टविधं | निमिर्ग, पूर्वेभ्यो व्यवच्छिद्य स्वयं कुर्वते ‘से गयमेवं भंत' इत्यादि यदुक्तम्-ज्ञातं मयेदं यथा भगवतः प्रसादादयं न दग्ध इति । 'वणस्सइकाइया उवट्टपरिहार परिहरंति' यदुक्तम्-वनस्पतयः परिहृत्य परिहत्य तस्मिन्नेवोत्पद्यन्ते, | दैध्येण पश्चयोजनशतानि, अर्द्ध योजनं विष्कम्भः, पश्चधनुःशतं चावगाहः, अनेन प्रमाणेन सप्त गङ्गा महागङ्गा | भवति, सप्त सप्तगुणा यतः । 'एग 'गासयसहस्सं सत्तरससहस्सा छच्च अउणापण्णासं गंगा सया भवंति' वपुःशिखा शकटिका धौतवत्रिका वनिकवपुःशिखरं धार्मिकपटोपकरणेन प्रत्युप करोति, शुक्ली-विशुद्धः शुक्लाभिजातीय:शुक्लानुवृत्तिः । गङ्गावालुकानां भृयन्ते मां गङ्गा, संज्ञिनां गर्भः संझिगर्भः, अन्यत्यादि अन्यच्छरीरं प्रविशति, त्यक्त्वा अन्यस्मिन् शरीरे प्रविशामि, 'कडा'-प्रकृतयोग्याः, 'अन्नकूणाहत्थगते अंबहत्थ गते' इति यदुक्तम्- | आम्रास्थिकं भूष[य]न् आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितम्, तेमनायमृन्मिश्र, गोपृष्टकं गोपृष्ट काद्युत्पतितम्, 'हल्ला'-गोवालिका-तृणममानवर्णकीटकविशेष इति । अट्ठ चरिमाइं पण्णवेति बोहि सिद्धि गच्छति । स चरमाङ्गेयादि करोति, न ममेदं बैंक्रियम्, चामभवे भवति, एवमादि अम्बकग्रहण मद्यपान गेयगात्रपरिषेकादिविधिरेवायम् , मैवं मंस्थाः यथायमवधिरिति । 'पत्तक'-पिढरिकाविशेषः उपरिकृतं शीर्ष के तदवतारयति ॥१४८॥ For Private Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ मीभगवती सूत्र अवचूरिः मुञ्चति वा, 'बाहिखरिया'-यक्षरिका, अन्तश्चरी अभ्यन्तरिका यक्षरिका पुनरुत्पत्ता इति । ॥ परिसमाप्तं पञ्चदशशतकम् ॥ अथ षोडशशतकम् अथ पोडशशतके प्रथमोद्देशः'इंगालकारियाए णं भंते ?' इङ्गालकारिका या सा अयोमयी राजकुलेषु भवति, चतुष्पदोऽपि उदुस्स गच्छति तस्यां केवति कालं संचिट्ठति, अधिकरणी लोहकारादीनां यत्र स्थापयित्वाऽयो हन्यते । ॥ इति षोडशशतके प्रथमोद्देशः ॥ अथ षोडशशतके द्वितीयोद्देशः'गाहावइउग्गहे'-गृहपतिर्माण्डलिको राजो । सूक्ष्मकायपमोह्य हस्तादिषु मुखे दत्त्वा जीवरक्षणार्थ | तदाऽनवद्या, अन्यदा सावद्या । ॥ इति षोडशशतके द्वितीयोद्देशः ॥ ॥१४९॥ Jain Education Internal For Private Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ अवचूचिः सूत्र भीभगवती|| अथ षोडशशतके तृतीयोद्देशःआत्मनः अभिग्रहप्रतिमास्थस्य, असिकातो अासि लम्बन्ते यच्छिनत्ति स शुभक्रियावन्धकः वैद्यस्य छिद्यते | धर्मान्तरायस्तु यस्य मति स्थानव्याघातादि । ॥ इति षोडशशते तृतीयोद्देशः ॥ अथ षोडशशते चतुर्थोद्देशःअन्नग्लानकः दोषान्नभुक बुभुक्षिते झुरितः कः जिर्णिकः जटिलं व्याविद्धं वक्रं निशीथिकास्थानमात्रम् । ॥ इति षोडशशतके चतुर्थोद्देशः ॥ *अथ षोडशशतके षष्ठोद्देशः - तथ्यः संकल्पिका चिन्ता स्वप्नः प्रतानाकारः तद्विपरीतं जानीते स्वमारूढः सत्यं मृत्तिकास्थलमारूढः, al अव्यक्तसुप्तः भावतोऽजागर्येव, मिश्रा अपि अविरता सुप्ताः, विरताऽविरता मिश्राः, विरताः साधवः एवं सर्वे ॥१५॥ * पञ्चमे न किमपि । Jan Education Interation For Private Personal use only www.ainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ अवचूरिः श्रीभगवती सूत्र छिन्नमिथ्यात्मानो मन्यन्ते । 'दामिणि पाईण पडिणायत' या एषा वत्सरूपाणां बन्धनी सा दामिनीत्यभिधीयते, स्वयमेव संवेल्लियामीति मन्यते एवं नेयः षष्ठः। ॥ इति षोडशशते षष्ठोद्देशः ॥ *अथ षोडशशतेऽष्टमोद्देशः'लोयस्स णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवे'त्यादि प्रश्नः नोकस्मिन् प्रदेशे जीवस्यावगाहोऽस्ति | देशोऽस्ति कथम् ? चरमः-अन्तः एकप्रदेशिका श्रेणिः तत्र न माति असंख्येयप्रदेशत्वात्, एवं नोजीवे जीवप्रदेशादयस्तु सन्ति । जीवप्रदेशः एकेन्द्रियाणां गोलेषु एकेन्द्रियदेशाः, अथवा द्वीन्द्रियस्यैकेन्द्रियभाविनः उद्घातगतस्य देशः एकः, अथवा द्वीन्द्रियस्य देशाः द्वीन्द्रियाणां वा देशाः, अनीन्द्रियाः केवलिनः तेषां देशो नास्ति देशो मह| खण्डं जीवस्य, एवं द्वौ मङ्गो उपरि यौ। चरमोऽन्त्यप्रदेशः लोकस्य द्वीन्द्रियप्रदेशो नास्ति एकः, किंकारणं नहि ? जीवस्य द्वीन्द्रियस्य प्रदेशः स्थापितः प्रदेशोऽल्पः देशो महान् संसारस्य यत्र प्रदेश: एकस्तत्राऽसंख्यया नियमात् द्वीन्द्रियप्रदेशा द्वीन्द्रियाणां च उत्तरौ द्वौ। केवलिनः दण्डेनाऽन्योऽपि प्रदेश आक्रान्तः एवं देशाः सन्ति, शरीरमात्रो दण्डः तेन ते बहवो देशाः एकेन्द्रियस्य तु देशो भवति एका सूची भवति तस्यान्ते उपरि एकेन्द्रियसिद्धाः * सप्तमे न किमपि । ॥१५॥ Jain Education Intema For Private Personel Use Only Page #158 -------------------------------------------------------------------------- ________________ मी भगवती अवचूरिः सन्ति, न धर्मास्तिकायश्वरमान्ते सर्वव्यापित्वात्तस्य देशाः प्रदेशाश्च विद्यन्ते एवमधर्माकाशयोः उपरितनचरमान्ते एकेन्द्रियबाहुल्यात् एकेन्द्रिपदेशाचातीन्द्रियप्रदेशस्याऽसम्भवः, कथं सम्भवः ? यस्मात्तत्र हि बहनोऽतीन्द्रियाः बहुत्वे च एकप्रदेशाऽसम्भवः, किं तर्हि बहुप्रदेशानां संभवः तस्मादमिदीयते-'एगिंदियदेसा य अणिदियदेसा य' । द्वीन्द्रियस्य न तत्र बहवी देशाः सन्ति, बहूनां पुनः पृथिवीकायिकत्वेनोत्पद्यमानानां समुद्घातगतानां संभवोऽस्ति | मध्यविरहितः यावत्पश्चेन्द्रियाः प्रदेशैः कदाचिद्, एकेन्द्रियप्रदेशाश्चातीन्द्रियप्रदेशाश्च स्युः। द्वीन्द्रियाणां पृथिवी कायिकेतृत्पद्यमानको नैव भवेत् , यदि भवति ततः प्रदेशाः, कथं पूर्वमभिहितो देशः? देशे च बहवः प्रदेशाः | | स्युरिति, एवं यावत्पश्चन्द्रिया इति। ॥ इति षोडशशतके अष्टमोद्देशः॥ ॥ परिसमाप्तं च षोडशशतकम् ॥ अथ सप्तदशशतकम्*अथ सप्तदशशतके द्वितीयोद्देशः अन्यतीथिका ब्रुवते-प्राणातिपाते वर्तमानस्य अन्य एवातिपातं करोति, अन्य एवासौ जीवः यदुक्तंx टी. प्रथम-तृतीय-चतुर्थ-पञ्चम-सप्तमादिषु न किमपि । ॥१५॥ Jain Education Intemano For Private & Personel Use Only Page #159 -------------------------------------------------------------------------- ________________ भीभगवती| अवचरित शरीरं विनाशयति न जीवो विनाशयति, सोऽन्तर्भुत आस्ते, न एतदेव य एवासी जीवः तदेव शरीरं पर्या| यास्तिकायनयोपदेशेन, इति कृत्वा य एवातिपातं करोति स एव जीवात्मा अहं एतं जाणामि अन्येषामरुत्तिर्ण भवति, अहं वेधि सकर्मकस्य वर्णगन्धरसस्पर्शनि । ॥ इति सप्तदशशतके द्वितीयोद्देशः ॥ अथ सप्तदशशतके षष्ठोद्देशः - ___"किं पुष्वि संपाडणित्ता पच्छा उववज्जेमा" इत्यादि-'संपाडणत्त' नाम पुद्गल ग्रहणं गत्वा यत्करोति । ॥ इति सप्तदशशतके षष्ठोद्देशः ॥ ॥ परिसमाप्तं च सप्तदशशतकम् ॥ | ॥१५३॥ Jain Education interbal For Private Personal use only Page #160 -------------------------------------------------------------------------- ________________ मीभगवती सूत्र | अवधि ॥ अथाष्टादशशतकम् ॥ अयाष्टादशशतके प्रथमोद्देशः"जीवेणं भंते ! जीवमावेण किं पढमे अपढमे" अस्य जीवस्य यदेतद् जीवत्वं किम् ? इदं प्रथममेव a नाऽस्य पूर्वमासीदुत अनाद्यमेवेति, आह भगवान्-न प्रथममेतत् अप्रथममनाद्यमिति यावत् । अनेन च लक्षणगाथानुसारेण सर्वत्र भावना कार्या "जो जेण पत्पुब्बो, भावो सो अपढमओ होइ । जो जं अपतपुव्वं, पावइ सो तेण पडमो उ ।१॥ तथा चरमाचरमविचारे इयं गाथा__जो जं पाविहिंति पुणो, भावं सो तेण अचरिमो होइ । अच्चंतवियोगो जस्स, जेण भावेण सो चरिमो ॥२॥ नारको नारकभावेन प्रथमः अनादौ संसारे अनेकशी लब्धत्वादप्रथमः, याबद्वैमानिकाः । 'सिद्धे णं भंते ?' सिद्धभावेन प्रथमः, इदं हि सिद्धत्वं प्रथमलामो जीवस्य नानेको लभ्यते इति प्रथमतो नाऽप्रथमः, बहुत्वेऽपि एवमेव । 'जीवे णं भंते ? आहारमावेणं किं?' प्रथममेवेदानीमेवाऽऽहारयति, उतान्यभवेष्वपि आहारितवान् इति अत आह-न प्रथममप्रथममनादित्वाज्जीवस्य, अनाहारकश्च न संसरति संसारे अतो न प्रथममाहारयतीदानीमप्रथमोऽस्याऽऽहारः । सिद्धानामाहारकप्रश्न एव नास्ति । 'अणाहारए णं भंते ! जीवे स्यात् प्रथमः, कथम् ? सिद्धः DICODalalalOODOODLOODDDDDDODCOO ॥१५४॥ Jan Education Interna For Private Personal use only www.ainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ श्रीभगवती | सूत्र जपचूरिः अनाहारकभावेन प्रथमः शेषसत्त्वाः अप्रथमाः पूर्वमपि अनाहारका अभूवन विग्रहकाले तस्मात् स्यात् । नारकादि यावद्वैमानिकाः तावप्रथमाः अनाहारकमावेन सिद्धाः प्रथमाः । जीवाणं अनाहारकत्वेन प्रथमाश्याप्रथमाश्च सिद्धा अनाहारकभावेन प्रथमाः, शेषाः अप्रथमाः । भव्याऽभव्यभावेनाप्रथमाः नाधुना भव्यभावो जात इति अनादित्वाद्भव्यभावस्य अप्रथमाः एवमभव्य त्वमपि । 'जो मव णो अभव' सिद्धास्ते हि सिद्धभावेन प्रथमाः । [संज्ञिभावेनाऽप्रथमाः अनेकशः संज्ञित्वं लब्धमिति, एवमसंज्ञिनोऽपि 'नो सण्णी नो असण्णी' सिद्धजीवमनुष्या अनेन भावेन प्रथमाः। सलेश्या अलेश्या, सलेश्यामावेन यावच्छुक्ललेश्याभावेन प्रथमाः,* ] नहि अलेश्याः पूर्वमभूवन् जीवास्ततस्सलेश्या जाता इति अप्रथम, अश्या: पुनर्जीवमनुष्यसिद्धाः प्रथमाः । सम्यग्दृष्टिजीवः [पु० नास्ति] सम्यग्दृष्टिभावेन स्यात्, सम्यग्दृष्टिः केवली सम्यग्दृष्टिजीबेन प्रथमः, सम्यग्दर्शनं पुनर्नकस्यचिद् अनादिरेव, सिद्धः सम्यग्दृष्टिभावेन प्रथमः । मिथ्यादृष्टिभावोऽनादिः तस्मादप्रथमः, सम्यग्मिथ्यादृष्टिः स्यात् यस्मान्मिथ्यादृष्टः सम्यक्त्वमा गतम्य सशेषेषु मिथ्यात्वपुद्गलेषु भवति तच्च केनचित् प्रथममेव लब्धं, कश्चिद् बहुशो लब्धमिति स्यात् । जीवः संयतभावेन स्यात् कस्पचित् प्रथमलाम एव संयतस्वस्य भवति केनचिद् बहुशो लन्धमिति स्यात् , मनुष्याणामपि जीवस्याऽसंयतमावो प्रथमः, संयतासंयतभावः स्यात् य दुक्तम्-श्रावकस्य च कस्यचित्यमा कस्यचिदप्रथमः, नोसंयत नोअसंयतभावः प्रथमो जीव सिद्धानाम् । सकषायभाषो यावलोमकषायभावः अप्रथमः, नहि | * पु० अधिकम् ॥ Jain Education Interna For Private Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥१५६॥ pootopoor अकषायः संसरति संसारे तस्मादप्रथमः । अकषायभावो जीवमनुष्याणां स्यात्, यस्य प्रथमश्रेणीलामः तस्य प्रथमोSEषायामः, यस्य पुनर्द्वितीय श्रेणिलामः तस्याऽप्रथमः, सिद्धानां सिद्धः अकषायभावः प्रथमः । जीवानां ज्ञानित्वं केषांचिदनादिः यथा येषां सम्यक्त्वं मिध्यादृष्टीनां सम्यक्श्वगतानां सादिस्तस्मात्स्यात् यावद्वैमानिका), सिद्धाः केवलज्ञानमावेन प्रथमा: ज्ञानचतुष्के कचित्प्रथमः कचिदप्रथम इति पृथक्त्वे प्रथमाश्व केवलज्ञानिनः प्रथमास्तेन मावेन । 'अण्णाणी नो अण्णाणी' अज्ञानिभावेन प्रथमाः सयोगी जीवः सयोगिभावेनानादित्वादप्रथमः, अयोगिजीवमनुष्याः सिद्धाः अयोगिभावेन प्रथमाः । साकारोपयुक्ताः जीवसिद्धाः दृष्टव्याः । सवेदका सवेदकभावेनाऽप्रथमाः अवेदकस्य संसृतिरेव नास्ति एवं यावन्नपू सको वेदः यथा कषायी शरीरभावेनाऽप्रथमः, अशरीरिणः संसाराऽभावात् । आहारकशरीरी स्यात् - पस्य प्रथमलामः आहारकशरीरस्य स प्रथमः, यैर्लब्धमन्यदाऽपि अप्रथमाः । पञ्चपर्याप्तिभिः पर्याप्ताः पंचभिरपर्याप्तिमिरपर्याप्तकाः अप्रथमाः जीवस्याऽनादित्वादस्य भावस्य । 'जीवे णं मंते १ जीवे भावेणं किं चरिमा अचरिमा' इति प्रश्नः - किमयं जीवः जीवमावे न विनाशं यास्यति इति चरमः, चरमस्य वा जीवत्वमाहोश्वित् पुनरपि जीवभावमनुभविष्यतीत्यचरमः, अत आह— अचरिमो न चरमः । नारकाः नारकभावेन किं चरिमा स्यात् १ ( स्युः ) यो हि नारको नारकत्वादुद्वर्श्य मनुष्यगतिमासाद्य सिद्धिं यास्यति न पुनर्नरकगतिम् स चरिमो नारकः यः पुनरपि यास्यति सोऽचरिमः एवं यावद्वैमानिकाः । सिद्धः सिद्धिभावेनाऽचरमः, न हि सिद्धस्य सिद्धत्वं विनाशमुपगच्छतीति । 0 000.000 ̄ ̄ ̄ ̄ ̄ ̄.. अवचूरिः Page #163 -------------------------------------------------------------------------- ________________ मीभगवती अवचूरि नारका नारकभावेन चरमाश्चाचरमाश्च, केचिच्चरमाः केचिच्चाचरमा इत्यभिधीयन्ते । चरमाश्याचरमाश्च यावद्वैमानिकाः । जीवाः आहारकभावेन स्यात्-सिद्धान् प्रतीत्य चरमाः शेषान् प्रतीत्याऽचरमाः । जीवाः अनाहारकाः अनाहारकभावेन स्यात्-सिद्धाः अनाहारकमावेनाऽचरमा: नहि सिद्धाः पुनराहारिष्यन्तीति, शेषाः चरमा: विग्रहगतो अनाहारकाः पुनश्च ग्रहीष्यन्तीति आहार चरमाः । मन्या मव्यज्ञानचरमाः भन्यानां सिद्धत्वं, चरममावः, अमव्या: अचरमा: नहि अभव्याः भव्या भवन्तीति अचरमाः । जो भव णो अभवसिद्धी' सिद्धास्ते सिद्धाभावेनाऽचरमाः । संज्ञिनां भव्यानां संज्ञिभावश्चरमः, अभव्या| नामचरमस्तस्मात् स्यात् । असंज्ञिनां भव्यानां असंज्ञिभावश्चरमः, अभव्यानामचरमः, णो सण्णी णो असण्णो' सिद्धास्ते अनेन भावेनाचरमा: । 'सलेस्सा'-सलेश्याभावेन स्यात्-ये मव्यास्ते निवृत्तिकाले चरमाः, अमच्याः पुनरचरमा इति । अलेश्या:-सिद्धास्ते अलेश्याभावेनाऽचरमाः, नहि सलेश्यतां पुनर्यास्यन्तीति । सम्यग्दृष्टयः-केवलिनः तेन सम्यग्दृष्टिभावेनाऽचरमाः, शेषाः सम्यग्दर्शनवन्तो यदा सम्यग्दृष्टित्वं गतास्तदा चरमाः तस्मात् स्यात । | मिथ्यादृष्टिभावेनाऽव्योऽचरमः भव्यश्वरमा । ॥१५७|| Jain Education Intemente For Private & Personel Use Only Page #164 -------------------------------------------------------------------------- ________________ अवचूरिः भीभगवती सम्यमिथ्यादृष्टि जीवस्तेन भावेन चरमः नासौ मावावस्थितो भवति, जीवस्य नारकादि: पुनर्यः सम्यमिथ्यात्वं वन यास्यति स चरमः पुनरपि यास्यति सोऽदरमः । संयतो जीवः संयतभावेन स्यात् चरमः, कथम् ? तेन यदा तदा सिद्धिं यातव्यमिति, तच्चरमस्वमस्य मनुष्ये स्यात् कश्चिन्मनुष्य: चरमः यस्तेनव भवेन सिद्धिं यास्यति, प्रतिपतितो यः पुनर्विमुच्य यास्यति सोऽचरमः योऽन्यदा भवे यास्यति । असंयतः असंयतभावेन स्यात्-यो ह्यभव्यः असंयतः सोऽचरमा, भव्यः चरमः ।। जीयस्य संयताऽसंयतभापश्चरम:-कथम् -संपतासंयतेनाऽवश्यं यदा तदा संयतेन मामिति चरमः तिर्य-मनुष्यो वा संयतासंयतः यदा संयतत्वं यास्पति तदा चरमः, यदा नैव सयतत्वमाप्नोति इत्यचरमः, णो संयत णो | असंपत'-सिद्धः अनेन मावेनाऽचरमः । सकषायी-यावलोभकषायो भव्यः सकपायित्वेन चरमः अचरमो भगा। अकषायी-जीवः अकषायिभावेनाऽचरमः न तस्य वषायितां पुनर्भविष्यतीति सिद्धस्येव । 'अण्णाणी'-मावेन स्यात्-अभव्यान् प्रतीच मृतभावोऽचरमः मन्यान् प्रतीत्य चरमः । सम्यक्त्वं प्रतिपद्यानस्य ज्ञानी ज्ञानिभावेन स्थात् -कवलज्ञानी चरमः शेषज्ञानिनो ये मिथ्यात्वं न गच्छन्ति ते अचरमाः, आमिनिवाधिकहानी यः पुनरपि लभते अचरमः स, न लभ्यते यः स चरम: द्रष्टव्यः । कंवलज्ञानी केवलज्ञान ॥१५८॥ भावेनाचरमः न पुनः केवलभावो विनाशं यास्यतीति । For Private & Personal use only Page #165 -------------------------------------------------------------------------- ________________ मी मगवती सूत्र सयोगिनां सोगिभावः स्यात्-केवलिनः सिद्धभावं प्रतीत्य चरमः, अन्य सत्तानामचरमः यावद काययोगी।। | सवेदकस्य सवेदकभावः स्यात्-क्षीणमोहस्य सवेदकमावश्चरमः शेषाणामचरमः केवलिनः सिद्धस्य वा यथा । शरीराशरीरभावेन स्यात् केवलो शरीरमावेन च मः, शेषसचा: अचरमाः, अ हार कशरीरमावेन । जीवः पर्याप्तिकभावेन स्यात-सिद्धं प्रतीत्य पर्याप्तिकभावेन चरमः अन्यान् प्रतीत्याऽचरमः । सेयं भंते । ॥ इति अष्टादशशतके प्रथमोद्देशः ।। *अयाष्टादशशतके तृतीयोद्देशः'सव्यं मारं मरमाणस्प' अपश्चिममरणमिति यावत् । 'चरम मारं मरमाणस्स' चरमस्य मरणं न | पुनर्मरिष्यति इति । ॥ इति अष्टादशशतके तृतीयोद्देशः ॥ अथाष्टादशशतके चतुर्थोद्देशः - प्राणातिपातो जीवपरिमोगः कथम् ?-जीवः यदा शरीराद्वियोगपति तदाऽस्य वियोगपरिभोगो भवति, टी. द्वितीय पञ्चम-षष्ठ-सप्तमाष्टमनवमेषु न किमपि । ooooogoorofotdeodole dolgolotol ॥१५९॥ Jan Education Intema For Private Personel Use Only Page #166 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १६०॥ जीवस्य विरतिरूपात्तेनाऽस्य परिभोगो नास्ति द्रव्यस्य परिभोगो नाऽद्रव्यस्य । 'नेरयाणं किं कडज्जुम्मा' प्रश्नः यदुक्तम्- ये नरका न केषु वर्त्तन्ते तेषां यदा चतुष्कोऽपहारः क्रियते किं चत्वार एव शेषनारकाः भवन्ति ? आहोस्वित् त्रयः १ द्वौ एको वा ? आह- जघन्यपदे चत्वारः, उत्कृष्टपदे त्रयः शेषा मध्यमावस्थायां चत्वारः त्रयः द्वौ एको वा । ॥ इत्यष्टादशशतके चतुर्थोद्देशकः ॥ अथाष्टादशशतके दशमोद्देशः - ' परमाणुपले णं भंते ? वायुयाएणं फुडे' वायुः परमाणुना स्पृष्टः, न वायुः परमाणुं स्पृशति अप्रदेशत्वात्परमाणोः वायोश्च सप्रदेशत्वात् असंख्येयप्रदेशिक स्कन्धः वायु ं न स्पृशति समस्तं यस्मात् परिमितो वायुगृहीतः परिमितं चाऽसंख्येयप्रदेशिकत्त्रमपरिमितस्य परिमितेन कथं स्पर्शो भविष्यति इति । वस्तिर्वायुना स्पृष्टः, न बस्तिना वायुः स्पृष्टा, योऽतस्थो वायुस्तस्य देशाः स्पृष्टाः यं तेन सर्वे स्पृष्टा इति । ॥ इत्यष्टादशशतके दशमोद्देशः ॥ ॥ परिसमाप्तं चाष्टादशशतकम् ॥ अवचूि Page #167 -------------------------------------------------------------------------- ________________ मीभगवती अवचूरिः ॥ अथैकोनविंशतितमं शतकम् ॥ अथैकोनविंशशतके तृतीयोद्देशः ___ 'चिन्ने वा से उद्दाइ पलिस्सप्पति वा' ये चिताः पुद्गलादुद्भवतो अपहियन्ते अपगच्छन्ति यावत् । परिसप्पति,-परि-समन्ततो भावे 'गम्लमृप्लगतौ' परिसर्पति समन्ततो गच्छति । 'पाणाइवाए उवक्खाइन्जंति' प्राणातिपाते आख्यायन्ते, यथा प्राणातिपातिनस्ते 'ते सि पि य णं जीवाणं णो विजाए णाणत्ते' न विज्ञातमेतद्यथा जीवा नानात्वेन वर्तन्ते, पृथव्यवस्थितास्ते जीवाः किं तर्हि ? एकव्यवस्थिता एव, तस्मात्तेऽपि हि प्राणातिपातिनः । ॥ इति एकोनविंशशते तृतीयोद्देशः ॥ ॥ परिसमाप्तं च एकोनविशं शतम् ॥ टी. + प्रथमद्वितीयचतुर्थपञ्चमषष्ठसप्तमाष्टमनवमदशमेषु न किमपि, तृतीये एव किञ्चिदस्ति । । ॥१६॥ Jain Education Internal For Private Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ अवचूति ॥ अथ विंशतितमं शतकम् ॥ अथ विंशतितमशतके पञ्चमोद्देशः"बीसहमसउद्दे से, चउप्पएसाइए चउप्फासे । एगबहुवयणमीसा, बीयोइया कहं भंगा ! ।१॥ देसो देसा व मया, दव्वक्खेत्तवसओ विवक्खाए । संघायमेयतदुभय,-मावाओ वा वयणकाले ॥२॥" एषा लक्षणगाथा सर्वत्रानया भावना कार्या-दुदेसिए दुवण्णो सियकालए एककालको नीलकश्चैकः । एवं नेयं सव्वेसि सर्व एव सितः द्वौ अपि प्रदेशौ तो, एकः पुनः स्निग्धः एको रुक्षः, अथवा सर्व एव उष्णः । द्वावपि प्रदेशी यदुक्तम्-एकः स्निग्धः रुक्षश्चै कः अथवा सर्व एव स्निग्धः द्विप्रदेशिकः । एकः शीतः उष्णश्चैकः अथवा सर्व एव रुक्षः। एक: शीतः परमाणुरेका उष्णः । यदा चतुःस्पर्शः तदा एकाशीतः एकः उष्णः एकः स्निग्धः एकः रुक्षः। त्रिप्रदेशिका 'सिय कालए य नीलए य' यदा एका कृष्णद्वौ अन्यौ एकपरिणामपरिणतौ तदा एकवचनं नील एव, यदा पृथग्मृता गृहयन्ते तदा कालकाश्च नीलकश्च यदा द्वौ कालकनीलकपरिणामपरिणतो च गृह्यते तदा कालकश्च नीलकाश्च कासका नीलकाश्चेति नास्ति भङ्गाः स्वस्मानीलकस्य द्वितीयो नास्ति तेन नीलका इति न मवत्येवं नेयः सर्वे वर्णे । यदा त्रिवर्णः तदैककालकालकः द्वितीयो नीलकः तृतीयो लोहितः, एवं नेयाः वर्णगन्धरसाश्च । यदा त्रिस्पर्शः सर्वशीतः सर्व एव टी. + प्रथमादिचतुर्थान्तेषु न किमपि । ॥१६२॥ Jain Education Intema Page #169 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि सूत्र त्रिप्रदेशिकः स्कन्धः शीतः देशः स्निग्धः त्रिप्रदेशिकस्य देशः परमाणुः स स्निग्धः, द्वौ अन्यौ एकपरिणामपरिणतो गृहीतौ तस्माद्देशो रुक्षः सर्व एव शीतः देशपरमाणुः स स्निग्धः द्वावन्यौ पृथग्भूतावत्र गृहीतौ तस्माद्देशा रूक्षाः | अन्य एवंप्रकारको भवेत् । अथवा सर्व एव शीतः देशाः स्निग्धाः द्वौ परमाणू । यदुक्तं-देशो रुक्षः एका परमाणुरेवंप्रकारोऽन्यो भवेत् स्कन्धः । एवमुष्णेनाऽपि त्रया, एवं ते यः यदा चतुस्पर्शः देशौ शीते एकपरमाए: द्वौ अन्यौ एकपरिणामपरिणती एकवचनं, देशः उष्णः देशः स्निग्धः एक एव परमाणुः तो एव एकपरिणती देशो रुक्षः एवं प्रकारो वा भवेत्स्कन्धः । अथवा तथैव नवरं देशा रुक्षा योऽसौ एकपरिणामपरिणतः पूर्व गृहीतो हि सोऽधुना पृथग्भूतो गृहीतः इदानीमाद्यो द्वौ स्निग्धौ अन्यो रुक्षः, अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णपरिणामो, प्रथमः स्निग्धः द्वितीयत्तीयौ एकपरिणामौ देशो रुक्षा, एवंविधो वा भवेत् । अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णौ प्रथमः स्निग्धः द्वितीय तृतीयौ पृथग्भूतौ अत्र तस्माद्देशा रुक्षाः एवंविधो भवेत् । अथवा प्रथमः शीतः द्वितीयतृतीयौ उष्णौ प्रथमद्वितीयाः स्निग्धाः तृतीयो रुक्षः एवं विधो वा । अथवा प्रथम द्वितीयाः शीताः तृतीयः उष्णः प्रथमः स्निग्धः अन्यौ एकपरिणामपरिणतौ द्वितीयौ इति देशो रुक्षः, आद्यौ शीतौ उष्णोऽन्त्यः आद्यः स्निग्धः अन्त्यो रुक्षः । अथवा आद्यौ शीती उष्णौ स्तः आद्यौ स्निग्धौ अन्ते रुक्षः । चतःप्रदेशिकः यदा द्विवार्ण द्वौ एकपरिणामपरिणताविति, 'कालए य नीलए य' अन्त्यो यदा पृथग्भतो। ॥१६३॥ For Private & Personel Use Only Page #170 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि गृह्यते तदा नीलका य, यदा आयौ पृथग्भतौ अन्त्यौ एकीमतौ तदा कालका य नील एव, यदा आद्यौ पृथग्मती अन्त्यो वा तदा कालगा य नीलगा य एवं नेयम् । यदा त्रिवर्णः प्रथमः कालकः द्वितीयो नीलक: अन्त्यो एकपरिणतो इति लोहितकः, अथवा प्रथमः कालकः द्वितीयो नीलका अन्त्यौ लोहितको, अथवा आयः कृष्णः मध्यौ नीलको अन्त्यो लोहितकः, अथवाऽऽद्यौ कृष्णौ, तृतीयो नीलः चतुर्थों लोहितः एवं नेयम् । यदा चतुर्वर्णस्तदा प्रथमः कालकः द्वितीयो नीलकः तृतीयो लोहितकः चतुर्थों हारिद्रः एवं नेयम् । एवं यथासम्भवं गन्ध. रसस्पर्शाः, यदा त्रिस्पर्शः सर्व एव शीतः यदुक्तम-चत्वार एव शीता, देशः स्निग्धः आद्यौ द्वौ एकपरिणाम परिणती, देशो रुक्षः अन्त्यौ द्वौ एकपरिणती गृहीतौ । अथवा सर्व एव शीतः देशः स्निग्धः आद्यौ एकपरिणामall परिणतौ देशा रुक्षाः अन्त्यौ पृथग्परिणामपरिणतौ अत्र गृहीतौ ।। अथवा सर्व एव शीतः आद्यौ स्निग्धौ पृथकपरिणतौ अन्त्यौ एकपरिणतौ देशो रुक्षः, उमौ अपि पृथक्परिa णतौ यदा तदा देशाः स्निग्धाः देशाः रुक्षाः सर्व एव शीतः सर्व एव स्निग्धः । अथवा आद्यास्त्रयः एत एवं सर्वश्च रुक्षः, एवं नेयम् । अनया भावनया सर्वमेवमुझम् । सेवं मंते । ॥ इति विंशतितमशतके पञ्चमः पुद्गलोद्देशकः समाप्तः ॥ ॥१६॥ in Education Intematonal For Private Personel Use Only Page #171 -------------------------------------------------------------------------- ________________ मी भगवती अिथ विंशतितमशतके अष्टमोद्देशः अवचूरि: 'एएसिणं भंते चउवीसाए तित्थगराणं तेवीसं अंतरा' ऋषमाद्यानि अष्टौ जिनान्तराणि यानि चाऽष्टौ अन्ते यावत् वर्धमानस्वामी, अत्र कालिकसूत्रस्य व्यवच्छेदः।। यानि मध्ये सप्तव्यवच्छेदः । तत्र किं तीर्थम् ? तीर्थमुत तीर्थकरस्तीथं वाक्यार्थः, किं चातुर्वर्थः सङ्घः तीर्थमुत | तीर्थकर ! इति । ॥ इति विंशतितमशतकेऽष्टमोद्देशः ॥ अथ विंशतितमशतके दशमोद्देशः 'नेरहया णं आओवक्कमे णं उवज्जति' इति-नारका: आत्मनात्मानं विनाश्योत्पायन्ते ? परेण वा विनाशिता उत्पद्यन्ते ? अवश्यमेव चायुषः क्षयात् तस्मात् तिर्यग्मनुष्याः सोपक्रमाश्च निरुपक्रमाश्च विद्यन्ते तस्मात त्रितयमेपि सम्भवति, तिर्यग्मनुष्याणां वोपपातस्तत्र निरुपक्रमाश्चक्रवर्त्यादय इति । ॥ इति विंशतितमशतके दशमोद्देशः ॥ ॥ परिसमाप्तं च विंशतितमं शतकम् ॥ + षष्ठसप्तमयोः न किमपि । नवमेऽपि च न किमपि । ||१६५॥ Jain Education Intemat Page #172 -------------------------------------------------------------------------- ________________ श्री भगवती अवचूराि सत्र ॥ अथ एकविंशतितम शतकम् ॥ 'मूले कंदे खंधे तपा र साठे पवाल पते य । सत्सु वि धणुपुहुत्तं, अंगुलमो पुप्फ फल बीए । १॥" एतद्गाथानुसारेण सर्व भावनीयम् इति । ॥ परिसमाप्तं च एकविंशतितमं शतकम् ॥ अथ द्वाविंशतितमं शतकम्"पत्त पवाले पुप्फे फले य वीए य होइ उ उववाओ । रुक्खेसु सुरगणाणं, पसस्थरसवनगंधेसु । १।" ॥ परिसमाप्तं च द्वाविंशतितमं शतकम् ॥ Jain Education Internation For Private & Personel Use Only Page #173 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि 'अथ चतुर्विंशतितम शतकम्॥ अथ चतुर्विंशतितमशतके त्रयोदशोद्देशः "से णं भंते पजत्ता मण्णी पंचिंदियतिरियरयणप्पमा पुढविनेरइए पुण असण्णी केवइयं कालं सेवेजा ? वं.वइयं कालं गति आगति करेजा ? भवादेसेणं दो मवा-एकस्मिन् संज्ञी, द्वितीयो नारकः, ततो निर्गत: सन् सज्ञिन्वं लब्ध्वा सिद्धिं यायात् , न पुनरसंज्ञित्वं न च नारकत्वम् । कालतः जहण्णेणं अन्तर्मुहर्त्तमसंज्ञिषु ततो नरवंषु दशवर्श सहस्राणि, ततः संज्ञित्पातो नाऽसंज्ञिषु नारकेषु वा तस्मात् सिद्धि यायात् । उत्कृष्टेन पूर्व कोटि स्थित्वा असंज्ञिषु ततः पल्योपमासंख्येयभागं नारकेषु स्थित्वा तत: संक्षिषु ततः सिद्धः । तेषां प्रथमायाँ पनिधसंहनिन उत्पद्यन्ते, तृतीयाया आरम्य परिहीयते संहननम् । सप्तम्यां वज्रऋषमनाराचसंहनिन उत्पद्यन्ते । 'भव देसेणं-जह.] तिन्नि भवा उक्कोसत्ता-एकः संशिषु मवः, द्वितीयो मवो नरकेषु, तृतीयः पुनः संक्षिषु एव ततः सिद्धिः, अनया एव प्रक्रियया सप्त भवाः-एकः संज्ञिघु, ततो नारकेषु एवं सप्त यावदपश्चिमं संक्षिषु । कालादेसेणं जहणं-अन्तमुहूत्तं संशिषु ततो नरकेषु द्वितीयोऽन्त हर्तः पुनः संशिषु एवं द्वौ अन्तर्मुहत्तों + त्रयोविंशतिस्मे शतके न किञ्चिदपि । चतुर्विशतितमे शतके-प्रथमाद्यद्वादशान्तशतकेषु न किञ्चिदपि । oboto ototo otopoicDogoptoptatototoololdo ॥१६७॥ Jain Education Intema For Private & Personel Use Only Page #174 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि द्वाविंशतिश्च सागरोपमानाम्, उक्को-पूर्वकोटी संज्ञिषु द्वाविंशतिः सागरोपमाणि नरकेषु, एवं मवत्रयं नरकेषु, इति त्रिगुणा द्वाविंशतिः षट्षष्टिर्भवति । अन्तमु हतः चतुर्गुणः चत्वारो भवाः संशिषु इति ततः सिद्धिरेवं नेयम् । अन्यत्रापि गतिरागतिश्च कार्या-पृथिवीकायिकानां पृथिवीकाये भवादेशेनाऽष्टौ भवाः, कालादेशेन-छावचरवाससय. सहस्सं ( १७६०००) द्वाविंशतिवर्षसहस्राणि अष्टमवगुणितानि एतावान् भवति कालराशिः । यदा अप्कायिका पृथिवीकायिकेषूपपद्यते तदा गतिरागतिरष्टौ भवाः कालादेशः षोडशोचरवर्षशतसहस्रं चत्वारो भवाः पृथिवीकायिकेषु इति चतुर्गुणा स्थितिः स्वका जाता ८८.००, अकायिकेम्वपि चत्वारो मवा: सप्तवर्षसहस्रस्थितिश्चगुणा: जाता २८... उभावपि एकीकृतौ जातं षोडशोत्तरवर्षशतसहस्र-११६००० । यो पुनर्वनस्पतिकायिकानां पृथिवीकायिकेपपातः तदा भवादेशेनाष्टौ भवाः, कालादेशेन-अष्टाविंशत्युत्तरं शतसहस्रम्चत्वारो मवाः पृथिवीकायिकेषु इति चतुगुणा पृथिवीकायिका स्थितिः ८८०००, वनस्पतिषु चत्वारो मवाः अपश्चिमस्तु वनस्पतिष्वेव तेन चतुर्गुणा वनस्पतिस्थितिः। उभयावपि एकीकृतौ १२८०००। यदा द्वीन्द्रियस्तदा भवादेशेन-अष्टौ मवाः, कालादेशेन-पृथिवीकायिकेषु चस्वारो भवा इति चतुगुणा स्थितिः, द्वीन्द्रियेषु च द्वादशसंवत्सराणि स्थितेश्च चतुर्गुणसहिता ८८००० संवत्सराणि चाष्टचत्वारिंशत् । ॥१६८॥ Join Education Intema llo For Private Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ भी भगवती अवरि पुत्र त्रीन्द्रियाणां भवादेशेन-अष्टौ, कालादेशेन-पृथिवीकायिकेषु चत्वारो भवाः तेन चतुगुणा ८८०००, त्रीन्द्रियेष्वपि चत्वारो भवाः तेषां च स्थितिः एकोनपञ्चाशत रात्रिदिवा तेन चतुगुणानि १९६ जातानि-मिलने अष्टाशीतिश्च वषेसहस्राणि षण्णवत्यधिकशत रात्रिंदिवानि गतिरागतिः कालः, अतः परं नास्ति । यस्मात्स्थानात गतिरागतिर्येन सह स चिन्त्यते तत्र यत्पूर्वस्थानं स प्रथमो गण्यते भवः । ॥ इति चतुर्विशतिशतके-द्वादशाद्यविंशतिपर्यन्तोद्देशकाः ॥ अथ चतुर्विंशतितपशतके एकविंशतितमोद्देशकः तओ चउवीसतियसतस्स एक्कवीसमे उद्देसए लिहिज्जह बत्तवया, तहेव नवसु वि गमेसु नवरं ततीय-छ?णवमेसु गमेसु सुण, के पुण नव गमा ? ओहिएसु उहि जहण्णेसुओ उक्कोसु अगहओ जह जउओ सोउ जउओ ततीय छ8 नवमेष्विति बावीसवाससहस्स द्वितितो समुच्छिममणुस्से सुणोवबज्जति इति । ॥ इति चतुर्विंशतितमशतके एकविंशतितमाद्यचतुर्विंशतितमान्तोद्देशकाः ॥ ॥ परिसमाप्तं च चतुर्विंशतितमं शतकम् ॥ ॥१६९॥ (0 Jan Education Inter For Private Personel Use Only . Page #176 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र 1120011 Jain Education Internat PERDOPPROCED अथ पञ्चविंशतितमं शतकम् - अथ पञ्चविंशतितमशतके प्रथमद्वितीयोदेशक - "हुमा बादर बेइंदिया य, तेइंदियाय चउरिंदि । असण्णी सण्णी वि य, चोइस पजचापजचा ||१|| " पूर्ववालितमिह द्रष्टव्यम् । 'जीवेणं मंते जाइ दव्बाई ओरालियसरीरत्ताए गेव्हरं ताई किं ट्ठियाई अट्ठयाई गेण्ड' यदुक्तम् - तान्येकीभूतानि किं गृहणाति १ जीवेन सह उत पृथग्भूतानि एव ? उच्यते - द्विविधामपि तैजसस्य स्थितानि नहि अपूर्वाणि गृहणाति, तैजसेनाऽविरहितानि नहि अपूर्वाणि गृहणाति, नाऽस्थितानि इति । ॥ इति पञ्चविंशतितमशतके प्रथमद्वितीयोदेशको ॥ 5 अथ पञ्चविंशतितमशतके तृतीयांद्देशक: परिमण्डलं संस्थिताः स्कन्धाः किं सं० असं० अ० ? अनन्ता इति । 'तत्थ णं जे से ओपएसिए अवचूि Page #177 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवचूराि से जहणेण वेयतरवसे एवं पञ्चपञ्चप्रदेशेषु अवगाढः उत्कृष्टोऽनन्तप्रदेशिकमसंख्येष्वेवावगाढः यस्मादसंख्येयप्रदेशिका लोकः । जुम्मपएसिए युग्मप्रतरं वृत्तमेतत् , घनवृत्तमोजमस्य मध्यपरमाणोरुपयेको मुक्तः अषक एवं | सप्तप्रदेशिकं घनवृत्तं जघन्यम् । उक्कोम० अस्य येवबगाढं असंख्येयप्रदेशत्वालोकस्य च, युग्मप्रदेशं घनवृत्तं अन्यदेवं. विधमेव प्रतरमुपरि न्यस्तं जाता: प्रदेशाः २४ । पुनरुपरि मध्यमेषु न्यस्ताश्चत्वारस्तेष्वेव वाचः, एवममी संवृत्ता द्वात्रिंशत् एतद्घनवृत्तं ( एवमुपर्यधः द्वौ स्थाप्येते ) । युग्मप्रदेश ओजव्यत्रं प्रतरं युग्मज्यस्र प्रतरमेतद् धनव्यन युग्म अस्य एवोपरि परमाणुर्दीयते यः कोणावस्थितः, यदा जघन्यव्यस्रमोजो भवति । अस्य पञ्चदशप्रतरस्योपरि दशप्रदेशिकं दीयते, तस्येवोपरि षट्प्रदेशिकं धनव्यस्र भवति । ओज चतुरस्र युग्मचतुरस्रं नवप्रदेशिकस्य चतरतस्योपरि अधश्च नवनवप्रदेशिको दीयते एवं सप्तविंशतिप्रदेशिकं धनचतुरस्र । ( एवमपर्यधः द्वौ स्थाप्यते ) चत प्रदेशिकस्योपरि चतुःप्रदेशिको दीयते, एवमष्टप्रदेशिकं धनयुग्मचतुरस्र', श्रेण्यायतमोजः युग्मं प्रतरायतमोजः यमचतरायतम । पञ्चदशकस्य यदा उपर्यधश्च प्रतरो दीयते तदा पञ्चचत्वारिंशत्प्रदेशिकं घनमोजायतनम् . ( एवप्नुपरि अधः द्वौ ) षट्मदेशिकस्य च यतो दीयते उपरि पट् प्रदेशिकः प्रतरस्तदा द्वादशप्रदेशिकं घनायतं युग्मम्, स्थापना । धनपरिमंडले णं भंते ? वीसपएसिए वीसइपएसोगाढे, प्रतरे प्रतरपरिमण्डलमेतत् एतस्यैव यदोपरि दीयते ॥१७॥ Jain Education Inter For Private Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ अवचूति श्री भगवती सूत्र प्रतरमन्यदेवं प्रकारमेव तदा च चत्वारिंशत्प्रदेशिकं धन परिमण्डलं भवति । परिमंडले णं भंते ? दवयाए कि कडजुम्मे और दावरजुम्मे कलियोए ?' परिमण्डलं द्रव्यार्थतया एकमेव द्रव्यम्, नहि परिमण्डलम्यै कस्य चतुष्कापहारोऽतति एकमेवेति कलियुग्मः, यदा पृथक्त्वप्रश्नः तदा कदाचिदेवावंति भवन्ति येषां चतुष्कापहारेण निच्छेदना भवति, कदाचित त्रीणि पुनरधिकानि भवन्ति, कदाचिद् द्वो कदाचिदेकमधिकं एष ओघादेशः, विधानादेशो यदा स मुदितानामपि एकैकमादिश्यते तदा कलिरेवेति ।। इदानी प्रदेशार्थतया यानि द्रव्याण्यवगाढानि विंशतिषु प्रदेशिकेषु तानि किं चतुष्कापहारेण ? चतुरस्राणि | अग्राणि व्यग्राणि उत द्वथग्राणि, यस्मादेकस्मिन्नपि प्रदेशे अनन्तानामाप अवगाहो विद्यते तस्मात्स्याञ्चतुरग्राणि त्रिद्वयग्राणि एकाग्राणि वा परिमण्डलानां प्रदेशार्थतया अस्ति केचिच्चतुरग्राः केचित्पुनस्यग्राः केचिद्वथग्राः केचिदेकाना विधानादेशोऽयं, यदुक्तम् पृथक् पृथक् अथ समुदितानामेव प्रदेशाग्रय चिन्त्यते तदा कदाचिच्चतुरग्राणि कदाचित् त्रिद्वधे काग्राणि एव सर्वे । परिमण्डले किं कडजुम्मपदेसोगाढे प्रश्न:-चतुरग्रेषु प्रदेशेवधनाढं यस्माद्विशतीनां चतुष्केणापहारेण ॥१७२॥ For Private & Personel Use Only Page #179 -------------------------------------------------------------------------- ________________ भीमरावती अवचूरि | निरग्रता न शेषेषु वृक्षम् , यद् द्वादशप्रदेशिएं यदा पनार्य, एवं ते योगप्रदेशोगाढम् , यत् पश्चप्रदेशिकं तत् कलौ अवगाढम् । नोदावरे तं से पुच्छा, चतुःप्रदेशिक कडजुम्मेसु अवगाई त्रिप्रदेशिक तेजोएसु षटप्रदेशिकं दावरेषु पश्चत्रिंशत्प्रदेशिकमपि तेजोएसु णो कलिखोगेह, चतुरस्र प्रश्नः नवप्रदेशिकं कलो सप्तविंशतिपदेशिकं तेजोएसु | चम्पदेशिकं कडजुम्मेसु अष्टप्रदेशिकं कडजुम्मे अष्टप्रदेशिकमपि आयतं द्विपदेशं दावापरेसु त्रिप्रदेशं तेजोएसु द्वादशप्रदेशिकं कडजुम्मेसु पञ्चचत्वारिंशत् प्रदेशं कलौ। परिमंडलाणं ओघादेसेण वि विहाणादेसेण वि कडजुम्मेसु अवगढाः न शेषेषु, कथं पुनरनन्ता वृत्ताः १ तेषां चतुष्केणापहारेण निच्छेदता भवतीति । यदि निच्छेदता न मयेत् तदा स्याद्वथपदेशः व्यपदेशाऽभावात् कडजुम्मेसु सव्वेसु अबगाढाः सर्वेषां समुदिताः प्रदेशा गृहयन्ते विधानादेशेन सर्व एव ये सन्निवृत्तास्तेषां केरित कडजुम्मेसु केचित् तेजोएसु । नो दावरेसु, कलिलोगपदेसोगाढा वि पूर्वावगाहेन वृत्तानां विभावनीयमेवं नेयम्, परिमंडलेणं किं ? कडजुम्मे य द्वितीये यदुक्तम्-परिमण्डलेन संस्थानेन विपरिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण चतुरग्राः त्रिदिएकाग्राः वा ? सर्वे सम्भवाः । 'सेढीओ णं भंते ? किं संखे. अखे. अणंता० णो सं० णो असं• अणंता' कथम् लोकस्य चालोकस्य समुदित एवायं प्रश्नः तस्मादनन्ताः श्रेण्यः सर्व एवं सामान्याः, लोकाकाशे प्रश्नः सदाऽसंख्येयाः । ॥१७३॥ For Private Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ श्री भगवती भवचूरिः असंख्ययत्वालोकस्य नाऽनन्तता, लोकस्य प्रदेशैः समस्तैः न च संख्येयाः न चाऽनन्ताः । अलोकाकाशस्यानन्तस्वात् श्रेणीनामपि अनन्तत्वम्, सेढीओ प्रदेशार्थतया अनन्ता एव, अवशेषित्वालोकालोकयोस्तेन समुदिता एव गृहीताः। 'सेढीओ णं मंते ? किं अणादीआओ ? प्रश्न:-अविशेषित्वाच्छणयः या लोके चालोके च तासां सर्वासा ग्रहणं सर्वग्रहणाच्चाऽनाद्याः अपर्यवसिताः, शेषाणां प्रतिषेधः । लोकाकाशश्रेण्यः सर्व एव साद्याः सपर्यवमिताः, अलोकाकाशश्रेणीनां चतुर्णामपि संभवः । 'सेढीओ पं द्रव्यार्थतया कि कड जुम्म ? प्रश्न:- यदुक्तम्-किमेताः श्रेण्यः अपगमतया चतुष्कणापहारेण चतुरग्रा: त्रिद्विएकाग्राः वा आह-कडजुम्मा, अनन्तत्वात श्रेणीनां न निच्छेदता संभवति अनिच्छेदतायां चान्यो व्यपदेश एव नास्ति, सर्वसामान्येन यदा गृहयन्ते लोके चालोके च तदा अनादित्वाद्रपर्यवसितत्वाऽनन्ततायां च कडजुम्मं अतः पूर्वभावनया । लोकाकाशे पुनर्याः श्रेणयः ततो सिय कडजुम्मा, जो ते उताओ सिय दावरजुम्माओ, णो कलिजोगाओ एतद्भूमौ प्रस्तीर्य दृश्यते इतरया द्रष्टुं न शक्यते । कइणं सेढीग्रो उजुयायता एगता वंका दुहओ चक्कवाला अध्धचक्कवाला एगतो खहा दुइओ खहा । सम्प्रत्यमेव संस्थानादिकोऽर्थो गाथामिलिख्यते : परिमंडले य बट्ट, तंसे चउरंस आयए घेव । घणपयरपढमवज्ज, ओयपएसेय जुम्मे य ॥१॥ ॥१७४॥ Page #181 -------------------------------------------------------------------------- ________________ भी भगवती अवधूरि: पंच य बारसयं खलु. सत्तय बत्तीसयं च वट्टमी । तिय छकय पणतीसा, चउरो य हवइ संमि ॥२॥ नव चेव तहा चउरो, सत्तावीसा य अट्ठ चउरंसे । तिगदुगपण्णरसे चेब, छच्चेव य आयए होति ॥३॥ पणयालीसा बारस, छन्भेया आययंमि संठाणे । परिमंडलम्मि वीसा, चचा य भवे पएसग्गं ॥४॥ सव्वे वि आययम्मि, गेण्डसु परिमंडलम्मि कडजुम्मं । वज्जेज कलिं तंसे, दावरजुम्मं च से सेसु । ५॥ व तंस चउरस, आयतपरिमंडल संठाणाणं । घण-पयरावित्तियो य जुम्मपएस जहण्ण उवणा ॥६॥ स्थापना:- ओज युग्म घन ५ प्रतर १२ वृत्त आयते परिमण्डले | ४५ २० १२४ चतुरस्र ९ आयत ३ ओ मघु प्र ध प प ज घ घ प्र जु प्र अ प्वण व ज-च उयन ७ ३२ ५१२ ३५ ४ ६ २७ ८ ९ २१५ ६ ४ २०० ॥१७५॥ Jain Education inte Page #182 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ७६ Jain Education Internat phobiaapoor परिमंडलं जहणं, भणियं कडजुम्मवट्टियं लोए । तिरियायय सेढीणं, संखेज्ज परसिआ कि णु ९ ॥ ७॥ दो दो दिसासु एक्केक्कओय, विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ, बुट्टी किर जाव लोगंतो ||८|| परिहारस्तु अट्ठसया पसज्ज, एवं लोगस्स न परिमंडलया । बट्टालेहेण तओ, बुट्टी कडजुम्मि तत्तो ॥ ९ ॥ स्थापना:- ई उ व : ० पू ० ० प भ ६ यावलोकान्तः पू प जति लोग तिरियसेढी, संखेज्जपएसिया दिध्वंति । किमलोग तिरियसेढी, संखपएसा १ ण सिद्धांतो ॥ १०॥ दवढा जई सच्या, कडजुम्मातो कहा । अकोगतिरियसेढीओ मणिया कडदावरपएसि ॥ ११ ॥ अवचूरि Page #183 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internatio COOOOOOTOR ट्ठा मज्झे उबरं, वेतासणय झझरी मुगाओ । मज्झिमवित्थारेण य, कोदासगुणमायतो लोगो ॥ १२ ॥ सयंभुपुरिमंतातो, अवरंतो रज्जुमाहिता । एएण रज्जुमाणेण, लोगो चोइसरज्जुओ || १३|| उच्चारसागराणं, अढ्ढाइज्जाणं जतिया समया । दुगुणो दुगुणपवित्थर, — दीवोदहिरज्जु एवइया ॥ १४ ॥ हेट्ठा विक्खभाओ, उस्सेहो होइ सब्बलोगस्स । दुगुणो बिसेसमहिओ, भागाऽसंखेज्जभागेणं ॥ १५ ॥ लोगस्स मज्झिमुद्देसा, अहोलोगो सत्तरन्जुओ । उद्धलोगो विसत्ते, वच्चतो पंका य पंच तु ॥ १६ ॥ उवासंतरभागं, रयणप्पभाए असंखतिमयं तु । ओगाहेत्ता मन्झे, लोगुस्सेहस्स बोधव्वो ||१७|| उलोगस्स मज्झमि बंभलोगो वियाहिओ । पंकाए अंतरट्ठबिए, अहोलोगस्स मज्झिमं ॥ १८ ॥ रयणमक्कराए य, अंतरा रज्जुमाहितो | सेसाणवि पुढवीणं, अंतरा एवमाहितो ॥ १९ ॥ सोहंमंमि दुविधा, अड्डाइज्जाय रज्जुमाहिंदे | पंचैव सहस्सारे, छन्चुए सचलोगंते ||२०|| अंगुलसह सभागं, उडू लोगंमि विग्गहा । सीयाए जोयणे यावि, अहेलोगम्मि विग्गहा ॥ २१ ॥ जतिवितिरियायताओ यिमा कडपायरोपदेसतया । उड्डायता कहूं १ तो कडजुम्मा हुति दव्यतया ॥ २२ ॥ उडाया जा खलु पदेस दव्बडया विनिदिट्ठा | मोयव्वं तिरियाणं, ताए दव्यपदेसतया ॥ २३ ॥ पञ्चवखं दाइजर, सेढोणं पयस्लोगनालीप् । दव्यपदेसतया, नंमि विभागो जहा जासिं ॥ २४ ॥ Anapad अवचूरि : ॥ १७७॥ • Page #184 -------------------------------------------------------------------------- ________________ मो भगवती सूत्र चुलसीतीविषखंभ, काउं सयमद्वसद्वमुस्खेहिं । सेढीणं तो पच्छा, पारससेटिं कुणसु रज्जु ॥२५॥ वारससेढीरज्जु. रुदत्तं सत्तवोकुसुवत्तं । पुढविओ कप्पाविय, रेहामेत्त करेयव्वा ॥२६॥ उपरि कुणसु रयणाभ, चडत्थ सेढीए लोगमझाओ । ततो य च उत्थीए, वोच्छेतो तिरियलोगस्स ॥२७॥ मजामभे लोगस्स य धूमाभोवरि चउत्थसेढीयं । अद्वतीसतिमाओ, तिरियतातो लसु वंतति ॥२८॥ मज्झा तिवाया चउरो, सेस दुगा छत्त जावयंकामा। हेहा एगपएसा, तो वातच उक्क अटुंगो ॥२९॥ पंच दुगा एगे दुर्ग, दुतिए तियदु एक्कगा सत्त । दु दुगं चत्तारि दु एक्कगा या दुदुर्ग चउक्को ये ॥३०॥ दुयतो चत्तारि दु एककगाय, दु दुगं दु वक्किगा अट्ठ । तिण्णेक्का दोण्णि दुगा, एको तत्तो दुगा पंच ॥३१॥ पढमाए अवेलाउ, बितियाए जाव बंमलोगो ऊ । ततियाए गाहाए, मोपरिएण संबट्टो । ३२॥ तिरियायतातो कडबायरातो, लोगस्स संखसंखा वा । सेढीओ कडजुम्मा, उडमहे आययमसंखखा ॥३३॥ "सादी सपज्जवसिया, कलिवज्जाओ य लोगसेढीयो । सेसाओ तिविहाओ, पडुच्च लोगं चउद्धा वि ॥३४॥ इदानीमल्पबहुत्वचिन्ता व्याख्यायते गाथामिरेव जीवाण पोग्गलाणं, अद्धासमयाण सव्वदन्वाणं । सबप्पएसपज्जव-रासीण य वोच्छमप्पबहुं च ॥१॥ थोवा दुवे अणंता, विसपाहिया ततो दु अणंता । छण्हवि कमोवइट्ठाण, दिट्ठमप्याबहुसमये ॥२॥ ॥१७८॥ For Private Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि जं पोग्गलावबद्धा, जीवा पाएण होति तो थोवा । जीवेहिं विरहिया, अविरहिया व पुण पोग्गला संति ॥३॥ एवं सिद्धा थोवा, सह होति जीवपोग्गले हितो । जह पुण जीवे हितो, अणंतगुणा पोग्गला सुणसु ॥४॥ जं जेण परिगहियं, तेयादिजिएण देहमेक्कक्कं । तत्तो तमणंतगुणं, पोग्गरपरिणामओ होइ । ५॥ तेयाओ पुण कम्मगमणंतगुणियं जो विणिदिछ । एवं ता अवबद्धाइ, तेयगकम्माई जीवहिं ॥६॥ इत्तोऽनंतगुणाई. तेसि चिप जाणि होति मुक्काई । इह पुण थोवत्ताओ, अग्गहणं सेसदेहाणं ॥७॥ जं तेसिं मुक्काइपि, होति सट्ठाणऽणंतमागंमि । तेण तदग्गहणमिहं, बद्धानद्धाण दोण्हंपि ॥८॥ इह पुण तेयसरीरंग,-पद्धचिय पोग्गला अणंतगुणा । जीवेहितो किं पुण, सहिता अबसेसरासीहि ॥९॥ थोवा भणिया सुने, पन्नरसविहप्पओगपाओग्ग । ततो मीसपरिणया, गंतगुणा पोग्गला भणिया ॥१०॥ तो बीससापरिणया, तत्तो भणिया अणंतसंगुणिआ । एव ति विहपरिणया, सव्वेवि य पोग्गला लोए ॥११॥ जं जीवा सब्वेविय, एक्कमि पओगपरिणयाणंपि । वटुंति पोग्गलाणं, अणंतमार्गभि तणुगम्मि । १२॥ बहुएहि अणंताणतएहिं, तेण गुणिमा जिएहितो । सिद्धा हवंति सब्वेवि, पोग्गला सवतोगम्मि ॥१३॥ एतो अर्णतगुणिआ, अद्धासमया हवंति किं कज्ज?। ननु थोवा ते नरखित्त-मेत्तवत्तिणा होति ॥१४॥ भण्णइ समयखेतमि, संति जे केह दवपज्जाया । बट्टइ संपयसमओ, तेसिं पत्तेयमेक्केक्का ॥१५॥ ॥१७९॥ Jain Education Inter! For Private Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ भी भगवती अवचूरि सूत्र एवं संपयसमओं जं समयं खेत्तपञ्जवन्मत्यो । तेणाणता समया, भवंति एक्केक्कसमयंमि ॥१६॥ ज सबलोगदब्ब,-पएसपज्जवगणस्त मइयस्स । लमह समयक्खेत,-प्पएसपज्जायपिंडेणं ॥१७॥ एवइ समरहि गएहि, लोगपज्जवसमा समयसंखा । लन्मइ अहिंपिय, तत्तियमेत्तेहिं तावइया ॥१८॥ एवमसंखेज्जेहिं, समयेहिं गएहिं तो गया होति । समयानो लोगदव,-प्पएसपज्जायमेचाओ ॥१९॥ इय सबलोगपज्जव,-रासोओ वि समया अणंत गुणा । पावंति गणिज्जंता, कि पुण ता पोग्गलहितो । २०॥ एतो समयेहितो, होति विसेसाहियाई दवाई । जं मेया सब्बे चिय, समया दबाई पत्यं ॥२१॥ सेसाई नीषपोग्गल,-धम्माऽधम्मंचराई छढाई। दवट्ठाए समएसु, तेण दवा विसेसहिया ॥२२॥ आहवासमयाणं, किं पुण दवट्ठए व नियमेणं । तेसिं पएसट्ठाविहु, जुज्जा खधं समासज्ज ॥२३॥ सिद्धं खंधो दध्वं, तदवयवा विय जहा पएसति । इस तव्वत्तो समया, होति पएसा य दव्वं च ॥२४॥ भण्णइ परमाणूणं, अभोगमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण, अन्नोनावेक्खया नस्थि ॥२५॥ अद्धासमया जम्हा, पचेयत्तेय खंधमावे य । पत्तेयवत्तिणो चिय, ते तेणऽनोन्ननिरवेक्खा ॥२६॥ एतो सबपएसा, गंतगुणा खप्पएसणंतता । सव्वागासमणतं, जेण जिणिदेहि पण ॥२७॥ ॥१८॥ Jain Education Internatio Page #187 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Inter आह समेत तंमि, खेतकाला कि पुण निमित्तं । भणियं खमणंतगुणं, कालो य सिमणंतभागंमि ? ॥ २८ ॥ भण्णइ नभसेढोए, अणाइयाए अपज्जवसियाए । निष्फज्जइ खमि घणो, न उ कालो तेण सो योबो ॥ २९ ॥ एत्तो य अनंतगुणा, पज्जाया जेह नहपएसम्मि । एक्केकमि अनंता, अगुरुलहू पज्जवा भणिया ॥ ३० ॥ लक्खणमणासरंता, जं बध्वए देसोभयट्ठाणं । ॥ इति पञ्चविंशतितमशतके तृतीयोद्देशः समाप्तः ॥ 卐 अथ पञ्चविंशतितमशतके चतुर्थोद्देशः - जीवपुद्गल कालानामनन्तत्वात् कडजुमत्तं । 'धम्मत्किाए णं कि ओगाढे' ? इत्यादि - नारकाः असंख्येयेषु प्रदेशेष्ववगाढः लोकप्रमाणत्वात्तस्य लोकस्य चाऽसंख्येयत्वे कडजुम्मे पवेसु न सेसेसु । एवं सर्वास्तिकायाः यस्मात् सर्वेषां लोकेऽवगाहः । द्रव्यार्थतया जोब एक एव तस्मात् कलिः न शेषाः । जीवाः पुनः ओघादेशेन कडजुम्मा अनन्तत्वाज्जीवानाम्, विधानावेशाद् पृथग्देशाविति यस्मात् कलिः । ओघादेशात् सर्व एव परिगण्यमानाश्चतुष्केणापहारेण कडजुम्मा कस्यचिदवस्थायां तेजोयोगाः कस्यचिद् द्वापरा: etrifers foः, विषानादेशात् पृथग्ग्रहणं एकग्रहणं सिते यावत् तस्मात्कलिः | प्रदेशार्थतया जीवाः कटजुम्मे अवचूरि : ।। १८१ ।। Page #188 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १८२ ॥ असंख्येयत्वात् प्रदेशानां पूर्व भावनया । शरीरप्रदेशान् प्रतोत्य येष्ववगाढमौदारिकं ते प्रदेशाः, विधानादेशतो जीवास्तु प्रदेशार्थतया कडजुम्मा यस्मादनन्ता जीवाः सर्वे चासंख्येयप्रदेशिकाः एवमनन्तान्यसंख्येयानि एतेषां चतुष्केणापहारेण निच्छेदता च नास्तीति कडजुम्मा, शरीरप्रदेशान् पुनः प्रतीत्य प्रष्टव्यम् -- 'जीवः कि कडजुम्मे प्रदेशेष्ववगाढः ?' प्रश्नः - सर्वे स्यात् शरीरनियमात् । जीवः पुनः कृतयुग्मेषु जीवानां लोकेऽवगाहः लोकश्च जुम्मे । नारकाः ओघादेशतः सर्वनारकाणामवगाहमेको कृत्य चतुष्केणाऽवहारेण कवाचित्कडजुम्मावगाहः कदाचिदन्याः, विधानादेशतः यदुक्तम् — एकंकः कश्चित् कडयुग्मेषु कश्चित् तेजोयोगेषु कश्चित् द्वापरेषु कश्चित् कलिषु स्थितिषु, कडयुग्मा सामान्याऽविशेषेण या जोवभावे व्यवस्थितिः । नारकादीनां कदाचित्कश्चिवयुग्मसमस्थिति: परिमितत्वात् कालस्याऽवहारोऽस्ति अग्रसम्भवश्च । सिद्धभावेन कडयुग्मसमयस्थितिकः अपयंसितत्वात् सिद्धस्य | जीवा ओघादेशतो विधानादेशतो वा कडयुग्मसमयस्थितिकाः, जीवभावो हि सर्वजीवानामपर्यवसिततस्मात् कयुग्मस्थितिः, नारकाः मोघादेशतः कडयुग्मसमयस्थितिकाः भवेत् कदाचित् ये प्रश्नसमये नारकास्तेषां सर्वेषां स्थितिः एकत्र संपीड्य चतुष्केणाऽपहारेण कदाचित्कडयुग्मा कदाचिदन्या हि अवस्थिताः, विधानादेशत: पुनर्यदुक्तं पृथक् पृथक् कथम् ? नारकाः केचित् कडयुग्मस्थितिकाः केचिदन्य समयस्थितिकाः । अवचूरि Page #189 -------------------------------------------------------------------------- ________________ श्री भगवती | अवधि जीवाः कृष्णवर्णपर्यायः जीवप्रदेशान् प्रतीत्य ओघादेशतः सर्वजीवानां कृष्णपर्याया एते एकत्र संपिण्डय | कदाचित्ते चतुरग्रा भवेद् कदाचिद् द्वित्रिएकाग्रा वा, विधानादेशतः कश्चित् कडयुग्मः कृष्णवर्णपर्यायो भवति कदाचिदन्यः, संख्यकत्रप्रश्ने यथा विधानादेशोऽभिहितः पृथवत्वे तथैव एवं गन्धरसस्पर्शा नेवाः । सेया निया' इति सचला निश्चला इति यावत्, अविग्ग हगतिसमावण्णगा देशे या इलिका दृष्टान्तात् विग्रहस्था तिन्दुक दृष्टान्तात् । परमाणुपोग्गला ओघादेशतः सर्वाने कत्र परमाणून कृत्वा चतुष्केणापहारेण चतुरग्राविर्भवेत्. विधानादेशतो यदुक्तम्-एकैकादेशतः एकत्वा-कलिः द्विप्रदेशिका स्थात् कडयुग्मा स्यात् द्वापरः, न शेषाः कथम् ? द्विप्रदेशिको द्विगुणकडयुग्मः त्रिगुणों द्वापरः समेन गुणकारेण कउयुग्मः संभवति, विषमेण यावरः एवं यावान् भवेत् तादान च तु अयं संभवः, विधानादेशतोऽप्येतदेव त्रिप्रदेशिकाः, यावन्तः संघातं गच्छन्ति तावन्तश्चतुर्णामपि संभवः, यद्यप्यनन्तानां संघातो यथा त्रिप्रदेशिका द्वये बादरा: त्रिषु कलि: चतुर्दा कडयुग्मः पंचसु तेजोगो एवं कृत्वा सर्वसंभवः, एककादेशेन तेजोगाः चतुःप्रदेशिका अनन्ता अपि संहताः कडयुग्माः एवं नेयम् । "परमाणपोग्गले णं भंते ? कि कड जुम्मेसु ओगाढे ? एकत्वात्कलो द्विप्रशिकः प्रदेशद्वये एकस्मिन् ॥१८३॥ Jan Education Intel For Private Personal use only Page #190 -------------------------------------------------------------------------- ________________ श्री भगवती अवधि: वा, एवं नेया परमाणः । कि सचलो निश्चल: ? इति प्रश्न: कालता कियच्चिरं ? परमाणव: सचलाः सर्वाद्ध, महि परमाणूना समयमात्रमपि निश्चलता संभवति । चलन्त्यनिश्चलाश्च भवन्त्यन्ये परमाणवः संस्थानान्तरकालत: किं चलनेन 'जहण्णेणं एक समय' अयं परमाणुरेष जघन्यतः समयमात्रं स्थित्वा चलति, उत्कृष्टेन असंख्येयकालं स्थित्वा पुनर्भविष्यति परस्थानान्तरं भ्रमन् द्विप्रदेशिक स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयं स्थित्वा पुनभ्रंश्यति, उयकोस. असंख्येयकालं स्थित्वा द्विप्रदेशादिना पुनर्धाम्यति ! निश्चलो भवन् जघन्यतः समयमेकं परिभ्रम्प पुननिश्चलस्तिष्ठत्येव, उक्को. आवलिकाया असंख्येयभागं भ्रमित्वा पुनस्तिष्ठति । परस्थानान्तरं निश्चल: सन् तस्मात्स्थानात् विचलितः । द्विप्रदेशो द्वौ स्कन्धी एक समयं || स्थित्वा पुनिश्चल एव, पृथक्तिष्ठति असंख्येयं वा कालं स्थित्वा तेन सह पृथा मूत्वा पुनस्तिष्ठति एवं द्विप्रदेशादोकां नेयम् । ॥ इति पञ्चविंशतितमशतके-चतुर्थोद्देशः ॥ अथ पञ्चविंशतितमे शतके पञ्चमोद्देशः 'अनागयद्धा णं तितद्धाओ समयाहिया' इत्यादि-अनागतकालातीतकालसमयोर्मध्ये प्रश्न:- काल: ॥१८॥ For Private Personal use only Page #191 -------------------------------------------------------------------------- ________________ भी भगवती अवधि: सूत्र समयो वर्तते स चाऽतीतेन प्रविशति अनागते क्षेप्य तस्मात्समयातिरिक्ता अनागतद्धा, अतीतादाच समयोना । अनागताद्धा प्रतोतेन च समयेन सर्वाद्धाऽतीताऽनागता च एकीकृता अतीता द्वयापरिच्छिद्यमानाः कियन्त्यो भवन्ति ? सर्वाद्धा अतोताद्धा प्रति द्विगुणा सातिरेका तेनंव समयेन इति । इति पञ्चविंशतितमे शतके पञ्चमोद्देशः अथ पञ्चविंशतितमशतके षष्ठोद्देशः - पुलाक इति शाश्वद्भाव प्रतीत्य अस्तित्वभावमिति यावत्। दुष्षमसुषमायां जन्मतो जात एव दुष्पमाप्रतिपन्ना एव सन्ति भावाः, न दुष्षमायां जन्म भवति । पुलाको-निस्तारः, ज्ञानपुलाक: जानजीवेन ज्ञानं निस्सारं कुरुते, सम्यक्त्वमुपजीवन दर्शनपुलाका, चारित्रमुपजीवन क्षपकोऽहमिति प्रवीति दानार्थः स एवं लब्धिमुपजीवन चारित्रं निस्सारं करोति, लिङ्गमुपजोवन् लिङ्गपुलाकः, अथवा ज्ञानपुलाकस्येहग्लब्धिः चक्रवतिनमपि जेतु संघकार्ये समर्थः । 'नियंठसिणाएहितो पुलागस्स संजमट्ठाणा असंखेज्ज गुणा दृश्यन्ते एव षट' कथम् ? एकं स्थानं णियंठपुलाककषायकुशोलमध्ये सिणायाणं एकमेव, एते च षट् असंख्येय मुता पश्यति दृश्यते वर्शनमात्रमेतत् । पुलाफ बकुशस्य प्रतिसेवनाकुशोलस्य चाऽसंख्येयगुणा। यस्माद् बकुशस्योपरि बकुशादि ॥१८५॥ Jain Education Inteme For Private Personal use only Page #192 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ।। १८६ ॥ Jain Education Inter appptoto ooooootobidiaent संयमस्थामानि अतिक्रान्तानि, प्रतिसेवनाकुशील एकादशः, सकषायकुशलः पुनस्तयोरुपरि एकमधिकं गतः, एषा संख्या निदर्शनमात्रं कृता, यदुक्तमेवं व्यवस्थिताः - पुलाक: पुलाकश्च पुलाकस्थाने स्थितः किहीनस्तुल्योऽतिरिक्त इति ? यदि प्रथमस्य कण्डकस्यो द्वावपि ततस्तुल्यः अर्थकः प्रथमे कण्डके द्वितीयः षष्ठे ततः प्रथमकाण्डकस्थः षष्ठस्य होम: षष्ठस्थः प्रथमस्थस्यातिरिक्तः पुलाको बकुशस्य किहोनस्तुत्योऽतिरिक्तः इति प्रश्न: - कुशं प्रति पुलाको होन: यस्मात् लाकस्योपरि एकादशसु कण्डकेषु व्यवस्थितः प्रतिसेविनः । स्थापना - कण्डकानां स्थापना कषायकुशीलस्य षट्स्थानपतितः कथम् ? कषायकुशीलच प्रथमे कण्डके पुलाकश्च प्रथमे कण्डके द्वौ तुल्यो यदा पुलाक: प्रथमे कषायकुशीलश्च प्रान्ते वर्त्तते तदाऽनन्तहीनः । अथ कषायकुशीलः प्रथमे समये पुलाकः षण्ठे सदाऽधिकः संख्येयाऽसंख्येयाऽनन्तभागरधिकः गुणैर्वा नियणियणुभ्यणाताण अनन्तहीनः । बकुशः पुलाकस्य परस्थानं प्रति न हीनः न तुल्यः किं तहि ? अतिरिक्तः यस्मादुपरि वर्त्तते पुलाकस्य संयमस्थानमङ्गीकृत्य । अकुराप्रतिषेवकयोः इदानों यवा उभावपि प्रथमे तदा तुल्यौ, यवा पुनबंकुशः प्रथमे प्रतिसेवनाकुशील एकावशे तथा होनः यदा पुनर्वकुशः वशमे प्रतिसेवना कुशीलः प्रथमे तदाऽतिरिक्तः । acidOOTOFOR अवचूरि Page #193 -------------------------------------------------------------------------- ________________ श्री भगवती इबानी कषायकुन्नीलस्य बकुशस्य च-यदा बकुशः प्रथमे कषायकुशोलश्च प्रथमे तदा बकशोऽतिरिक्तः, यदा पुनः कषायकुशोलोऽष्टमे बकुशश्च प्रथमे तदा तुल्यो, यदा पुनः बकुशः प्रथमे कषायकुशोलो तदा होनः, पदा कषायकुशोलोऽष्टमे बकुशो वशमे तवातिरिक्तः । “णियंठसिणायाणं अणतगुणहोनः यथा बकुशस्तथा प्रतिषेषककुशीलः, कषायकुशीलो या प्रथम स्थाने पुलाकश्च प्रथमे तदा तुल्यः, यवा कषायकुशीलः प्रथमे पुलाकश्च षष्ठे तदा होनः, यदा पुनः पुलाकः प्रथमे कषायकशीलोऽन्ते तदाऽतिरिक्तः । बकुशेन सह-यवा बकुशः प्रथमे कवायकुशील प्रथमे तदाहीनः यदा बकुशः प्रथम एव कषायकुशोलोऽष्टमे तवा तुल्यः, यवा बकुशः प्रथमे कषायकुशोलोऽन्ते तदाऽतिरिक्तः, एवं प्रतिषेवनाकुशीलेनाऽपि सह नियंठो । | चतुर्णामधःस्थानानामतिरिक्तः, स्वस्थाने नियंठेण अण्णेण सह तुल्लो, एवं सिणातओवि । पुलाककषायकशीलयोः जनन्यास्तुल्याश्चरित्रपर्यायाः पुलाकस्पोत्कृष्टा ये तेऽनान्तगुणाः यस्मात् कषायकुशोलावसौ इषद्वयतिक्रान्तः, बकुशप्रतिषेवनाकुशोलयोजघन्यास्तुल्याः अनन्तगुणाः, पुनः बकुशस्योत्कृष्टयोः कषायकुशोलस्याऽनघन्योत्कृष्टयोः बकुशस्योत्कृष्टाः अनन्तगुणाः, पुलाकोत्कृष्टानां प्रतिषेवनाकुशोलस्य पुलाकस्य बकुशस्य च उत्कृष्टयोरनन्तगुणाः पलाकबकुशप्रतिषेवनाकुशीलानां ये उत्कृष्टास्तेषां कषायकुशीलस्योत्कृष्टा अनन्तगुणाः । निर्ग्रन्थस्नातकयोस्तुल्या अनन्तगुणाः । पुनः शेषाणा 'णोसन्नोवउत्ते होज्जा'-यदुक्तम्-ज्ञानोपयुक्तपुलाकः कति भवग्रहणानि भवेत् ? ॥१८७॥ Jain Education Internal Page #194 -------------------------------------------------------------------------- ________________ O अवचूरिः श्री भगवतीन जघन्यत एकमेव भवं कश्चिल्लमेत पुलाकत्वं लब्ध्वा तस्मिन्नेव सिध्यति यस्मात् उत्कृष्टेन भवत्रयं लभते ततः | सिद्धिः एकान्तरं द्वयन्तरं बह्वन्तरं वा, यथा तथा त्रयः वारा लब्धं भवति तदाऽवश्यं सिध्धिरेवं नेयम् । पुलाकस्यैकभवे कियन्त आकर्षाः ? जय० एक एव, उक्को. त्रीणि एकस्मिन्नेव भवे पुलाकत्वानि प्राप्नुयात् । बकुशः उत्कृष्टेन शतशः प्रतिषेवनाकषायकुशीलावधि एवम्, निग्यता ७. द्वौ, स्नातकत्वमेकमेव ! नानाभवेषु पुलाकस्य कियन्तः ? जघन्येन द्वौ उत्कृष्टेन सप्त, एकस्मिन् श्रोणि श्रोणि अन्यस्मिन् अन्यस्मिन्नेकमेव, एवं भवत्रयेण सप्त आकर्षा उत्कृष्टेन । निग्रन्थस्य जघ. द्वौ उत्कृ० पच्च एकस्मिन् भवे द्वौ आकर्षों निग्रंथतां प्रतिपन्नः प्रतिपतितः पुननिग्रन्थतां प्रतिपद्येत उत्कर्षेणैकस्मिम् भवे द्वावाकर्षो । अनेन प्रकारेणान्यस्मिन्नपि भवे द्वौ तृतीये चैकमेवाकर्ष कृत्वा सिध्यति । पुलाकः पुलाकीमूय कियता कालेन पुलाकत्वमापद्यते ? उत्तरम-जघन्यतोऽन्तमुहूर्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतोऽनन्तेनकालेन पुनः पुलाकत्वमाप्नोति एवं नेयम् । 'सिणाए लोयस्य कि ?' प्रश्नः-संख्येयभागो भवेद्यदा दण्डकपाटान्तराणि पूरयति, असंख्येयभागे यदा दण्डं करोति, सर्वलोके यवा ॥१८॥ सर्वलोकः पूर्णो भवति । ॥ इति पञ्चविंशतितमे शतके षष्ठोद्देशः ॥ fotototototopoodCIO O oo toooo lolote in Education in For Private 3 Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ | अवधि अथ पञ्चविंशतितमे शतके सप्तमोद्देशःसामाइयंमि उ कए चाउज्जामं अणुत्तरं धम्म । तिविहेण फासयंतो, सामाइयसंजओ स पलु ॥१॥ छेत्तण य परियागं, पोराणं जो ठवेह अप्पाणं । धम्ममि पंचजामे, छेदोबट्ठावणो स खलु ॥२॥ परिहरइ जो विसुद्धं, तं पंचयामं अणुत्तरं धम्मं । तिविहेणं फासयंतो, परिहरियसंजओ स खलु ॥३॥ लोभाणु वेययंतो, जो खलु उवसामओ व खवओ वा । सो सुहमसंपराओ, अहखाया ऊणओ किंचि । ४॥ उपसंते खोणम्मि य, जो खलु कम्ममि मोहणिज्नंमि | छडमत्यो विजिणो वा, अहखाओ संजओ स खलु । ५।। यथाख्यातसंयतस्य एकमेव संयतस्थानम्, सूक्ष्मसंघरायस्याऽसंख्येषगुणाः यस्मात्तस्य षट् संयमस्थानानि, परिहारसंयतस्याऽसंख्येयगुणाः यस्मादसौ अष्टसु संयमस्थानेषु व्यवस्थितः, सामायिकछेदोपस्थापनयोयोरपि तुल्यर्यस्मादेकोनविंशतिषु व्यवस्थितौ तस्मादसंख्येयगुणे । सामायिको यदा प्रथमे संयमस्थाने छेदोपस्थाप्यश्च | प्रथमे तदा तुल्यो, यदा सामायिकं प्रथमे उपरि छेदोपस्थाप्यः तदा होनः सामायिकसंयतस्थस्य, यदा सामायिक उपरि वर्तते प्रथमे छेदोपस्थाप्यस्तदतिरिक्तः । परिहारविशुद्धिना सहेबानीम्, सामायिको यदा प्रथमे परिहारिकश्च प्रथमे तदा होनः, यदाऽष्टमे सामायिकः परिहारिकः प्रथमे तदा तुल्यः, यदा परिहारिकः प्रथमे वा पश्चिमे वा सामायिकश्च पश्चिमे तदाऽतिरिक्तः । ॥१८९॥ For Private Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ बी भगवती सूत्र Jodaaaaaaaaaaaaaaacrocालावात सूक्मसंपरायस्याऽनन्तगुणहीनो यस्मात्संयमस्थानत्रयमन्तराले, पयाख्यातः सूक्ष्मरागस्यापि उपरि यस्मा| त्तस्मादनन्तगुणहीनः । एवं छेवोपस्थाप्यः परिहारिक:-यवा सामायिकश्च प्रथमे तदाऽतिरिक्तः परिहारिकः, यवाऽष्टमे सामाषिक: परिहारकश्च प्रथमे तदा तुल्या, यवा सामायिश्चरमे परिहारिकश्च प्रथम चरमे वा तवा होनः । सूक्ष्मसंपराययथाख्यातयोरनन्तगुणहीनः, सूक्मसंपरायो यदा प्रथमे स्थाने द्वितीयश्च प्रथमे तवा तुल्यौ, अथ यवा एकः प्रथमे द्वितीयस्तृतीये तवा द्वितीयोऽतिरिक्तः प्रथमो होनः एवं स्वस्थाने नेयः । अल्पमहत्वं श्रेणी निरीक्ष्य विभावनीयम् । सूक्ष्मसंपरायस्यकभविकाः कत्याकर्षाः ? इति प्रश्न: - इदमन्यल्लिख्येत, छेमोठा| वणिया जहं अडाइज्जाइं कसमयाति उत्सपिण्यामादितोर्यकरस्य अर्धतृतीयानि वर्षशतानि तीर्थमिति कृत्वा ऽन्यल्लिख्यते, 'सुहमाणं जह• एक समयं उक्को. छम्मासा' सिद्धिगतेः षण्मातान्तरमिति कृत्वा इति । ॥ इति पञ्चविंशतितमे शतके सप्तमोद्देशः ॥ ॥ परिसमाप्तं च पञ्चविंशतितमशतकम् ॥ Doppio goodooD CO sooooooc OC ॥१९॥ For Private Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ बी भगवती सूत्र अपरिः otola ploiololololoo0010101010 ololololologo ॥ अथ षड्विंशतितम शतकम् ॥ अथ षड्विंशतितमशतकस्य प्रथमोद्देशः"बंषिसय बीयभंगो, जुज्नइ जइ कण्हपक्खियाईणं । तो सुक्कपक्खियाणं, पढमो भंगो कहं गेज्मो ॥" भण्णाइ-"पुच्छाणतरकालं, पइ पढमो सुक्कपक्खियाईणं । इयरेसि अवसिठ्ठ, कालं पइ बीअो भगो ॥२॥" एषा लवणगाथा एतदनुसारेण वाच्यम् । 'जीवे णं भंते ! पावं कम्म कि बधी ? प्रश्न:-पापं कर्म मोहनीयं तवभव्यो बद्धवान् बध्नाति वेदानी भन्स्यति, भग्यो यः कृष्णलेश्याः बद्धवान् बध्नाति वेदानी भन्स्यति च, पुनर्भव्यो बद्धवान् बनातीवानों यदा तवा न भन्स्यति, उपशामको बद्धवान् न बध्नाति उपशामकत्वे यः प्रतिपतितः स पुनर्भत्स्यति, क्षपको बद्धवान् क्षपकत्वे न बध्नाति आपकस्य प्रतिपातो नास्ति तस्मात् न भन्स्यति । एवमेव सलेश्याः विभावनीयाः ! अभव्यभव्योपशामकक्षपकाः सर्वे लेश्याः । कृष्णलेश्यों योऽभव्यः स बद्धवान् बध्नाति च भन्स्यति, भव्यो यः कृष्णलेश्यः स बद्धवान बध्नाति न भन्स्थति पदा तवा एवम्, यावत् पालेश्यः शुक्ललेश्यः । द्रव्यलेश्यां प्रतीत्याऽभव्यो यः स बद्धवान् बध्नाति भन्स्यति च, भव्यो पदा तवा न भन्स्यति । उपशामकः शुक्ललेश्यः स बद्धवान पूर्वकाले उपशामकरवे न बध्नाति, प्रतिपतितश्च द्रव्यलेश्या प्रति भन्स्यति । क्षपकः शुक्ललेश्यो बद्धवान न बध्नाति न भन्स्यति । ॥१९॥ Jan Education Intem For Private Personal use only Page #198 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र अवधि अलेश्यः केवली स बद्धवान् न बध्नाति न च भन्स्यति । 'अवहुस्स पोग्गलपरियट्टस्स परेण जस्स सिद्धी सो कण्हपक्खोओ स बद्धवान् बध्नाति च, अभव्यः स भन्स्यति भव्यो न भन्स्यति । परतस्तस्य अवढुस्स परियट्टस्स आराद् यस्य सिद्धिः स शुक्लपाक्षिकः बद्धवान् बध्नाति अधुना भन्स्यति । परियट्टद्विकस्थान्तः अन्यः परिवर्ताद्धान्यान न भन्स्यति यदा तदा उपशामकाः तस्यैवान्तर्वद्धवान् नच बघ्नात्युपशमकाले प्रतिपतितश्च | भन्स्यति, क्षपकः बद्धवान न बध्नाति न च भन्स्यति अप्रतिपतितत्वाद् । सम्यग्दृष्टिः बद्धवान् बध्नाति न भन्स्यति च यावदुपशामकत्वं न लभते भन्स्यति च । उपशमकत्वप्राप्ती उपशामकः सम्यग्दृष्टिर्बद्धवान्, न बध्नाति उपशामककाले प्रतिपतितो भन्स्यति च । क्षपकः सम्यग्दृष्टिबद्धवान् न बध्नाति न च भन्तस्यति पतनाऽभावात् । मिथ्यादृष्टिरभव्यः बद्धवान् बध्नाति भन्स्यति, यो मिथ्यादृष्टियंदा सम्यक्त्वं प्रतिपत्स्यति तवा न भन्स्यति, एवं सम्यग्मिध्यादृष्टेरपि । णाणो जाव मणपज्जवनाणी बद्धवान् बध्नाति भन्स्यति वा यदा न क्षपकत्वमुपशमकत्वं चाऽऽप्नोति तदा, यदा प्रास्यतोति न भन्स्यति । उपशामको मतिज्ञानी यावत् । मनःपर्यायज्ञानो बद्धवान् न बध्नाति भन्स्यति प्रतिपतितः, क्षपको न भन्स्यति वा तस्य । केवलज्ञानी बद्धवान् न बध्नाति न भन्स्यति । अज्ञामी अभव्यः बद्धवान् बध्नाति भन्स्यति च, यः पुनर्भव्यः स यदा तदा न भन्स्यति, एवं यावत् परिग्रहसंज्ञा नोसंज्ञोपयुक्ते यदुक्तं-ज्ञानोपयुक्त तस्मिन् चत्वारः यथाऽवधिमनापर्याय ॥१९२॥ Jain Education Intel For Private & Personel Use Only Page #199 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Intera 200TM 2010:80000106 ज्ञानोपयुक्ते, सवेदक:- स्त्रीपुंनपुंसक वेदक:- योऽभव्यस्तस्य प्रथमो भव्यस्य यदा बन्धो न भविष्यति इति द्वितीयः । अवेदकः पुरुषवेद उपशामिते परतो बध्नात्येव यावन्न भवति सूक्ष्मसंपरायः यदा तदा न भन्त्स्यति, उपशामको बद्धवान् न बध्नाति भन्रस्थति प्रतिपतितः, अपकस्य चरमः । सकषायो बद्धवान् बध्नाति भन्त्स्यति चाऽभव्यः भव्यश्च यावन्नावनोति सूक्ष्मसंपरायत्वं प्रापयति, उपशामको बद्धवान् न बध्नाति उपशमकाले भन्त्स्यति प्रतिपतितः क्षपको बद्धवान् न बध्नाति सूक्ष्मसंपरायकाले लोभाणु' यावद्वेश्यति न च भन्त्स्यति अपतनात् । एवमेव लोभकषावी । क्रोधमानमायासु अभव्यस्य प्रथम, द्वितीयो भव्यस्य यदा तदा न भन्त्स्यति । अकषायो उपशामको बद्धवान् न बध्नात्युपशमककाले प्रतिपतितो भन्त्स्यति अकपायत्वेन कथं प्रतिपात' ? उच्यते"जाति उवसंतकसाओ, 22 गाहा तस्मादस्ति प्रतिपात इति पुनर्भग्रस्यति । सयोगी-मणयोगि वइजोगो काययोगो - अभव्यानां प्रथमः भव्यानां द्वितीयः उपशमधस्य सयोगित्वात् तृतीयः, क्षपकस्य चतुर्थः । साकारानाकाश्योर भव्यस्य प्रथमः भव्यस्य द्वितीयः, उपशामकस्य तृतीयः क्षपकस्य चतुर्थः । टी० १ पु० यावदुपशमकत्वं न लभते भन्त्स्यति च उपशामकत्व प्राप्तौ । अवि ॥१९३॥ Page #200 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥ १९४ ॥ अयोगी-केवलीस बद्धवान् न च दध्नाति च न भन्त्स्यति । नारको बद्धवान् बध्नाति भन्त्स्यति यावन्नोद्वर्त्तते, भयो वा तदा न भन्रपति एवं मनुष्यवर्जा यावद्वैमानिकाः । यस्मान्मनुष्यगतो उपशम कक्षपकक्षेणिलाभः तस्मात् प्रथमद्वितीयो भङ्गो । कषायी बद्धवान् बध्नाति भन्तस्यति च यदा तवा ज्ञानावरणीयम्, सकषायी - लोभकषायित्वे बद्धवान् बध्नाति उपशामकः यावदपश्चिमी द्वौ चरमसमयो । ज्ञानावरणीयं वर्शनावरणीयं च व्यतीतेषु न भन्रस्यति । वेदनीयं बद्धवान् बध्नाति भन्त्स्यति च, सभव्यः भव्यश्च यावदयोगित्वं न प्राप्नोति तावत्, भव्यो यदा तदा न भन्रस्यति इति द्वितीयः । अयोगी बद्धवान् न बध्नाति न च भन्त्स्यति । ( शुक्ललेश्यः ) सिद्धध तृतीयो नास्ति ? यो न बध्नाति वेदनीयं स भन्रस्यत्यपि नैव । एवं सलेइया यस्मात् सलेश्यता क्षपकस्य कृष्णलेश्था यावत् पद्मलेश्या तावत् प्रथम बंधी न बध्नाति न भन्तस्यति कृष्णलेश्यादीनां पद्मलेश्यान्तानां न भवति यस्मात् शुक्ललेश्यः क्षपक: शुक्ललेश्यस्य तृतोयो नास्ति । अलेश्यः सिद्धः स बद्धवान् न च बध्नाति च भस्यति । "erefore fi defणिज्जं " प्रथमद्वितीया विद्यते, एवमयोग्यपि यस्मात् शुपक्षिके एव तस्माच्चतुर्थः । सम्यग्दृष्टिर्वेदनीयं बद्धवान् बध्नाति भन्त्स्यति च यावदयोगित्वं नाऽऽप्नोति, आप्नोति यदा तदा न BppppEEPPROPRI 5 अवचूरिः Page #201 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Inter भन्त्स्यति इति द्वितीयः, अद्योगो न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिर्ज्ञानी न बधति भन्त्स्यति यावदयोगिल भवति यदा भविष्यति हा न भन्त्स्यति, अयोगिनः चतुर्थः एवं वलज्ञानाऽवेदकाकपायी कारोपयुक्ते विभावनीयो तेव प्रकारेण शेषस्थानेषु प्रथमद्वितीयः । 'ल आउयं' इति प्रश्न:अभगस्य प्रथम, द्वितोयश्च यदा तदा न भन्रस्यति, आयुरुवशमको बद्धवान् न बध्नाति प्रतिपतितः भन्रस्यति, ३ क्षप: बद्धवान् बध्नाति न च भन्तस्थति इति चतुर्थः । एवं सइयो यस्मात्सलेश्यत्यमुपशमकक्षपकयोरपि शुक्ललेश्यः द्रव्यलेश्यां प्रति चतुर्थः क्षपकस्य । अले: : योगी स न बध्नाति न च भन्त्स्यति । कृष्णपाक्षिकः बद्धवान् बध्नाति भन्त्स्यति च, अथवा बद्ध न बनाति अवन्धकाले पश्चाद् भन्त्स्यति काले इति १-३ । शुक्लपाक्षिकः सम्यग्दृष्टिः बद्धवान् काले भस्यति च यावत्सूक्ष्म संपरायत्वं नाप्नोति, अथवा न बध्नाति पुनः सूक्ष्मसंपरायत्वे उपको बद्धवान् न बध्नाति प्रतिपतितो भन्त्स्यति, क्षपको बद्धवान् न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिनाति भन्रस्यति च यावत्सयोगित्वं नाऽऽप्नोति अथवा न भन्त्स्यति या तदा सयोगित्वं प्राप्तौ उपसम्पष्टिर्वद्धवान् न बध्नाति प्रतिपतितः पुनर्भग्रस्यति, क्षपको न भन्त्स्यति । मिथ्यादृष्टिः बंधी is foreseerत्प्रतिपतिते, उपशमकः सन्नेव बद्धवान् अथवा न बध्नाति एष्यत्काले बिस्तर, babababodox अवचूरि ॥ १९५ ॥ Page #202 -------------------------------------------------------------------------- ________________ श्री भगवती | अवचूराि काले चतुर्थः दृष्टव्यः । सम्बग्मिथ्याइष्टिः प्रथम द्वितीयभङ्गो नास्ति तस्य सम्यग्मिथ्यात्वे वर्तमानस्य बन्ध एव नास्ति यदा पतितः नवाऽपतितस्तदा आयुषो बन्धः, अतो नास्ति अस्य प्रथद्वितीयः, तृतीयोऽस्ति यस्माद् | बद्धवान्, न बध्नाति सम्पग्मिथ्यात्वादप्रतिपतिताद् भन्त्स्यति च प्रतिपतितो नवा भन्त्स्यति सम्यक्त्वप्रतिपन्नः | उपशमकश्रेणिलाभात् । मनःपर्यायज्ञानी, बध्नाति यदि ततो वैमानिकेष्वसो बध्नाति यस्मात् पुनर्मनुष्येषु अवश्यं भन्त्स्यति इति द्वितोयो नास्ति भङ्गः, तृतीयः उपशमकः स न बध्नाति प्रतिपतितो भन्स्यति, क्षपकः सन् न बध्नाति न च भन्स्यति । केवलज्ञानी अलेश्यश्चरमङ्गिको घरमादनयोरायुषो न च बंधो न.च बंधिस्सइ । अवेदकः अकषायो च क्षपकोपशमको वा, तयोर्बन्ध नास्ति आयुषः उपशमकात् पतितो बंधिस्सइ क्षपको न च बंधिस्सइ : शेषेषु अन्येषु चत्वारो भङ्गाः। कृष्णलेश्यः बद्धवान् बध्नाति भन्स्यति च द्वितीयो नास्ति यस्मादसौ नारकेषु तिर्यक्षु वा बध्नाति तस्मात्पुनर्बन्धों भविष्यति इति द्वितीयाऽभावः, तृतीयोऽवम्धकाले न बध्नाति बन्धकाले च बंधिस्सइ, चतुर्थो नास्ति न बध्नाति तेणऽवस्सयं बंधेयव्वं । असुरकुमारा: प्रष्टव्याः, पृथिवीकायिकस्तेलेश्यः तस्य तृतीयः पृथिवीकायिकेषत्पद्यमानो यावदपर्याप्तक: ताबल्लभ्यते, यदा च तेजोलेश्या अपगता तवा तेषामायुषो बंधस्तस्मात् तृतीयो भङ्गो बद्धवान्, देवत्वे न ॥१९॥ Jain Education Intematona Page #203 -------------------------------------------------------------------------- ________________ aaaaadootolangaloradaolodlalaod सम्बक्त्व ज्ञान-मतिज्ञाने श्रुतज्ञाने च चतुर्ष एतेषु विकलेन्द्रियेषु यावच्चतानि तावदायुर्वन्धो || || अपरिः नास्ति । पंचेन्धियतिरियाणं बहा नेरइयाणं, नवरं सम्मत्ते ओहिए नाणे अभिणियोहियनाणे सुयनाणे ओहिनाणे वितिय बिहूणा' कि ? यदा पनाति सम्यग्दृष्टिस्तदा मनुष्येषु बध्नाति मनुष्यत्वात् पवाचित सिध्धिगतिमेव लमते तदाऽयं तस्माद्वितोयाभावः मनुष्याः सम्यक्त्वज्ञाने ओहे चतुषं च ज्ञानेषु द्वितीय | विरहिताः यस्मान्मनुष्यो बषवान बध्नाति यदा तदा देवेषु देवत्वाच्च मनुष्यबन्धेनाऽवश्यं भवितव्यं तस्मात् द्वितीयाभावः । नामगोत्रान्तरायाणि यथा ज्ञानावरणीयम् । ॥ इति षड्विंशतितमसतके प्रथमोद्देशः ॥ .. ॥ अथ षड्विंशतितमशतके द्वितीयाद्यकादशान्तोदेशकाः 'चरिमे णं भंते ! नेरइए' यदुक्तम्-चरिममस्य नारकत्यं न पुनर्नरकति यास्यतीति, धचरमो | यः पुनर्यास्यति नारकेषु इति । ॥ इति षड्विंशतितमशतके द्वितीयाद्यकादशान्तोद्देशाः ॥ ॥ परिसमाप्तं च षड्विंशतितमं शतकम् ।। ॥१९७॥ For Private 8 Personal Use Only Jain Education inten Page #204 -------------------------------------------------------------------------- ________________ यो भगवती सूत्र. अवचूरि 20blolololololololololololololololo OD ॥ अथ सप्तविंशतितमं शतकम् ॥ एवमेव 'करिसु करेंति करिस्संति ति' सयं अनयव भावनया एवं नेयम् । ॥ परिसमाप्तं च सप्तविंशतितमं शतकमेकादशोद्द शकिनम् ॥ ॥ अथाष्टाविंशत्येकोनत्रिंशतमे शतके :"पट्ठवणसए किह णु समाउवन्नएसु चउभंगो। किह व समजणणसर 'गमणिज्जा अत्थओ भंगा ? । १॥ पट्ठवणसए भंगा, पुच्छाभंगाणुलोमओ वच्चा । कम्मसमज्जणणसए, वाहुतल्लाओ समाउज्जा ॥२॥" ॥ परिसमाप्ते अष्टाविंशत्येकोनत्रिंशतमे शतके ॥ ॥ अथ त्रिंशत् 'समोसरणसयं' शतकम् :"क्रियावाविनो ब्रुवते क्रिया प्रधानम् विज्ञानमक्रियावादिनो ब्रुवते कि क्रियया ! वित्तं विशुद्ध कार्याय यथा बौध्याः अज्ञानिना सर्व एव सत्याः विनयमात्र एव धर्मः । तथाऽस्यैवार्थस्य सूचिका गाथा : For Private Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ | अवचुरि श्री भगवती सूत्र 'अस्थिति किरियवाई, वयंति नत्यित्तिऽकिरियवाइओ । अन्नाणिय अन्नाणं वेणइया विणयवायंति ॥१॥ ॥ इति त्रिंशचमं 'समोसरणतयं' परिसमाप्तम् ॥ ॥ अथेकत्रिंशतमं 'उववायसयं :'खुड्डा जुम्म नेरइया कओ उववज्जति ? यदुक्तम्-चत्तारि वा अट्ठ वा बारस वा, एवं आद्या नारकाः कुत उत्पद्यन्ते ! यो हि जुम्मो य महंतो य सो महंतजुम्मो, जो पुण खुड्डो चेव जुम्मो सो खुडाजुम्मो जहा चत्तारि अट्ठ बारस वा एवमादि । एव तेजोगादयो विभावणिया । ॥ इत्येकत्रिंशत्तमं 'उपवायसयं' परिसमाप्तम् ॥ ॥ एवं द्वात्रिंशचम-उवट्टणासयं॥ यस्त्रिंशचम–एकेन्द्रियशतं ग्रन्थे एव सुज्ञानम् ॥ अथ चतुस्त्रिंशत्तम सेढिसयं :'सेढियसय' लोकनाडि प्रस्तीर्य भावनीयं गाथाश्चानुसर्तव्याः| "वृत्ते चउसमयाओ, नथि गई उ परा विणिद्दिठ्ठा । जुज्जइय पंच समया, जोवस्स इमा गई लोए ।१॥ ॥१९९॥ Jan Education in For Private Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ बी भगवती अवधि जो तमतमविदिसाए, समोहओ बंभलोपविदिसाए । उववज्जह गईए, सो नियमा पंचसमयाए ॥२॥ उजुयाय तेगवंका, दुहओ बंका गई विणिहिट्ठा । जुज्जइ ति चउबंका वि, नाम पर पंच समयाए ॥३॥ उबवायाऽभावामओ, न पंच समयाऽहवा न संतावि । भणिया जह चउसमया, महल्लबंधेन संतावि ।.४॥ ॥ परिसमाप्तं च चतुस्त्रिंशत्तम 'सेढिसयम् ॥ ॥ अथ 'एगिदिय महजुम्म नाम एञ्चत्रिंशत्तमं शतकम् :-- 'करजुम्म करजुम्मेगिदिया णं भंते ! कओ उबवज्जति !" यदुक्तम्-एकेन्द्रियाणामसंख्येपकडनुम्मा येऽपि चापहारचतुष्कतास्तेऽपि च कडयुग्माः, त एतावन्त एकेन्द्रिया येऽसंख्येयासु कडजुम्मा अपहारश्च कडयुग्म: ते कुत उत्पद्यन्ते ? प्रमः-यथा षोडश । कम्युग्म तेजोगा उत्पद्यन्ते ये, ते तुहमसाहा | चतुष्ककाः कड्युग्माः । अवह्रियमाणे च त्रयोऽतिरिक्ताः एकेन्द्रियाः त एकेन्द्रियाः कुतः ? यस्य एवंविषा संख्याराशेरबमाणा यषा एकानविंशतिः। कड्युग्मबादरा उत्पद्यन्ते रोतेषामपहारः कथम् ? कडयुग्माऽपहृता विशिष्टो पदीयस्याः संख्याया: स कडयुग्मद्वापरा, तत्संख्याप्रमाणः कुतः ? पचाऽष्टादश, कडयुग्मकलिः यस्याः संख्याया :चतुष्केणापहारेण एकाग्रो भवति सा कड्युग्मकलिः तत्संख्याप्रमाणं कुतः? यथा सप्तदश । ॥२० ॥ in Education Intematon For Private Personel Use Only Frww.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ अवचूरिः भी भगवती सूत्र | ते योगा कडयुग्मा यस्याः संख्यायाः चतुष्केणापहारेण अपहृते यावन्तोऽपहारचतुरुककास्तेषां पुनश्चतुष्केणापहारेण विरग्रता भवति ग्रं..' एप तेजोगकडयुग्मः यथा द्वादश, द्वादशानां चतुष्केणाऽपहारेण लब्धा अपहारश्चतुष्ककस्त्रयः तेषां द्वयानां चतुष्केणाऽन्येन ह्रियमाणे त्रीणि अग्रे भवन्ति । यस्याः संख्याया एवमपहारः, अनेनापहारेणोपलक्षिताः कुत उत्पद्यन्ते ? ते. ते योगाः यथा पञ्चदश, पनवशानां चतुष्कणाऽपहारेण त्रयः शेषा:लधास्त्रयः ये ते लब्धास्तेषां पुनश्चतुष्कापहारः क्रियमाणस्त्रिरग्रः अपहारचतुष्ककास्त्रि ग्राः, पूर्वसंख्या च त्रिसंख्याया एवंविधा संख्या कुत उत्पद्यन्ते ? ते योगा दादर यथा चतुर्दश, चतुर्दशानां चतुष्केणाऽपहारेण यो अग्ने येऽवभागापहतचतुष्कका यथा त्रयः, तेषां पुनश्चतुष्केणाऽपहारेण विरग्रता पूर्वस्य च राशेः द्वौ अग्रेवं, एवंविधा राशिश्च संख्या प्रमाणः कुत उत्पद्यन्ते ? एवं नेयम् । येषां प्रथमश्च समयसंख्यया च कउयुग्माकडयुगमास्ते कुत उत्पद्यन्ते ? द्विव्यादि वा समयाः येषामुत्पन्नानां संख्या च कडयुग्माकडयुग्माग्ते कुतः ? येषां वर्तते चरम समयश्च संख्यया च कडयुग्मा अचरमो वा समयः, यदुक्तम्-द्वौ त्रयो वा चत्वारो वा येषां शेषाः, सम्यगेव कड्युग्मक युग्मास्ते कुतः ? पढमसमयकडजुम्मेगिदिया णं कओ उदवज्जते ? पाड्युग्मसंख्या उत्पातेन ये प्रथमपनुभवन्ति प्रयमश्च समयो वर्तते ते एकेन्द्रियाः कुत उत्पद्यन्ते ! न प्रथमः समयो वर्तते वा कडयुग्मकायुग्माख्याः प्रथममेवानुभवन्ति तेषां ॥२०॥ Jan Education Intema For Private Personel Use Only Page #208 -------------------------------------------------------------------------- ________________ बी भगवती| चाचरमसमयः कडयुग्मक डयुग्मसंख्या: प्रथममेवानुभवन्ति, एवमचरमः, इवानों चरमाः कयुग्मकम्युग्मसंख्या| मनुभवन्ति चरमसमथास्ते कुतः ? एवमचरमः । ॥ इति पञ्चत्रिंशचतमं 'एगिदिय महजुम्मं सय परिसमाप्तम् ॥ शेषाणि शतानि अनेनैव च लक्षणेन गमनीयानि । । "लोगागासपएसा, धम्माधम्मेगजोबदेसा य । दवटिया णियाया पत्चेया तेसि जोवाणं ॥१॥ ज ठिइबंधज्झवसाया, अणुभागमा जोगच्छेअपलिभागा: वोह य समाण समया, असंख पक्खेवआ दसओ॥२॥ १० सिद्धा णिगोयजीवा, वणस्सतो काल पोग्गला चेव । सवमलोगागासं, छप्पिएऽणंतपक्खेवा ॥३॥" ॥ इति भगवत्यवचूर्णी समाप्ता । [ पठनपाठनकर्तृभ्यः शुभं भवतु ] ग्रंथाग्रं ३११८ IR.२॥ Jain Education Interna For Private & Personel Use Only Page #209 -------------------------------------------------------------------------- ________________ भी भगवती बोजकम् मगवती सूत्र बीजकम् । प्रणम्य परया भक्त्या, परमान परमेष्ठिनः । कुर्वे हर्षकुलाख्योऽहम्, भगवत्यङ्गाबीजकम् ॥ १ श्रीभगवत्यङ्गबीजकं लिख्यते । प्रथमशते प्रथमोद्देशके श्रीवीरवर्णनं श्रीगौतमवर्णनं च । प्रश्नप्रकारः । 'चलमाणे चलिए' इत्यादिः प्रश्नः । नारकाणां स्थित्युच्छ्वा-साहाराः। तेषां पूर्वाहृता आह्रियमाणा आहरिष्यमाणा वा द्गलाः परिणमन्ति, चीयन्ते, वेद्यन्ते, निर्भीयंन्ते । अणवो बावराश्च १द्गला भिद्यन्ते । उदीयन्ते वेद्यन्ते सङ्क्रमनिप्रत्तनिकाचना प्रश्नाः । वर्तमानकालपुद्गलान तैजसकार्मणतया गृह्णन्ति वेदयन्ति । उदीरयन्ति । तथा चलितकर्मणो बन्योदोरणवेदनाविनिर्जरा चेति नारकिसम्बन्धिप्रश्नाः । एवमसुरकुमारादिचतुर्विशतिदण्डकेष्वे ते प्रश्नाः । जीवा आत्मपरतदुभयारम्भाश्च जीवा द्विधा-सिद्धाः सांसारिकाः संयताऽसंपताश्च, नरयिकादिष्वयं दण्डकेषु च प्रश्न: । ऐहभविक पारभविकं तदुमयभविकं वा ज्ञानं दर्शनं चारित्रम् । असंवृतः सिद्धथति संवृतो वा । अकामक्षुत्तृड्वाधिता जोवा व्यन्तराः स्युः। ध्यन्तरदेवलोके कीदृशाः जोवाः स्वकृतं दुखं किञ्चि ॥२.३॥ For Private 8 Personal Use Only Jain Education Intemale Page #210 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र. १२०४/ Jain Education Intera Opponden दन्ति किञ्चिन । एवं दण्डकेषु नैरयिकाः । सर्वे समशरीरोच्छ्वासाहारक में वर्णले श्यावे दनाक्रियायुरुत्पत्तयः सम्यग्मिश्र मिथ्यादृशोऽपि । एवं दण्डकेषु नृभेदाः संयतासंयताः सरागवीतरागाः वीतरागसंयताः । अक्रियाः । सरागसंयताः प्रमत्ता अप्रमत्ताश्च । अप्रमत्तानां मायाक्रिया, प्रमत्तानां आरम्भक्रिया मायाक्रिया च । श्राद्धानां आद्यास्तिस्रः । असंयतानां चतस्रः । मिथ्यादृशां पञ्च विश्राणां पञ्चैव क्रियाः लेश्याः भवावस्थानकालः कतिविधिः शून्य - अशून्यमिश्रकालाः अल्पबहुत्वं तेषां अन्तक्रियाप्रश्नः असंयता अविराधितविराधितसंयमासंयमाऽयं ज्ञितापसचर काबीनां कस्य क्व देवेषूत्पाद: । मसंस्यायुर्बन्ध मेदास्तदल्प बहुत्वम् । ३ जीवाः काङ्क्षामोहनीयं देशतः सर्वतो वा कृतं कुर्वन्ति । करिष्यन्ति वा एवं दण्डकेषु । एवं तस्यैव चयोपचयोदीरणा वेदना निर्जराश्च । तदेव कर्म जोवाः कथं वेदयन्ते । 'तदेव सत्यं निःशङ्क यज्जिनोक्तं ' इति कुर्वन् आराधकः अस्तित्वमस्तित्वे नास्तित्वं च नास्तित्वे परिणमति गमनीयं च । काङ्क्षामोहनीयं जीवाः कथं बध्नन्ति प्रमादात् योगात् योगो वोर्यात् वीर्यं शरीरात् शरीरं भवात् । एवं सत्युत्थानम्बल वोर्याणि । उदीर्णमनुदीर्णं वा उदोरयति । तत्स्थानबलादिभिः । एवमुपशाम्यति मात्मनैव गर्हति संवृणोति जीवः अनुदीर्णमुपशमयति । एवमात्मना वेदयते निर्जरयति । दण्डकेषु काङ्क्षा मोहनीय वेदमप्रश्नः । Q¤¤¤6P00000000000doQOCOC बीजकस् Page #211 -------------------------------------------------------------------------- ________________ बीजकम् श्री भगवती श्रमणा अपि ज्ञानान्तरदर्शनान्तरादिभिः काङ्क्षामोहनीयं वेदयन्ते तदेव सत्यं यज्जिनोक्तम् ( इहि भावनया)। ४ कति कर्म प्रकृतयः, जोवो मोहनीयेन कृतेन परलोकक्रियाङ्गीकारं बालपण्डितबीयतः कुर्यात् । उत्तमगुणस्थानाद्धोनगुणस्थानं गच्छेत् । एवं उदीर्णेन उपशान्तेन च प्रश्नः । पापकर्मणोऽवेदित्वा न मोक्षः । प्रदेशकर्म वेद्यते । ५ अनुभाग-कर्म बेद्यते वान वेद्यतेऽपि । पुयलोऽपि अमूत् । भवति भविष्यति । स्कन्धोऽपि । छग्रस्थः सिद्धयति न वेति । जिनः सिद्धयति । अलमस्त्विति । कति पृथ्व्यः । तासु कति मरकावासाः। कति असुरावासाः एवं दण्डकेषु नरकावासेषु कियन्ति नारकिस्थितिस्थानानि । नारकाः किं क्रोधोपयुक्ताः मानोपयुक्ताः मायोपयुक्ताः लोभोपयुक्ताः। ८० भङ्गाः तेषां अवगाहनया भङ्गाः । एवं दण्डके क्रोषोपयुक्ताविभङ्गाः । उद्गच्छन् सूर्यो यावश्वकाशाद् दृश्यतेऽस्तमयन्नपि ताश्तः । एवं प्रकाशोऽपि लोकान्तोऽलोकान्तं स्पृशति एवं छायान्त आतपान्तं । प्राणातिपातेन क्रिया क्रियते सा कि स्पृष्टा वा अस्पृष्टा वा ? षट् पञ्च चतुस्त्रिविक्षु स्पृष्टा नैरपिकादिदण्डके । प्राणातिपाताद्यष्टादश पापस्थानः क्रियारोहकप्रश्नाः पूर्व लोकोऽलोको वा। जीवा अजीवा वा । अण्डकं कुर्कटो वा पूर्व लोकः कालो वा । सोकस्थितिरष्टषा तत्र वायुपूर्णदृतिदृष्टान्तः जीवपुद्गलयोरन्योन्यानुगमः । तत्र हवनौदृष्टान्तः । | ॥२०५॥ Jain Education Interior For Private Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ श्री भगवती बीजकम ७ नारकी नरके उत्पद्यते । देशतः सर्वतो वा । एवमाहारोदने । दण्डके च । जीवो विग्रहगतिसमा पन्नोऽन्यो वा दण्डकेष्वयं प्रश्नः । देवः च्यवनकालेनाहारका पश्चाबाहारकः यत्रोत्पद्यते । तदायुर्वेदयते जीबो गर्भगतः सेन्द्रियो वा सशरीरी वा कि आहारयति कवलिकाहारो गर्भ स्यान वा । उच्छ्वासनिच्छ्वासो नीहारो वा स्यात् । स जीवो नारके स्वर्ग वा उत्पद्यते । स किंसंस्थानः । ततः सद्वर्णो वा दुर्वणों वा। एकान्तबालो मनुष्यः एकान्तपण्डितो वा घालपण्डितो वा । किमायुः प्रकरोति । मृगहन्तानरः कतिक्रियः अग्न्यारम्भकश्च । एको मृगजिघांसुः भन्यस्तच्छिरश्छेत्ता । द्वयोः को बन्धः षण्मासान्तमृतौ पञ्च क्रियाः द्वयोः सङ्कामकारिणोरेको जयति । परः पराजीयते । जीवाः संसारिणः सिद्धाश्च । सवीर्या वा अवीर्याः । एवं वण्डके प्रश्नः । मीवाः कथं गुरुत्वं लघुत्वं वा लभन्ते । कथं भवं दीर्घ ह्रस्वं वा कुर्वन्ति । नारकान्तरावकाशा: पृथिव्यश्च लघुका गुरुका वा दण्डकेऽयं प्रश्नः । धर्मास्तिकायारिषु च पुद्गलाः । सलेश्या जीवा मनोवाक्काययोगिनः सर्वद्रव्याणि पर्यायाः कालश्च गुरुलंघुर्वा । भमणानां लघुत्वं श्रेयः क्रोधाद्यभावश्च । ||२.६॥ Jan Education Intemanon For Private Personel Use Only Page #213 -------------------------------------------------------------------------- ________________ मो भगवती बीजकर असंवृतः संवृतो भूत्वा सिद्धयति । परे वदन्ति एको जीव एक समये आयुयं प्रकरोति तत् कथं ? कालासवेसिमनामा श्री पार्वशिष्यः स्थविरामवादीत् । यूयं सामायिकप्रत्याख्यानाद्यर्थ न जानीतेत्यादि तदुत्तरान्तस्य प्रबोधः । पञ्चव्रतप्रतिपत्तिः 'जस्सट्टाए कीरई' इत्यालापकः स सिद्धश्च । आत्यस्य दरिद्रस्य च समैव क्रिया । आषाकर्म प्रासुकं च भुञ्जानः साधुः कि बध्नानि अथिरे पलोट्टा नोथिरे इति । १० परे वदन्ति चलदचलितं द्वावणू न मिलतः । तदुत्तरं च पूर्व पश्चाद्वा भाषा द्वे क्रिये युगपन्नरकादि विरहः । इति प्रथमं शतं समाप्तम् । | १ द्वितीयशते पृथ्वीकाविकादोनों उच्छ्वासः कथं वायोश्च कथं चत्वारि शरीराणि | वायो: मृतादोनि ग्रन्थोऽपि संसारे भ्रमति । प्राणभूतादि शब्दवाच्यश्च । खन्दकसम्बन्धः लोकनोवमुक्ति सिद्धाः सान्ता अनन्ता वा । बालमरणं द्वादशधा । पणितमरणं द्विषा इति प्रश्नाः । (ग्रन्था० १.००) भिक्षुप्रतिमा गुणरत्न संवत्सरतपोविचारः । खन्दकस्याच्युतगतिः । ३ समुद्घात विचारः । ४ इन्द्रियविचारः । ५ परे वदन्ति साधुः स्वर्गे गतः स्वपरदेवीभिर्भोगं करोति । वेदद्वयं घेदयते । IIR०७॥ Jain Education For Private & Personel Use Only Page #214 -------------------------------------------------------------------------- ________________ श्री भगवती जलगर्भः तिर्यग्मनुष्यगर्भश्च कियत्कालं । एकजीवः कियतां पुत्रः कियतां पिता च । मैथुनेऽसंयमः । तुङ्गिकानगरीश्राद्धवर्णनं स्थविरागमन । पञ्चाभिगमाः संयमतपसी कि फले केन कर्मणा देवत्व प्राप्तिः । ||६ श्रीगौतमगोचरचर्याश्रमणसेवा । श्रवणशान विज्ञानप्रत्याख्यान । संयमसंवरतपोच्यववानाऽक्रियासिद्धपः किंफलाः । उष्णबलो हृदः भाषाविचारः देवाश्चतुर्विषाः देवानां क्व स्थानानि । ८। चमरेन्द्रसौधर्मसभावणनं । चमरचञ्चा राजधानी । समयक्षेत्रविचार: पंचास्तिकायमेवव्याख्या अषस्तिर्यगूर्वलोकेषु कोऽस्तिकायः कियान् । द्वितीयशतकं समाप्तम् । छंमोआनगरी ! चमरस्य का ऋद्धिः। तत्सामानिकानां । तल्लोकपालानां । तद्देवीनां च । बलीन्द्र धरणेन्द्रादीनां ऋद्धिः। तीसगकुरुदत्तयोः सम्बन्धः । शक्रेशानऋद्धिः। कूडाकारशाला । तामलिसम्बन्धः शक्रेशानयोविमाना पनिम्ना उन्नताश्च । तयोविवादः। सनत्कुमारो भवसिद्धिकः । तवायुः । २ रनप्रभायां असुरकुमारस्थानः तेषामुद्धर्वाधोगतिः कियती । ते सौधर्मेयान्ति अरोमिभेगि कुर्वन्ति । वरेण वा यान्ति । अर्हच्चत्य निधया ते ऊवं यान्ति चमरसम्बन्धः पूर्वभवयुतः ०२००० इदं वज्रचमराणांपतेरल्पबहुत्वं। ॥२०॥ Jain Education Inteman Page #215 -------------------------------------------------------------------------- ________________ थी भयवती सूत्र बीजकम् पञ्चक्रियाः समेवाः पूर्व वेदना पश्चाक्रिया वा । भमणानां क्रिया यावत् जन्तुरारम्भसंरम्भसमारम्भात करोति । तावदन्त क्रियाना पश्चाद्भवति । तृणानि दृष्टान्तः । तप्तायसि जलबिन्दुदृष्टान्तः । हृदनौ दृष्टान्तः । ईपिथिको विप्रमत्तताया अप्रमत्ततायाश्च । कालकथं । लवणसमुद्राश्चतुर्दश्यावौ बर्द्धते । साधुः कृतवैक्रियं देवं यानं देवों पश्यति न वा । वृक्षस्य मध्यं बहिर्वा फलं बीजं वा पश्यति । वायुः स्त्रीपुरुषरूपं विकुर्वति । न वा पताकादिकं विकुर्वति । एवं मेघस्यापि विकुर्वति एवं मेघस्यापि विकुर्वणा | नारकादी कया लेश्यया याति । बाह्यपूदगलाननावाय साधु क्रियं करोति समायो अमायी वा ।। साधुः कतिरूपाणि विकुर्वते खड्गखेटकपाणिः साधुः यज्ञोपवीतं हस्त्यश्वादि रूपं च मायो कुर्यात् । विभङ्गज्ञानी राजगृहादिकमन्यथा वेत्ति । अवधिज्ञानी तु सत्यं पुरादि विकुर्वणा । चमरावोगामात्मरक्षसङ्ख्या । शक्रेशानयोर्लोकपाल विमान वि० । चतुण्ाँ लोकपालानां जम्बूद्वीपे स्वस्वकर्त्तव्यविचारः तेषामायुः । ८ असुरव्यन्तरचन्द्रसूर्यवैमानिकेषु कति देवा पेश्वर्यकराः। १ इन्द्रियविषपविचार: चमरावोनां कतिपर्षदः । ( तृतीयं शतं समाप्तम् ।) bandoOCONUdlaadadadaadpolo 1800 ॥२०९॥ Jain Education Internet For Private & Personel Use Only Page #216 -------------------------------------------------------------------------- ________________ odoo भी भगवती Hoबीजकम् १० ४ ईशानलोकपालविमानविचार ॥ तद्राजघान्यः ।। नारकी नरकेषुत्पद्यतेऽन्यो वा । कृष्णलेश्या नोललेश्यां प्राप्य तद्रूपा स्यात् ॥१०॥ ( तूर्य शतं समाप्तम् । ) सूर्या पूर्वनैऋतादि सर्वदिक्षु उद्गच्छन्ति । जम्बूद्वीपे यदा दक्षिणस्यां दिनं तदा उत्तरस्यां दिन रात्रिर्वा । जघन्योत्कृष्टदिनरात्रिमानं विदेहादी भरतेरावतयोर्यका वर्षाविऋतुः तदा विदेहेष्वपि । एवं धातकी खण्डादिषु दिनरात्रिनिण्णयः । २ पूर्वपश्चिमयोः द्वीपसमुद्रवायुः साम्यं । बदा वायुकुमारास्तत्कुमार्यश्च वायुमुदोरयन्ति । तथा ईषत् वाताः वायुर्वायूच्छ्वासकरः अग्निपक्वं धान्यं अयस्ताम्राविधातवो भस्मादिव तेजस्कायशरीराणि ३ । | ३ परे वदन्ति एकजीवस्य बहून्यायू षि आयुद्वयं चेवेदयते नारकादिर्न रकादो सायुः सङ्क्रमते निरायुर्वा चतुर्गस्यायुबन्धकजीवे भेदाः । छगस्थः शङ्खमेर्यादिशब्दान् आराद्गतान् शृणोति । केवली तु आरात् परतश्च सर्व वेत्ति । छयस्थो हसन् कति कर्मप्रकृतीबंध्नाति एकत्वबहुत्वाभ्यां भङ्गाः । छद्मस्थो निद्रायमाणः कतिकर्मबन्धकः । हरिणेगमेवी गर्भ संहरन कि गर्भाद्गर्भमित्यादि । अतिमुक्तककुमारसम्बन्धः । महाशुक्राद्देवद्वयं धीवीरांतिक OOoo tototototololololololo |२१०॥ OOO Jain Education Intema Page #217 -------------------------------------------------------------------------- ________________ बीजकम् भी भगवती मागत्य पप्रच्छ भगवच्छिष्याः कति सेत्स्यन्तीति । देवाः संयता असंयता मोसंयता वा । तेषां अर्द्धमागधी भाषा : केवलो चरमशरीरिणं वेत्ति । छद्मस्थस्तु प्रमाणतो वेत्ति । प्रमाणं चतुविधं प्रत्यक्षादि । आत्मागमः परंपरागमः । केवली चरम कर्म वेत्ति केवलो प्रणीतं मनो वचो वा पति तद्देवा जानन्ति नवा । अनुत्तरसुरास्तत्रस्था एव केवलिना सहालायं कुर्वन्ति तत्रस्था एव विदन्ति । ते उपशान्तमोहाश्च । केवली । इन्द्रियैर्वेत्ति येष्वाकाशप्रदेशेषुस्थितस्तेषु पुनः स्थातु न शक्नोति । चतुर्दशपूर्वी घटात् घटसहस्र करोति परे बदन्ति सर्वे जीवा एवंभूता वेदनां वेदयन्ते अनेवंभूता वा । कुलकर तीर्थकरमातृपितृ चक्रिवलदेवादिसंख्या । अल्पायुर्दीर्घायुरशुभवोर्घायुः कथं बध्यते । गृहिणो साडं कश्चिदपतति । स तद् गवेषयन कतिक्रियः । क्रेता विक्रेता च कतिक्रियः। अग्निः प्रज्वलितो महाकर्मा पश्चावल्पकर्मा । नरो धनुषा बाणं मुञ्चन् कतिक्रियः धनुशरज्यादयोपि कति क्रियाः । परे वदन्ति चतुः पञ्च वा योजनशतानि नराकोपर्णो नरलोकः इति तदुत्तरं च । नारको एकत्वं बहुत्वं वा विकुर्वति । आषाकर्म निरवद्य ववन क्रतादिकं कान्तारभिक्षादिभक्तं निरवद्य वदन आराधकः । ॥२१॥ Jain Education Internal Page #218 -------------------------------------------------------------------------- ________________ भी भगवती बीजकम् सूत्र आचार्य उपाध्यायो वा गणं पालयन् कतिभवः । अभ्याख्यानदाता कोहकर्मबन्धकः । परमाणुश्चलति । एवं द्विप्रदेशादिस्कन्धोपि । ७ परमाणुश्छिद्यते । एवमनन्तप्रदेशस्कन्धोपि च्छिद्यते नवा अग्निना दह्यते जलेन क्विद्यते नवा | अणुः सार्द्धः अनर्हो वा । एवमनन्तप्रदेशस्कन्धोपि । अणु स्पृशन अणुः कि देशेन सर्वेण स्पृशति । द्रव्यतः कालत: क्षेत्रतश्च परमाणुः कियच्चिरं चलो वा । तस्य कालादि वर्णाः । अन्तरकालः । अणोव्यक्षेत्रकालभावायुषामल्पबहुत्वं नारकादयः सारम्भाः सपरिग्रहाः कस्य कः परिग्रहः पञ्चहेतवोऽहेतवश्च । नारदं पुत्रं साधु निग्रंथीपुत्रः साधुः पप्रच्छ । पुद्गलाः कि अनर्धाः सार्दा वा द्रध्यक्षेत्रकालभावादेशः जीवाः कि बर्द्धन्ते होयन्ते वा । एवं दण्डके जीवाः कियच्चिरमवस्थिताः नारकादयश्च कियच्चिरन्तेवर्धन्ते हीयन्तेऽवस्थिता वा ! जीवाप्सोपचयाः सापचयाः एवं इण्डके उत्पत्तिच्यवनविरहः । राजगृहं नगरं पृथ्वीकायरूपं अप्कायाविरूपं वा । दिने उद्योतः रात्री बन्धकारः किम् ? एवमुद्योतान्धकारप्रश्नो दण्डके नारकादौ कालो बत्त्यंते . मनुष्यादौ वा । असंख्यो लोकः (ग्रं० ३००० ) अनन्तः कालः लोकसंस्थानं कि? श्रीपार्श्व शिष्याणां प्रश्नः । कति देवलोकाः ? तभेदाः । चम्पायां चद्रोदयप्रश्नः । पंचमं शतं समाप्तम् । DIQQOLOLO COLOQ CHO0QIQIQOTDOOotanojaja ॥२१२॥ Jain Education Intema For Private & Personel Use Only Page #219 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Intern १ ये महावेदनास्ते महानिनंश चतुर्भङ्गी दृष्टान्तः । द्वितीय आहारोद्देशकः । २ महाश्रवस्य महाक्रिपस्य महाकर्मबन्धः विपरीतस्य तु स्तोकः । तत्र वस्त्रमलिनत्वोज्ज्वलत्वदृष्टान्तः । ३ जीवानां प्रयोगतः कर्मोपचयो न वित्रसातः । त्रिविधः प्रयोगो दण्डके कर्मोपचयः सादिः सान्तो वा चतुभंगी जीवा नारकाइचानादयः सादयो वा । गति लब्धि चाश्रित्य कति कर्मप्रकृतयः कर्मणां स्थिति काल: अवाधानिषेकश्च ज्ञानावरणीयादिकर्मबन्धकाः के ज्ञानिनोऽज्ञानिनो वा सम्यगृहशो मिथ्यादृशो वा इत्यादि द्वाराणि वेवत्रयात्पबहुत्वम् । ४ जीवाः कालद्रव्याद्यपेक्षया सप्रवेशोऽप्रदेशो वा सर्वं जीवानां २६ द्वारेषु प्रश्नः । जीवाः प्रत्याख्यानिनोsप्रत्याख्यानिनो वा जीवाः प्रत्याख्यानं जानन्ति कुर्वन्ति । प्रत्याख्यानेन बद्धायुषोन्यथा वा तमस्काय विचारः । कृष्णराजी विचारः । लोकान्तिकस्वरूपम् । कति पृष्ठयः जीवो मरणसमुद्घातं कृत्वा उत्पत्ति ६ स्थानं गत्वा पुनः पूर्वशरीरे पश्चादागत्य समुद्घातात् म्रियते । सर्वदण्डकेष्वेवमेव । ७ धान्यानामचित्तताकालः । एकस्मिन् मुहूर्ते कति उच्छ्वासाः उच्छ्वासे आवल्यः, प्राणस्तोकलवबिनमा साबि BRIDICTIONQUOTOoooooodzDM बीजकल ॥२१३ ॥ Page #220 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र, ॥२१४ ¤¤¤¤¤¤...... मानं शीर्षप्रहेलिकान्तं । परमाणु ३ - सरेण्वादिपल्योपमसागरोपमान्तं षडरकमानं । ८ पृथ्वीनामधो गृहाणि मेधाश्च संति न वा । बावरपृथिवीकायिकादयः स्वर्गादौ क्व सन्ति । जातिगतिस्थित्यवगाहप्रदेशानुभाग नामनिधत्तायुषां बन्धो दण्डके लवणान्धिः क्षुब्धलः नान्ये समुद्राः द्वीपान्धि नामानि देवो बाह्यपुद्गलाननावाय रूपादि विकुर्वति नवा । " १० जीवानां खं दुःखं वा मातु कोपि न प्रभुः तत्र यन्त्रसमुद्गकदृष्टान्तः । जीवो जीवति यो जीवति स जीवः एवं जीवाः स नारकी यो नारको स जोवो वा इत्यादि परे वदन्ति । जोवानां दुःखमेव तत्रोत्तर सातासात विचारः जीवाः स्वशरीरावगाढपुद्गलानेवाहारादितया गृह्णन्ति न दूरस्थात् । षष्ठं शतं समाप्तं । 4th++ १ जीवः कस्मिन् समयेनाहारकः आहारको वा । सर्वाल्पाहारकः स कदा | लोकः कि संस्थानकः । श्राद्धस्थ ईर्यापथिको क्रिया साम्परायिको वा । कृत सामायिकः सप्रत्याख्यानी श्राद्धः पृथ्वों बनन् सं हन्ति स प्रत्याख्यानमतिचरति न वेति । एवं वनस्पतिहन्तापि श्राद्धः प्रासुकाहारं साधुभ्यो बदानः Coboto बोजकम् Page #221 -------------------------------------------------------------------------- ________________ बीजकम् भी भगवती सूत्र किं लभते किं त्यजति । बकर्मकस्य मुक्तौ गमनं कथं । अत्र तुम्ब मुद्गफलिकाधूमबाणदृष्टान्तः । दुःखादुखेन स्पृष्टो दुःखी वा। एवं दण्डके सापोरनाकायुक्तमुत्सूत्रं गच्छतः साम्परायिकी क्रिया । यथा सूत्र० मायुक्तं गच्छतस्तु ईपिथिको । यः कषायो स उत्सूत्रमेव प्रवर्तते साङ्गार १ सघूम २ संयोजना ३ दोषाः के । व्यंगार १ विधूम २ संयोजनामुक्ताहार ३ कथं । क्षेत्र १ काल २ मार्ग ३ प्रगण ४ अतिक्तान्त पानभोजनस्य कोऽर्थः कुकुटयण्डमानकवलः। ऊनोदरता । साधुः कीदृशं शुद्धाहारं गृह्णाति । प्रत्याख्यातमिति । वदतः सुप्रत्याख्यातं वा दुःप्रत्याख्यातं वा स्यात् । जोवाजीवो जानत सुप्रत्याख्याता प्रत्याख्यानं कतिषा । सर्व मूल प्रत्या. देशमूलागुण प्रत्या० कतिधा सर्वोत्तर प्रत्या. देशोतरगुण प्रत्या. कतिया जोवाः कीदृग् प्रत्याख्यानवन्तः । दण्डके तवल्पबहुत्वं । जीवाः संयता असंयता वा प्रत्याख्यानिनोऽप्रत्याख्यानिनो वा शाश्वताऽशावता वा दण्डके ।। ३ वनस्पतयः कस्मिन् कालेऽल्पाहारा: महाहारा वा । तेषां कथमाहारः मूलामूलजीवस्पृष्टाः । पृथिवी जीव प्रतिबद्धा इति । अनन्तकायानां नामानि । किलेश्या नारका अल्पकर्माणो बहुकर्माणश्च । एवं दण्डके या वेदना सा निर्मराऽन्या वा। एवं दण्डके । कर्मणो वेदना | नो कर्मणो निर्जरा । वेदना निर्जरा कालयोः पार्यक्यं । ४ नारकावयः शावता अशाचता वा । संसारसमापन्ना जोवा: कतिविधा वा । ॥२१५॥ in Education Page #222 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥२१६॥ Jain Education Internati ५ वा विविधा योनिः । ६ यो नारकत्वेन उत्पद्यते । स तदायुः क बध्नाति । वव वेदयते । इह भवे नारकीभवे वा । क्य महावदनः । एवं दण्डके । जीवा आभोग निर्वर्तितायुषः मनाभोग निर्वाततायुषो वा । एवं दण्डके । कर्कशवेदनीयानि कर्माणि कथं क्रियन्ते सातबेदनीयानि च कथं । अवसर्पिण्यां षष्ठारकः कीदृग् दुःखकृत् । तत्र नराः कीदृशाः क्व वसिष्यन्ति । तेषां किमायुः । कि देहमानं । किमाहारः । तियंचोपि तथाविधाः । ७ संवृत्तसाधोरायुक्तस्य ईर्यापथिकी क्रिया साम्परायिकी वा कामाः भोगाश्च रूपिणः सचित्ता अचित्ता ar | कतिविधाश्च जीवाः कामिनो भोगिनो वा । एवं दण्डके तेषामल्पबहुत्वं । स्वः प्राप्तो देवः किं क्षीणभोगी अधोवधिकः परमावधिकश्च केवलीव तद्भवसिद्धः । पृथ्वोकायिकादयोऽकामनिकरणं वेबनं वेदयन्ते समर्था अपि एवं विधिवेदना | प्रकामनिकरणवेदना च तेषां कथम् । ८ हस्तिनः कुम्योरच समो जीवः नारकिणां निर्जीणं कर्म शुभं एवं दण्डके १० संज्ञावण्डके १० संज्ञादण्ड के नरके १० वेदना हस्तिकुम्थ्वोः समा क्रिया । ९ असंवृतो बाह्यपुद्गलादाने विकुर्वति । महाशिलाकण्टकरणमुशल सङ्ग्रामो ग्रं० ४००० कोणिक पेंटकराजवरण सम्बन्धाः | TOOLOOD DOppo propo बीजकम् Page #223 -------------------------------------------------------------------------- ________________ बोजकम श्री भगवती सूत्र १. राजगृहे कालोदायिप्रमुखा अन्यतीथिका गौतमं पृच्छन्ति । पञ्चास्तिकायाः के तेषां प्रतियोधः चारित्रं च पापकर्माणि पापफलविपाकानि । तत्र भोजन दृष्टान्त । एकः पुरुषोऽग्निं ज्वालयति एको निर्वापयति ।। तयोः कस्य कर्मवन्धः स्तोको महान् वा । अचित्तपुद्गलाः प्रकाशकाः के । सप्तमं शतं समाप्तम् ।। प्रयोगमिश्रवित्रसापरिणताः पुद्गलाः । एकेन्द्रियादिप्रयोगपरिणताः पुद्गलाः । एवं जीव चतुर्गति जीवभेदाः सर्वे सप्रभेदा शरीरेन्द्रियवर्णादिद्वारैर्नवदण्डकाः । एवं मिश्रंपरिणताः पुद्गलाः विस्रसापरिणताश्च एक द्रव्यं किं मिश्रपरिणतं प्रयोगपरिणतं विरसा परिणतं वा । सत्यादिमनःप्रयोगः सत्यादि वा किं | प्रयोगः औदारिकादिः सप्तधा कायप्रयोगः कायादिप्रयोग चिन्तासर्वजीवेषु एवं मिश्र विससा परिणामावपि २ सविचारौ । कतिविधा आशीविषा एवं दण्डको १० स्थानानि छमस्थो न वेति मत्यादि ज्ञानज्ञानभेदो अवग्रहेहाभिदश्च जीवाः किं ज्ञानिनोऽज्ञानिनो वा । एवं दण्डको सेन्द्रियसकायिकमूक्ष्मादिद्वारेषु | ३ तथा १० लब्धयस्तासु च ज्ञानिनो वेति प्रश्नः । ज्ञानपर्यायाः कति वृक्षाः कतिविधाः । कूर्मादयो जीवा ४ द्विधा त्रिधा वाच्छित्राः । अन्तरा जीवप्रदेशाः कति पृथ्व्यस्ताश्वरमा अचरमा ताः । ॥२१७॥ Jain Education Internation For Private & Personel Use Only Page #224 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र २१८ ।। ********⠀⠀⠀............ DON ५ कति क्रिया इति सामायिकवतः श्राद्धस्य कश्चिद्भाण्डमपहरति जायां वा सेवते तदा श्राद्धस्य भाण्डमभाण्डं जाया जाया स्यान्न वा त्रिविध त्रिविधादय एकोनपञ्चाशत् प्रत्याख्यानभङ्गा आजीविकश्राद्धविरतिः श्रमणोपासकानां पञ्चदशकर्मादाननिवृत्तिस्त्रिविधत्रिविधेन कति देवलोकाः । ६ श्राद्धः शुद्धमाहारं साधवे ददानः । अशुद्धमाहारं २ शुद्धाशुद्धमाहारं च साधवे ददानः साधवे ( ये ) वा ददानः किं करोति ? कश्चित् साधवे पिण्डद्वयं दत्त्वा वक्ति । एकं त्वं गृहाण अन्यः स्थविरेभ्यो देयः साधुः स्थविराणामलाभे तं पिण्डं परिष्ठापयति । एवं वस्त्रपात्राद्यपि १ साधुरकृत्यं सेवित्वा आलोचनायें स्थविरपार्श्वे याति अन्तरा कालं कुर्यात् स्थविरावाऽवाचका अभूवन् । तथाप्यसौ आराधकः । एवं निर्गन्ध्या अकृत्य सेवनेपि । तत्र ऊर्णा वणयोटान्तः प्रदीपो गृहं वा ज्वलति । जीव औदारिकादिशरीरविनाशापेक्षया कतिक्रियः । एवं दण्डके एकत्वत्वाभ्यां प्रश्नः । ७ तीर्थिक प्रश्नः पात्रे दत्तं अदत्तं दत्तं सत् पात्रे अपतितं कश्चिदपहरति । तत् कस्य सत्कं तथा, मार्गे गच्छन्तः स्थविरा: पृथ्व्यादिहिंसतीति बालाः स्युः । तत्रोत्तरं गतिप्रवादः कतिधा गुरून् प्रतीत्य कति प्रत्यनीकाः एवं गतिं कुलं समूहं अनुकम्प्य च श्रुतं भावं प्रतीत्य च पञ्च व्यवहाराः ईर्यापथिकबन्धः १ साम्परायिकबन्धः २ कः कस्याः स्त्री MOP palate opened DIGIC बोजकम Page #225 -------------------------------------------------------------------------- ________________ श्री भगवती मत्र बोजकम पश्चात्कृता पुरुषपश्चात्कृतो वा क्लीवपश्चात्कृतो वा बध्नाति भ्रंश्यते वा । सादि सान्तं वा । अनाधनन्तं वा । देशतः सर्वतो वा कति कर्मप्रकृतयः । २२ परीषहाः केवलिनश्च जम्बूद्वीपे सूर्या दूरे मूले दृश्यते ग्रं० ५००० अतीतं क्षेत्रं भासयन्ते । इन्द्रस्थानं कियत्कालशून्यं ।। प्रयोगविससा बन्धोसा मादिसान्तौ । अनाद्यनन्तौ वा । धर्माधर्माकाशास्तिकायानां को बन्धः । गृहप्रासादकूपादीनां प्रयोगबन्धः कियत्कालमिति शरीरबन्धः । शरीरप्रयोगबन्धश्च कतिविधः । कियत्कालं च एकेन्द्रियादीनां सर्वबन्धान्तरं । देशवन्धान्तरं च कियत् पञ्चशरीरप्रयोगवन्धः सविस्तरः तदल्पबहुत्वं कर्माष्टकवन्धहेतवः चतुर्गत्यायुर्वन्धहेतवः कर्मस्थितिकालः। औदारिकादिशरोरं बघ्नन् वैक्रियादिशरीरं बध्नाति न वा तदल्पबहुत्वं । १० शीलं श्रेयः श्रातं वा शीलवान् आराधकः श्रुतवान् । त्रिविधा आराधना । उत्कृष्टमध्यमजघन्यज्ञाना राधनया । तादृगदर्शनाराधनया तादृगचारित्राराधनया च कति भवाः स्युः। कतिधा पुद्गलपरिणामः । वर्गादिभेदैः एकः पुद्गलास्तिकायप्रदेशो द्रव्यं द्रव्याणि वा । एवं द्वयादयो यावदनन्ताः एकजीवप्रदेशाः कति कर्मपलिच्छेदैर्चेष्टित इति दण्डके यस्य ज्ञानावरणीयम स्तिः । तस्य दर्शनावरणीयादि कर्माणि सन्ति न सन्ति वा एवं संवेधः सर्वकर्मणां जीवः पुद्गलः पुद्गली वा एवं दण्डके अष्टमं शतं समाप्तमिति । १ जम्बूद्वीपः किं संस्थानः तत्र कति नद्यः । ॥२१९॥ Jain Education Inteman For Private & Personel Use Only Page #226 -------------------------------------------------------------------------- ________________ बीजकम भी भगवती सूत्र २ जम्बूद्वीपे कति चन्द्रा सूर्यास्ताराश्च । ३० अंतरद्वीपविचारः कोपि केवल्यादेः सकाशाद्धर्म श्रुत्वा बोधिं लभते । कोपि स्वयं लभते३१ यः स्वयं लभते तस्य संयमो ब्रह्मचर्य मत्यादिज्ञानं केवलज्ञानं च स्यान स्याद्वा । यस्य सर्वज्ञानावर णीयक्षयः स धर्म लब्ध्वा पछादितपसा विभङ्गज्ञानं लभते । पश्चात् शुद्धलेश्याभिश्चारित्रं प्रतिपद्यते । ततो विभङ्गोऽवधिः स्यात् । तस्य लेश्याः ज्ञानानि योगाः । उपयोगः संहतनं संस्थानं । उच्चत्वं । आयुः वेदाः कषायाः अध्यवसायाश्च के कीदृशाः स्युः । स केवलज्ञाने सत्यपि धर्मोपदेष्टी न हि स ऊर्वादि क्षेत्रे क्व ।। सोऽन्यस्य प्रवाजको न एवं केवल्यादेः श्रुत्वा यो धर्मप्रतिपत्ता तस्यावधिज्ञानं स्यात् । तस्य पूर्ववत् लेश्यादिप्रश्नः । ३२ श्री पार्थशिष्य गाङ्गेयप्रश्नाः । सान्तरं निरन्तरं वा नारकादय उत्पद्यन्ते विपद्यन्ते वा कतिविधं प्रवेशनं । द्वौ नारको तुल्यौ भवतः तदा तौ एकस्यां पृथ्व्यां अथवा एकः पृथ्व्यां प्रथमायां एको द्वितीयस्यां तृतीयादिषु वा । एवं त्रयादयो यावत्सङ्ख्येया असङ्ख्येयाश्च तदल्पबहुत्वम् । एवं तिर्यगप्रवेशेपि द्वयादिभजाः । मनुष्यदेवप्रवेशयोरपि तथैव भङ्गा अल्पबहुत्वं च । सन्तो नारकादय उत्पद्यन्ते च्यवन्तेऽसन्तो वा । स्वयं अस्वयं वा । गाङ्गेयस्य पञ्चमहाघ्रतस्वीकारः । ऋषभदत्तदेवानन्दा अतालापक: ।२२०॥ Jan Education Inter For Private Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internatib daaaaaaa00000000000...daca ३३ ग्रन्थानं ६००० जमालि सम्बन्धः । नरो नरं घ्नन् एकं हन्ति नैकात्वा । एवं अवं हस्त्यादिकं त्रसं घ्नन् ऋषिं घ्नन् अनन्तजीवान् हन्ति । पृथ्वीकायादिः । पृथ्वीकायादिकमेवोच्छ्वसिति । निःश्वसिति च । नवमं शतं समाप्तम् । १ का प्राच्यादि दिक् । जीवाः अजीवा १० दिशः । दिशां नामानि दिक्षु जीवाजीवदेशा । जीवप्रदेशाथ । अजीवा अजीवदेशादयोप्येवरूपिणोऽरूपिणो वा जीवाऽजीवाः । २ शरीराणि । संवृतस्य साधोर्वा विमार्गेस्थितस्याग्रतः पृष्टतो रूपाणि पश्यतः साम्परायिकी क्रिया । यथासूत्रं गच्छत ईर्यापथिकी । कतिविधा योनिः । कतिविधा वेदना । नारकाणां सुखा १ दुःखा २ अदुःखाऽसुखा च वेदना भिक्षुप्रतिमाः । साधुरकृत्यसेवी कथमाराधकः । ३ देवो देवावासमध्ये निजद्धर्या याति परद्धय वा । महर्द्धिकोल्पर्द्धिकदेवावासमध्ये याति विमोा । एवं देव्यावासेपि । हयस्य खुक्खुति शब्दः किं प्रज्ञापनी भाषाका । सामहत्थी साधुप्रश्नाः । त्रायत्रिंशदेवाः पूर्वभवे श्राद्धास्ते पार्श्वस्थाः कुशीलादयोपि । ५ चमरादीन्द्राणां वैमानिकेन्द्राणां च त्रायत्रिंशदेव पूर्वभवाः । चमरस्य कति अग्रमहिष्यः । एकैका कतिरूपाणि बीजकम ॥२२२॥ Page #228 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र २२२ ॥ Jain Education Intera ¤ ooo¤¤¤¤¤¤¤¤........ विकुर्वति । जिनदंष्ट्रासमुद्गकस्थाने देवा भोगं न कुर्वन्ति । सोमयमादीनां कति अग्रमहिष्यः । का ऋद्धिः । एव वलिधरणादीन्द्राणां या ऋा: लोकपालानां च पिशाचेन्द्राणामग्रमहिष्यो राजधान्यः । एवं चन्द्रसूर्य - भौमादि-ग्रहाणां राजधान्यावासा ऋद्धिमहिष्यत्र । शक्रेशानयोर्देव्यः विकुर्वणा च । शक्रस्य च क्व राजधानी कियत्प्रमाणी । किमायुः ऋद्धिश्च । ६ अन्तरद्वीपानामौत्तराणां स्वरूपं २८ उद्देशकाः । दशमं शतं समाप्तम् ॥ १ उत्पलमेकजीवमनेकजीवं वा । ते जीवाः कुतो गतेरुत्पद्यन्ते । एकस्मिन् समये कियंतश्च । का सङ्ख्या तेषां । किं महान्ति शरीराणि । ते जीवा ज्ञानावरणीयादिकर्मणां वन्धका अन्धका वा । आयुषि एकोवानेके | एवं कर्मवेदनोदीरणोदयाः लेश्यादर्शनज्ञानज्यांगशरीरवर्णादि । उच्छ्वासश्वास आहार कविरतिक्रिया सप्ताष्टकर्म संज्ञा । इन्द्रिय-अन्तरकाल - अन्तरभव इत्यादिद्वारैरुत्पलजीवविचारः तस्यायुः । समुद्घाताः । समुद्धातं कृत्वा म्रियन्तेऽन्यथा वा । सर्वे जीवा उत्पलतयोत्पन्ना न वेति । एवं सालुक । पलास । कुंभिआनलिणी । पउमकण्णिआ । नलिनोदेशकास्तप्त ज्ञेयाः । २ ९ शिवराजर्षिसम्बन्धः । तेन द्वीपसमुद्राः सप्त प्ररूपिताः स्वामिनाऽसङ्ख्याता उक्ताः ग्रं० १००० शिवस्य Oraliac बोजकम् Page #229 -------------------------------------------------------------------------- ________________ बी भगवती सूत्र बीजकम् संयमान्मुक्तिः । मुक्तौ कस्मिन् संहनने संस्थाने आयुषि च याति । कतिविधों लोकः । १० उम्धिस्तिर्यग्लोकाः कतिविधाः । अलोकः किंसंस्थानः लोके जीवा जीवदेशादयः अजीवा अजीवदेशादयश्च । अरूपिणः सप्त । द्रन्यक्षेत्रादि लोकः लोकप्रौढत्वे षड् देवाः मेरुचूलिकास्थिताः बलिपिण्डान् दिक्षु क्षिपन्ति । पृष्टौ गत्वा तान् गहीतुं बहुकालेनापि शक्नुवन्तीति दृष्टान्तः । अलोकप्रौढत्वे अष्टौ दिक्कुमार्यो मानुषाद्रौस्थित्वाऽष्टौ बलिपिण्डान् क्षिपन्ति । दश देवास्तान्पिण्डान् बहुकालेनापि अलोकान्तं गत्वा न शक्नुवन्ति गृहीतुमिति दृष्टान्तः । एकस्मिन् आकाशप्रदेशे एकेन्द्रियादिप्रदेशाः कति अन्योन्यं मिलिताः । तत्र नर्तकीदृष्टान्तः । वाणिजग्रामे सुदर्शनश्रेष्ठिप्रश्नाः। चतुर्विधःकालः पल्योपमादिलक्षणः सुदर्शनः पूर्वभवे.महाबलनृपस्तस्य सम्बन्धः सविस्तरः । अट्ठहिरण्णकोडोउ इत्यादिमहाबलदायः । आलभिकायां इसिभद्राविश्राद्धप्रश्नाः । देवानां कियदायुः । पुद्गलपरिव्राजकप्रतिबोधः । एकादशं शतं समाप्तम् ॥ शङ्खपुक्खली श्राद्धसम्बन्धः तत्र पौषधं । त्रिविधा त्रिविधा जागरिका । क्रोधादिवशाजीवः किं बध्नाति । कोशाम्ब्यामुदयनो राजा। तस्य माता मृगावती । पितृष्वसा जयन्ती । तस्याः प्रश्नाः । जीवानां गुरुत्वं काभवसिद्धिकमुक्तौ तद्रहितो लोको न स्यात्तत्र दृष्टान्तः | सुप्तता जागरिका वा श्रेयसी । सबलता दुर्बलता वा २ का या ॥२२३॥ Jain Education Intern a For Private & Personel Use Only Page #230 -------------------------------------------------------------------------- ________________ बी भगवती बीजकम् वैयावृत्यं दशधा इन्द्रियवशाजीवः किं बघ्नाति । ३ कति पृथिव्यस्तदल्पबहुत्वम् । ४ परमाणुद्वयेन द्विपदेशिकः स्कन्धः स कति शकलानि स्यात् एवं त्रिप्रदेशिकादयोपि यावदनन्तप्रदेशः स्कन्धः । सप्तविधः पुद्गलपरावतः । नारकादीनां ते कति अतीता। अनागता वा। तत्स्वरूपं, तदल्पवहुत्वम् । प्राणातिपातादीनां क्रोधादीनां वर्णगन्धादयः कति । अवग्रहेहादीनां कति वर्णादयः । घनवातादीनां च नारकादीनां च मतिज्ञानादीनां च वर्णगन्धादयः । |६ राहुश्चन्द्रं गृहातीतं परेषां वचः तत्रोत्तरं राहुद्वयं च । ग्रं० ८०००। ७ कतिकालेन ग्रहणं चन्द्रसूर्ययोः। चन्द्रस्य शशिनामार्थः । चन्द्राग्रमहिष्यः । देवानां कीटकामसुखं । तत्र तरुण नरदृष्टान्तः । लोकप्रौढत्वं जीवेन सर्वलोकः स्पृष्टः । तत्राजावाटकदृष्टान्तः । सर्वे जीवा नारकादिस्थानेषु ८ पृथ्वीकायिकादिरूपेण उत्पन्नपूर्वाः सर्वे मातृपितृभ्रात्रादिरूपेण । देवाश्च्युत्वा द्विशरीरेषु सर्वेषु उत्पद्यन्ते । व्याघ्रादयो नरकगामिनः । देवाः पञ्चविधा:--द्रव्यदेवा ।। नरदेवा २ धर्मदेवा ३ देवाधिदेवा ४ भावदेवाः ५ एतेषां गत्यागती । अन्तरमल्पबहुत्वं च । । २२४॥ in Education Intema For Private Personel Use Only Page #231 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Interna १० आत्माष्टधा । द्रव्यात्मादिः । कषायात्मादिः कस्य कः । अल्पबहुत्वम् च । तेषां आत्मैव ज्ञानं । ज्ञानमेवात्मा वा । रत्नप्रभात्मानात्मा वा । एवं सिद्धिशिलान्तं प्रश्नः । अणुरात्मानात्मा वा । एवं द्विप्रदेशिकस्कन्धादयः तत्र सप्तभङ्गी । द्वादशं शतं समाप्तम् । १ नरकावासविस्तारः । नरके कति नारकाः किं लेश्याः, कति कृष्णपाक्षिकाः कति शुक्लपाक्षिकाः उत्पद्यन्ते । एवं संज्ञि असंज्ञि भवसिद्धिकमतिश्रुतावधिज्ञानिमतिश्रुताज्ञानविभङ्गज्ञानि । स्त्रीनरक्लीववेदादयः कति उत्पद्यन्ते । एवं सप्तपृथ्वीषु नारकाः सम्यग्दृशो मिथ्यादृशो वा । एवं असुरकुमारादि । २ देवेषु नारकवत् प्रश्नः अनुत्तरसुरा यावत् । ३ नारका अनन्तराहारा निवर्त्तता । परिचारणा च । ४ षष्टपृथ्वीनार केभ्यः सप्तमपृथ्वीषु तासां स्पर्शः कीदृशः । ऊद्धर्वादिलोकायाममध्यं । प्राच्यादिदिशां आग्नेय्यादि विदिशां च आदिः विस्तारः प्रदेशाश्च पञ्चास्तिकाय प्रदेशः कतिभिर्धर्मास्तिकायादिप्रदेशैः स्पृष्टः एवं सर्वास्तिकायाः लोकेऽनन्तः कथं मान्ति । तत्र प्रदीपप्रभादृष्टान्तः । किंसंस्थितो लोकः । ऊद्धर्वादिलो काल्पबहुत्वम् । नारकाः सचिताहारा वा नारकाः सान्तरं निरन्तरमुत्पद्यन्ते । च्यवन्ते ५ JORD Oppo बीजकम ॥ २२५ ॥ Page #232 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र बोजकस् ६ चमरराजधानी स्वरूपं । वीतमये पुरे उदायनों राजा । अमोचिः पुत्रः केसी भागिनेयः तेषां सम्बन्धः । नरकेऽसुरावासाः क्व । आत्मा भाषाऽन्या वा । रूपिणी साऽरूपिणो वा सचिता वा जीवाजीवा वा । ८ जोवानामजीवानां वा । सत्यामृषादिभाषा एवं मनःकायोपि । आवीच्यादि मरणं । पञ्चधा कर्मणां बन्ध स्थित्यादि । साधुः रज्जुघण्टी गृहीत्वाऽऽकाशे उत्पतति सुवर्णादि पेटां च । साधुईसवत्तीरातीरं याति । एवं रूपाणि कुरुते । चक्रधारी । छत्रधारी । पबधारी । सहस्रपत्रादिसाधुः । कति समुद्घाताः । त्रयोदशं शतं समाप्तम् । साधुश्वरमं देवा वासमतिक्रान्तः । परमंदेवावासमप्राप्तः । कालं कुर्यात्तदा क्वोत्पत्तिः । नारकाणां कीदृशी शीघ्रा गतिः । तत्र बाह्वाकुञ्चनप्रसारणादि दृष्टान्तः । एकेन्द्रियाणां चतुः समयाविग्रहगतिः । अनन्तरपरम्पर निर्गताः । ते किमायुर्वघ्नन्ति ।। २ कतिविध उन्मादः। नारकादिदण्डके उन्मादः, मेघो वर्षति काले। इन्द्रो वृष्टिं करोति कथं क्व । ईशानेन्द्रास्तमस्कार्य २२६। Jain Education Internatio |ww.jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ बोजकम् मा वा न औभगवती ||| ३ कुर्वन्ति । देवः साधुमध्ये याति न याति वा । नारकाणां मिथोस्ति विनयो न वा। असुरादीनामपि अल्पर्षिको देवो महर्द्धिकमध्ये याति ? । नारकाणां कीदृशः पुद्गलपरिणामः । | ४ पुद्गलोऽतीतमनन्तं कालं अनागतं वा रूक्षः स्निग्धो वा चरमोऽचरमो वा द्विधा परिणामः । ५ नारकोसिमध्ये याति न वा । एवं दण्डके नारकदशस्थानान्यनुभवन्ति । एवं देवादयः । देवो बाह्य पुद्गलाननादाय भित्याद्युल्लङ्घने समर्थो न वा । ६ नारकाकिमाहाराः । किंपरिणामाः किंयोनयः एवं दण्डकेपि (ग्रं० ९०००) शक्रःकथं भोगान् भुङ्क्ते । किं स्थानं विकुर्वति । एवमपरेन्द्राणामपि । ७ चिरसंसिद्धोसिमे गोअमा इत्यादि । अनुत्तरसुरा अप्पेपि अप्पेतमर्थ जानन्ति । षड्विधं तुल्यत्वं । अनशनी आहारं गृह्णाति लेवसप्तमार्थः । अनुत्तरशब्दार्थः, अनुत्तरसुराणां कियत्तपः । क्षेप्यं कर्म ।। रत्नप्रभाशर्कराप्रभयोः किमन्तरं । एवं सर्वासां, स्वर्गाणामपि, एष सालतरुम॒त्वा क्व यास्यति । पाटलतरुरपि । अम्बडसम्बन्धः संक्षिप्तः । अव्याबाधा देवा इति कोर्थः। पुरुषाक्षिपत्रेसुरो नाट्यं करोति । पुरुषस्य शिरश्छित्वा पुनयोजयति । जम्भका देवा इति कोऽर्थः । तेषां क्व स्थानं । ९ साधुः स्वलेश्यां जानाति । सकर्मलेश्याः पुद्गला अवमासन्ते । नारकाणां आचाअनाचा वा पुद्गलाः । २२७॥ Join Education Internal Page #234 -------------------------------------------------------------------------- ________________ श्री भगवती बीजका एवं इष्टादिदेवानां रूपसहस्त्रे भाषासहस्त्रं । सूर्यच्छायाशब्दयोरर्थः । कतिवर्षपर्यायः साधु कस्य देवस्य लेश्याम तिव्रजति । १० केवली छमस्थादि वेत्ति भाषते च तथा सिद्धप्रश्नः । केवली रत्नप्रभादि । केवली परमाणु द्विप्रदेशादिall स्कन्धं च वेति सिद्धोपि । चतुर्दशं शतं समाप्तम् । || ११ गोशालकसम्बन्धः । उत्पत्तिविपत्ती । तस्य भवाः, सुमङ्गलसाधुसम्बन्धः । तस्य सर्वार्थसिद्धोत्पत्तिः । ग्रं० १०००० पञ्चदशं शतं समाप्तम् । ॥ १ अधिकरणीवायुः स्व० अग्न्यायुः। अयोव्यापारान्नरः कतिक्रियः । अधिकरणी संडासकादीनां क्रियाः । जीवा अधिकरणी । अधिकरणंवा । एव दण्डके । जीवः शरीराणि । मनोयोगादि निर्वयन्नतिकरणो । अधिकरणं वा । जीवानां जरा शोको वा! एवं दण्डके देवेन्द्रादिः पञ्चविधोऽवग्रहः । शक्रः सम्यग्वादी मिथ्यावादी वा, सत्यां भाषां भापते असत्यां वा। सारा भाषते ऽनवा वा। हस्तादि मुखमावृत्य जल्पतोऽनवद्या भाषा । चैतन्य कृतानि कर्माण्यचेतनकृतानि वा । ३ कति कर्मप्रकृतयः कति बध्नाति । साधोरांसि भवन्ति । तानि वैद्यः छिन्नत्ति । तस्य क्रिया । aaaaaaaaaaaaaaaaa ।२२८॥ . Jain Education Inter Page #235 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internation 100000000000000..QUU ४ साधो चतुर्थादितपसा या निर्जरा सा नारकिणः केन कालेन । तत्र काष्ठग्रन्थिदृष्टान्तः । ५ गङ्गदत्त देवप्रश्नः । परिणमन्तः पुद्गलाः परिणता अपरिणमन्तो वा । इन्द्रप्रश्नः । गङ्गदं देवपूर्वभवः । ६ पञ्चविधः स्वप्नः । जीवाः सुप्ता जागरा वा संवृता वा स्वप्नं पश्यन्ति । कति स्वप्नाः । अर्हदादिमातरः कति स्वप्नान् पश्यन्ति । श्रीवीरः छद्मस्थे १० दर्शी । सत्फलं । येन स्वप्नेन तद्भवे मुक्तिः स्यात् । ७ कत्युपयोगाः । पूर्वादिचरमांतेषु जीवास्तदेशास्तत्प्रदेशो वा । एकसमयेन परमाणुलों कपूर्वान्वात्पश्चिमान्तं याति । वर्ष वर्षति न वेति करं प्रसार्य विलोकयन् कतिक्रियः । देवोऽलोके याति न वा । बलीन्द्र राजधानीमनीदि । ८ ९ कतिविधोऽवधिः । १० द्वोषकुमारादीनामाहारोच्छ्वासादिः । एवमुदधिकुमारादीनां चतुरुदेशकाः । षोडशं शतं समाप्तम् ॥ १४ उदायिहस्ती भूतानन्दहस्ती च कृत उत्पन्नों मृत्वा च क्व याता । नरस्तालवृक्षमारुह्य फलं पातयन् कतिविधः । १ फलं तरुर्वा कतिक्रियः । जीवः शरीरं इन्द्रियं योगं वा निर्वर्त्तयन् कतिक्रियः । षड् भावाः ॥ appppa - बीचवर ॥ १२९ ॥ Page #236 -------------------------------------------------------------------------- ________________ श्रो भगवती दीजकम् २ संयतो धर्मस्थः असंयतोऽधर्मस्थः जीवा धर्मे स्थिता अधर्म वा। एवं दण्डके । जीवा वालाः पण्डिता वा । एकजीवहिंसानिवृत्तोपि न बालः अन्यो जीवोन्यश्च जीवात्मेति परवाक्यं । देवः पूर्वरूपी पश्वादरूपी स्यानवा । ३ शैलेशी प्रतिपमए जनेन वा कतिविधाए जनाचलना च | संवेगी । निर्वेदारदि ६३ वचनानां फलानि । ४ प्राणातिपातमृषावादादिभिः क्रिया सा स्पृष्टाऽस्पृष्टा वा । जीवानामात्मकृतं दुःखं परकृतं वा । ईशानेन्द्रसभा। ५ पृथ्वीकायादिः समुद्घातान्मृत्वोत्पद्यते । उत्पद्य म्रियते वा । |६ एवं स्वर्गादावुत्याहः । ७ स्वर्गानरकोत्पादः ॥ एवमकायायुद्देशकाः। नागकुमारादयः समाहारोच्छ्वासा इत्यादि । सप्तदशं शतं समाप्तम् ॥ १ जीवो जीव भावेन प्रथमोऽप्रथमो वा। एवं सिद्धत्वादिना । एवं चरमोऽचरमो वा । कार्तिकश्रेष्ठिसम्बन्धः ॥ ३ ३ मार्गदिअपुत्रप्रश्नाः । कापोतलेश्यः पृथ्वीकायिको मृत्वा नरो भूत्वा सिद्धयति । एवमकायादिरपि। साधोः कर्मनिर्जरापुद्गलैर्लोको व्याप्तः । द्विविधो बन्धो । नारकादीनां जीवानां कर्मबन्धे नानात्वमेकत्वं वा। तत्र धनुर्वाणदृष्टान्तः । नारका यान् गुद्गलानाहारतया गृहन्ति तान् सर्वान् स्वल्पान् वा । ॥२३॥ Jan Education Interation For Private Personel Use Only Page #237 -------------------------------------------------------------------------- ________________ श्री भगवती ४ जीवा अजीवाश्च जीवानां परिभोगतया यान्ति । कमेडजु मतेओ अबावर जुमकलिओय ४ विचारो दण्डके । | ५ द्वौ असुरकुमारौ | एको रम्यः पगे निन्द्यः । एवं देवाः सर्वे नराश्च । नारकादि रतन भवायुर्व । किं वेदयते । मिथ्याग् देवोभिमन्त न विकुर्वति सन्यग्दृष्टिविकुर्वति ॥ फणितगुडः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शः । एवं भ्रमरशुकपिच्छशुंठयादयोपि । केवली भाषाद्वयं भाषते । कतिविध उपधिः परिग्रहश्च । एवं दण्डके ग्रं० ११००० । कतिविधं प्रणिधानं मड्डुकश्राद्धसम्बन्धः अश्रुताज्ञात-प्ररूपणे दोषः । देवः स्वयं स्वं विकुर्वतिरूपैर्यध्यति । तेषु रूपेषु एको जीवः देवासुराणां संग्रामः कैः प्रहरणैः । देवाः कति द्वीपसमुद्रान प्रदक्षिणयन्ति । देवानां कमांशाः केन कालेन क्षिप्यन्ते । साधरीयांचरन् कुर्कुटपोतं वर्तकपोतं वा जीवं व्यापादयेत्तस्य का क्रिया । परतीर्थिकवाक्यं गौतम प्रति यूयं बाला इत्यादि । छमस्थः परमाणुं वेत्ति । परमावधिको वा । यस्मिन् काले वेत्ति तस्मिन् पश्यति न वा। द्रव्यनारकाः द्रव्यपृथ्वीकायिकादयः द्रव्यदेवाः तेषां स्थितिः । साधः खङ्गधारायां प्रविशन् न छिद्यते । एवं परमाणुरपि । अणुर्वायुना स्पृष्टः किं वा वायुरणुना । दृतिर्वायना। वायुईतिना । रलप्रभाया अधो द्रव्याणि सन्ति । एवं सप्तसु । वाणिजग्रामे सोमिलब्राह्मणप्रश्नाः। जत्ता । जवणिज्ज। Jain Education Internatione For Private & Personel Use Only Page #238 -------------------------------------------------------------------------- ________________ बा भगवतो सूत्र ।२३२ । Jain Education Interna १ २ ३ ४ अब्बावाहं फासविहारं एतेषामर्थः । सर्षपा माषाः कुलत्थान मक्ष्या अमक्ष्या वा । अष्टादशं शतं समाप्तम् ॥ कति लेश्याः । कति लेश्याथ | चत्वारि पञ्च वा शरीराणि साधारणानि पृथ्वीकायादीनां स्युर्नवा । तेषां लेश्यादृष्टिज्ञानयोगोपयोगाहारसंज्ञा । गत्यागति । स्थिति । समुद्घाताः के कियन्तः स्युः । तेषामवगाहाल्पबहुत्वं तेषां । के कस्मात् सूक्ष्मः के बादराः कियती शरीरावगाहना । चक्रिस्त्री शिलायां पृथ्वीकायं पिनष्टि । तथापि न तेषामचिचता । पृथ्वीकायस्य कीदृशी वेदना सङ्घट्टादौ । एवं सर्वेषां ॥ नारका महाश्रवा महानिर्जरा महाक्रिया महावेदना: अल्पा अल्पनिर्जरा अल्पक्रिया अल्पवेदना वा । भङ्गा अनेके । एवं दण्डके ॥ ५ चरमा नारकाः परमा वा । तेषां के बहुकम्र्म्माणः । केऽल्पकर्माणः द्विधा वेदना निदा अनिदा वा । ६।७ कति द्वीपसमुद्राः किंसंस्थानाः । असुरावासाः कियन्तः एवं सर्वदेवावासा । ८ जोवनिर्वृत्तिरेकेन्द्रियादिः पञ्चधा । एवं जीवभेदाः । कर्मनिर्वृत्तिः । शरीरनिर्वृत्तिः । कतिविधा भाषा । मनः कषायवर्णगन्धादि । संस्थानसंज्ञा लेश्यादृष्टिज्ञानाज्ञानयोगोपयोगाणां निवृचिः कतिविधा । 2010073ddddddddOOKE बीच Page #239 -------------------------------------------------------------------------- ________________ वीभगवती बीजकम् सूत्र ९ पञ्चविघं करणं । शरीरेन्द्रियमाषा । कषायानि । व १० व्यन्तराः सर्वे समाहाराः ॥ एकोनविंशं शतं समाप्तम् । १ द्वीन्द्रियादयश्चत्वारि पञ्च वा शरीराणि साधारणानि कुर्वन्ति न वा । तेषां लेश्यादृष्टिज्ञानादीनि ।। स्थितिगत्यागतयश्च । || २ आकाशो द्विविधः । धर्मास्तिकायादयो लोके । धर्मास्तिकायादीनां पर्यायनामानि । | ३ प्राणातिपातादि १८ पापस्थान तद्विरमणबुद्धिचतुष्कम् । अवग्रहेहादि । नारकत्वादि ज्ञानावरणादि । मति ज्ञानादयः सर्वे जीवपर्यायाः । कतिविध इन्द्रियोपचयः । | ४५ परमाणुः । कतिवर्णादिः । एवं द्विप्रदेशादिस्कन्धाः अनन्तप्रदेशिका अपि वर्णगन्धादीनां बहुभङ्गाः । परमाणुश्चतुर्विधः । || ६ रत्नप्रभायाः पृथ्वीकायः समुद्घातं गतः सौधर्मादौ उत्पद्यते । उत्पद्याहारयति । आहार्य उत्पद्यते वा । एवमप्कायादिरपि । ७ कतिविधो बन्धः । जीवप्रयोगवन्धादि । अनन्तरपरम्परबन्धः परस्परवन्धो नारकादीनां कर्मणां वेदानां ॥२३३॥ Jain Education Internet Page #240 -------------------------------------------------------------------------- ________________ जकम श्री भगवती शरीराणां ज्ञानानां च कविविधो बन्धः । कति कर्मभूमयः कति अकर्मभूमयः । तासु कति तीर्थकृतः कति व्रतान्युपदिशन्ति । ऋषमादिजिननामानि तेषामन्तराले १४ पूर्वविच्छेदः कदा । वीरतीर्थ कियत्कालं । तीर्थङ्करस्तीर्थ अन्यो वा । प्रवचनं वा। किं उग्राभोगाः xxx सिद्धयन्ति ।। विद्याजङ्घार चारणविचार चैत्यवन्दनं । १० जीवाः सोपक्रमायुषो निरुपक्रमायुषो वा एवं नारकादयः । नारकादयः स्व १ पर २ तदुभयो ३ प्रक्रमा दुत्पद्यन्ते च्यवन्ते वा। नारकादयः षट्कसमर्जिता । नोषट्कसमजिता वा । एवं द्वादश चतुरशीति सम र्जितास्तेषामल्पबहुत्वं । (ग्रं० १२०००) विशं शतं समाप्तम् । श२ शालिगोधूमवीहीणां मूलजोवाः कुत उत्पद्यन्ते । कति च किं महत्वं किमायुः । ३ शालिव्रीवादियवजवान्तानां स्कन्धकन्दजीवप्रश्नाः । P४ एवं त्वचोपि ॥ शाल १ प्रवाल २ पत्र ३ पुष्पोद्देशका । एवं दश । कलमसरादीनां द्वितीयो वर्गः ॥ अतसी ॥२३४॥ कुसुम्भादीनां तृतीयः। Jan Education Interna For Private Personel Use Only Page #241 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internat Dooनमंत्र वंशवेण्वादीनां चतुर्थः ॥ ईक्षु १ सेटिका २ अजरुह २ तुलसो ४ प्रमुखाणां । एवमष्टवर्गाः । एकविंशं शतं समाप्तम् । तालादि १ निम्बादि २ अस्तिकादि ३ वाहिणि ४ सरिअ ५ पुसफलिका ६ दीनां पड् वर्गाः ॥ द्वाविंशं शतं समाप्तम् ॥ आलु प्रभृति १ लोही २ आयकाय ३ पाठा ४ माषपणी ५ प्रमुखाणां पञ्चवर्गाः । त्रयोविंशं शतं समाप्तम् । नेरइआ १ असुराई १० । पुढवाई ५ बिंदिआदओ ३ तहय । पंचिंदिय तिरिअ नरा २ नंतर १ जोइसिय १ वेमाणी । १।१ एते जीव दण्डकाश्चतुर्विंशतिः । उवत्राय १ परीमाणं २ सङ्घयणु ३ च ४ मेव संठाणं । ५ लेसा ६ दिट्ठी ७ णाणे ८ अण्णाणे ९ जोग १० उवओगे ११ । सण्णा १२ कसाय १३ इंदिअ १३ समुग्धाया १५ वेदणाय १६ वेदेअ १७ आउं १८ अज्झवसाणा १९ अणुबन्धो २० कायसंवेहो २१ । एतान्येकविंशतिद्वारैः प्रश्नाः ( ग्रं० १३००० ) । एवं चतुर्विंशति जीवदण्डकेपुचतुर्विंशति- रुदेशकाः । चतुर्विंशशतं समाप्तम् । १ कतिलेश्याः । १४ भेदा जीवानां । तेषां योगाल्पबहुत्वं दण्डके । १५ भेदैर्योगाः । तदल्पबहुत्वं ॥ ⠀⠀⠀⠀⠀⠀..............KOLI DOD बीजकम् ॥२३५ ॥ Page #242 -------------------------------------------------------------------------- ________________ बीजकम् श्री भगवती सूत्र २ जीवाजीवद्रव्यद्वयं । जीवा अजीवाश्च कति । एकस्मिनाकाशप्रदेशे कति दिग्गलाः । शरीरतया जीवः कानि द्रव्याणि गृह्णाति । || ३ कति संस्थानानि तद्भेदाः। तदल्पबहुत्वं । कस्मिन् अजीवसंस्थाने जघन्योत्कृष्टाम्यां कति प्रदेशाः । श्रेणि प्रतरघनभेदाः प्रदेशाथ । कति युग्माः एवं दण्डके जुम्मविचारो बहुः । परमाणवः कतिप्रदेशावगाढाः । स्कन्धाः कति । एकगुणकालादीनामल्पबहुत्वं । एवं स्पर्शादि । एकसमयस्थितिकाः कतिकडजुमतिओय । दावर । कलिउगवि परमाणुश्चलोवला कियत्कालं । धर्माधर्मास्तिकाययोराकाशजीवयोश्च मध्यप्रदेशाः कति । ॥ ५ कति पर्यायाः। ॥ ६ आवलिकादिषु समयाः कियन्तः । सागरोपमादौ कियन्ति पल्योपमानि । निगोदा द्विविधा । पुलाकबकुश कुशीलनिग्रन्थस्नातकानां बहुद्वारैः । (ग्रं० १४००० ) विचारः सविस्तरः । ७ सामायिकछेदोपस्थापनपरिहारविशुद्धसूक्ष्मसम्पराययथाख्यातानां बहुविचारो बहुद्वारैः। दशविधा प्रति सेवना । दश आलोचनादोषाः । दशस्थानैरालोचयत्यात्मदोषं प्रायश्चिचाईश्च । दशधा सामाचारी । दशधा प्रायश्चितं । द्वादशधा तपोविचारविस्तरः । .॥२३६॥ Jain Education Interational Page #243 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र Jain Education Internal topopopopop 10 Mocice 19 ८ नरकाद्युत्पत्तौ प्लवदृष्टान्तः । जीवगतौ दृष्टान्तः । जीवाः परभवायुः कथं कुर्वन्ति । आत्मद्धर्या परद्धर्या वा । १२ भवसिद्धिक | अभवसिद्धिक । सम्यग्दृष्टि । मिध्यादृष्टि । नारकादि प्रश्नोद्देशकाश्चत्वारः । पञ्चविंशं शतं समाप्तम् । १ जीवाः पापकर्म बद्धवन्तो । बध्नन्ति । भन्त्स्यन्ति । दण्डके बहुद्वारैर्विचारः । २ अनन्तरोपपन्नाः परम्परोपपन्नाः । अनन्तरावगाढाः परम्परावगायः । अनन्तराहाराः । ११ परम्पराहाराः । अनन्तरपर्याप्ताः । परम्परपर्याप्ताः । चरमा अचरमाश्च । नारकाः पापकर्म बद्धवन्तः । बध्नन्ति भन्त्स्यन्ति । इति बहुविचारैरेकादशोदेशाः । षड्विंशं शतं समाप्तम् । जीवाः पापकर्म कृतवन्तः । कुर्दन्ति । करिष्यन्ति । एवं शतपूर्वशतवदेकादशोदेशकाः । सप्तविंशं शतम् ॥ ११ जीवाः पापकर्म क्व समर्जयन्तीति । समर्जनपदेन बन्धशतवदेकादशोदेशकाः । अष्टाविंशं शतम् ॥ जीवा पापं कर्म युगपद्वहवो वेदितुमारब्धवन्तः किं पृथग् वा एवमनन्तरोपपन्नादिद्वारैरेकादशो देशकाः एकोनत्रिंशं कर्मप्रस्थापन शतम् । 1 १ परमताभिप्रायाः क्रियावादी । अक्रियावादी । अज्ञानवादी । विनयवादी । च । किं नारकायुः करोति । तिर्यगाद्यायुर्वा । एवं लेश्यादिद्वारेषु प्रश्नाः । ................. बीजकम ॥२३७ । Page #244 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र ॥२३८ ॥ Jain Education Intern potoot - २ अनन्तरोपपन्नादीनां बहुद्वद्वारे प्रश्नैरेकादशोद्देशाः । त्रिंशं समवशरणं शतं समाप्तम् ॥ कति क्षुद्रयुग्माः कडजम्म । ओअ दावरकलिओ गस्वरूपं । क्षुद्रकृतयुग्मनारकाः कुत उत्पद्यन्ते । कति कथं इत्यादि । कृष्णलेश्याः । नीललेश्याः । कापोतलेश्या नारकाः । कृतयुग्मरूपाः । कृतः कति कथं चोत्पद्यन्ते । ४ ५ भवसिद्धिक कृतयुग्मनारकाः कुतः कति कथं वा । ६ कृष्णलेश्य भवसिद्धिक कृतयुग्मनारकाः कुत उत्पद्यन्ते । ७ एवं नीललेश्याः । ८ कापोत लेश्याश्च कुत इत्यादि । १२ एवं भवसिद्धिकैरपि नारकैश्वत्वार उद्देशकाः । एवं सम्यग्दृष्टिभिर्नारिकेश्वत्वार उद्दे शका । मिध्यादृष्टि नारकश्रुत्वार उद्देशकाः । १४ एवं कृष्णपाक्षिकैः ४ ॥ शुक्लपाक्षिकैश्वाष्टाविंशत्युद्देशाः । २४ एक उपपाताख्यं ॥ एवमुद्वर्त्तनाशतमप्यष्टाविंशत्युद्दे शकं ज्ञयं । द्वात्रिंशमुद्वर्त्तनाशतं समाप्तम् । त्रयस्त्रिंशशतमध्ये द्वादशैकेन्द्रियाः । शतानि । ........................... बीजकम् Page #245 -------------------------------------------------------------------------- ________________ बीजकम श्री भगवती १ तत्र प्रथमे कतिविधा एकेन्द्रियाः । तत्प्रभेदाः। तेषां कतिकर्मणां बन्धोदयवेदनाः। एवमनन्तरोपपत्रकाः। परम्परापनकाः । अनन्तरावगाढाः । परम्परावगाढाः । अनन्तराहाराः । परम्पराहाराः । अनन्तरपर्याप्ताः परम्परपर्याप्ताः । चरमा अचरमा एगरेकादशोद्द शैः प्रथममेकेन्द्रियशतं समाप्तम् ॥ || २ कति कृष्णलेश्या एकेन्द्रियाः । तेषां कतिकर्मबन्धोदयवेदनाः । एवमनन्तरोपपन्नादिमिरेकादशोदेशाः। द्वितीय मेकेन्द्रिय शतं समाप्तम् एवं नीलले यायाएकादशोदे शैस्तृतीयं शतम् । कापोतलेश्यायाएकादशोदशैश्चतुर्थ शतम् । ४५ भवसिद्धिन्द्रिय प्रश्ने कतिकर्मबन्धोदय वेदनाः । पञ्चमं शतम् ॥ ६ कृष्णलेश्याभवसिद्धिकाः । एवमनन्तरोपपन्नादिभिरेकादशोद्देशैः षष्ठमेकेन्द्रियशतं समाप्तं । ग्रं० १५... || ७ नीललेश्यभवसिद्धिकैकेन्द्रियः सप्तमं शतम् ॥ ८ कापोतलेश्य भवसिद्धिकैकेन्द्रियैरष्टमं शतम् । ९/१० अभवसिद्धिकैनवमं शतम् । कृष्णलेश्याभवसिद्धिकैकेन्द्रियशतं दशमम । | ११ नीललेश्या भवसिद्धिकैरेकादशं शतम् । १२ कापोतलेश्या भवसिद्धिकेन्द्रिय शतं द्वादशम् ॥ द्वादशैकेन्द्रियशतैस्त्रयस्त्रिंशं शतं समाप्तम् । donaldoloddalaolodlalotatolarasalaam ॥२३२॥ Jain Education Intema For Private & Personel Use Only Page #246 -------------------------------------------------------------------------- ________________ श्री भगवती बीजकम् कत्येकेन्द्रियाः रत्नप्रभायाः पूर्वान्तात पश्चिमान्तं समवहतः। एकेन्द्रियः कतिसमयविग्रहेणोत्पद्यते सप्तश्रेणयः । पश्चिमायाः पूर्वान्तमुत्पद्यते । तत्रापि श्रेणी विग्रहः । एवं पृथ्वीकायः पृथ्वीकायतया । अप्कायादितया मनुष्यक्षेत्रउत्पद्यते । उद्धर्वलोकेऽपि एवं लोकान्तादपरलोकान्तमुत्पद्यमान । कति समयविग्रहेण । तेषां कति कर्मबन्ध वेदनाः । सदृशकर्माणों विसदृशकर्माणो ते ॥ २ अनन्तरोपपन्नैकेन्द्रियैद्वितीयोद्देशकः ॥ || ३ एवं परोपपन्नकाः । शेषा अपि अष्टउद्देशका ज्ञेयाः । प्रथममेकेन्द्रियश्रेणीशतं समाप्तम् ॥ || ११ कृष्णलेश्यैकेन्द्रियैद्वितीय श्रेणीशतम् । २ नीललेश्यस्तृतीयं ॥ कापोतलेश्यश्चतुर्थ ।। भवसिद्धिकैः पञ्चमम् । कृष्णलेश्यभवसिद्धिकैः षष्टम् । नीललेश्यभव सिद्धिकः कापोतलेश्यभवसिद्धि कैनोशकैश्चत्वारि शतानि । एवं द्वादशैकेन्द्रिय । श्रेणीशतैश्चतुर्विंशं शतम् । || १ षोडश महायुग्माः । तेषां स्वरूपं ॥ || २ प्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः । कुतः कति वोत्पद्यन्ते । ३ अप्रथमसमयकृतयुग्मैकेन्द्रियाः । कुतः । चरमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः कुतः । ॥२४॥ Jain Education Internationa For Private Personel Use Only Page #247 -------------------------------------------------------------------------- ________________ श्री भगवती सूत्र do0000000000000020000.000 ४ अचरमसमयकृतयुग्मैकेन्द्रियाः कुतः । ५ एवं प्रथम समयकृतयुग्माकृतयुग्माः । ६ ७ ८ ९ अचरमकृतयुग्म । प्रथमाऽप्रथम समय कृतयुग्माकृतयुग्माः । प्रथमचरमसमयकृतयुग्म २ । प्रथमाचरमकृतयुग्म २ : १० चरमाचरमकृतयुग्म २ ॥ प्रथममे केन्द्रिय महायुग्मशतं समाप्तं ॥ ११ कृष्णलेश्या शतं द्वितीयं ॥ नीललेश्याशतं तृतीयं । १ कापोतलेश्याशतं चतुर्थ ॥ १२ एवं भवसिद्धिकपदेन चत्वारिशतानि । अभवसिद्धिकपदेन चत्वारि शतानि । द्वादशशतैः पञ्चत्रिंशं शतं समाप्तम् ॥ १ कृतयुग्म २ द्वीन्द्रियाणामेवं प्रथमं शतम् ॥ प्रथमसमयादिकृतयुग्म द्वीन्द्रियाणां द्वादशशतैः षट्त्रिंशं शतम् ॥ कृतयुग्मत्रीन्द्रियाणां सप्तत्रिंशं शतम् ॥ चतुरिन्द्रियाणामष्टत्रिंशं शतम् असंज्ञिपञ्चेन्द्रियाणामे कोनचत्वारिंशं शतम् ॥ संज्ञिपञ्चेन्द्रियाणां शतमेकं । पद्भिर्लेश्याभिः षट् शतानि । भवसिद्धिकशतमेकं । पट्लेश्याभिः ६ अभवसिद्धिकैरप्येवं समएकविंशतिशतैश्चत्वारिंशं शतम् । poopite oooooooooooo बीजकम् ॥२४१ ॥ Page #248 -------------------------------------------------------------------------- ________________ बोजकम श्री भगवती| 1 कति राशियुग्माः। तेषां स्वरूपं / राशियुग्मकृतयुग्मनारकाः कुतः कति वोत्पद्यन्ते / ते किमात्मयशसा / आत्मायशसा बोत्पद्यन्ते ते सक्रियाः सलेश्याः इत्यादि प्रथमोदेशकः // 23 राशियुग्म द्वापरयुत्र्योजा नारकाः / राशियुग्मद्वापरयुग्मनारकाः / 45 राशियुग्मकल्पोज नारकाः / कृष्णलेश्यराशियुग्मकृतयुग्मनारकाः // 67 कृष्णलेश्यन्यौजैः / कृष्णलेश्यद्वापर युग्मैः / 8 कृष्णलेश्यकल्पोजैः / 9 एवं नीललेश्यैश्चत्वारः 12 // कापोतलेश्यरपि चत्वारः ! तेजोलेश्यराशियुग्म कृतयुग्मा नारकाः / असुरकुमाराणां चत्वार उद्देशकाः // पालेश्यश्चत्वारः। शुक्ललेश्यश्चत्वारः / भवसिद्धिकराशियुग्मनारकः / कृष्णलेश्यभवसिद्धिकगशियुग्मकृतयुग्मनारकाः कुतः कतिचोत्पद्यन्ते / एवं नोललेश्यः 4 / पद्मलेश्यः 4 एवं भवसिद्धिकपदेनाष्टाविंशत्युद्देशकाः / / अभवसिद्धिकपदेनाप्यष्टाविंशत्युदेशकाः। एवं सम्यग्दृष्टिपदेनाष्टाविंशतिः // मिथ्यादृष्टिपदेनापि 28 // एवं 196 उद्देशक रेकचत्वारिंशं शतं समाप्तम् // सर्वस्यां भगवत्या 138 शतानि / 1925 उद्दे शकाः / 84 सहस्रं पादानां / / ततो योगविधिः सर्वोपि भगवतीसत्कः / // इति श्री भगवतीत्याख्य पञ्चमाङ्गबीजकं समाप्तम् / / 24 // Jain Education Internation