________________
भी भगवती सूत्र
अवचूरिः
॥ अथ षष्ठशते दशमोद्देशकः ॥ 'जीवे पं भंते ! जीवे जीवे जीवे ?' जीवशब्देनात्र जीव एव गृह्यते, द्वितीयजीवशब्देन चैतन्यमुच्यते इत्यतः स प्रश्नः जीवति भंते ! जीवे जीवे जीवे जीवे जीवइ ? आयुःकर्मद्रव्यतया जीवतीति जीवनमुच्यते । आहच सायं-कदाचित् साताम् कथम् ! "उववाएण वसायं नेरइओ देवकम्मुणा वाधि" देवाः कदाचिदसातं प्रियविप्रयोगाहननादिषु । 'नेरइयाणं भंते ! जे पोग्गले अत्तमायाए आहारंति' आत्मना आदाय-गृहीत्वा आहारयन्ति, | किमात्मशरीरक्षेत्रावगाढे आहारयन्ति ? तस्मादपि परतः परंपरा क्षेत्रावगाढ इति ।
॥ इति षष्ठशते दशमोद्देशकः ॥ ॥ समाप्तमिदं षष्ठशतकम् ॥
॥ अथ सप्तमशतकम् ॥ अथ सप्तमशतके प्रथमोद्देशः
'जीवेणं भंते ! के समय अणा हारए भवइ" इत्यादि अधोलोके ऊर्ध्वलोके यस्योत्पादः सोऽवश्यमेकेन समयेन
॥७९॥
Jan Education Internal
For Private
Personal Use Only
www.jainelibrary.org