SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ भी भगवती सूत्र अवचूरिः ॥ अथ षष्ठशते दशमोद्देशकः ॥ 'जीवे पं भंते ! जीवे जीवे जीवे ?' जीवशब्देनात्र जीव एव गृह्यते, द्वितीयजीवशब्देन चैतन्यमुच्यते इत्यतः स प्रश्नः जीवति भंते ! जीवे जीवे जीवे जीवे जीवइ ? आयुःकर्मद्रव्यतया जीवतीति जीवनमुच्यते । आहच सायं-कदाचित् साताम् कथम् ! "उववाएण वसायं नेरइओ देवकम्मुणा वाधि" देवाः कदाचिदसातं प्रियविप्रयोगाहननादिषु । 'नेरइयाणं भंते ! जे पोग्गले अत्तमायाए आहारंति' आत्मना आदाय-गृहीत्वा आहारयन्ति, | किमात्मशरीरक्षेत्रावगाढे आहारयन्ति ? तस्मादपि परतः परंपरा क्षेत्रावगाढ इति । ॥ इति षष्ठशते दशमोद्देशकः ॥ ॥ समाप्तमिदं षष्ठशतकम् ॥ ॥ अथ सप्तमशतकम् ॥ अथ सप्तमशतके प्रथमोद्देशः 'जीवेणं भंते ! के समय अणा हारए भवइ" इत्यादि अधोलोके ऊर्ध्वलोके यस्योत्पादः सोऽवश्यमेकेन समयेन ॥७९॥ Jan Education Internal For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy