________________
अवचूरिः
भी भगवती
सूत्र
विश्रेणितः समश्रेणिर्भवति, अन्येन लोकं प्रविशति पुनरूद्ध लोकनाडी गच्छति, गत्वा लोकनाडीतः निष्क्रामति अलोके न गच्छति । केचित् पञ्चमोऽपि विश्रेणिगमनमपि नारक उत्पद्यते, यः श्रेणितः भरतात् ऐरावते उत्पत्तुकामः स केन समणिं गच्छति, तत्रानाहारकः द्वितीयेनैरावते तृतीये नरकं तत्रावश्यमाहारकः । यत्र वा प्रथममुत्पन्नः १४शरीरमुत्क्रान्त समएव ।
"जीये णं भंते । के कालं सवपहारए भवति" इत्यादि सल्पिाहारः कदा ? यदा प्रथमसमयोत्पन्नः भवस्थस्य चरमसमयस्य समयेन गतेन न अन्यत्रोत्पत्स्यते इति यावदुक्तं भवति-अत्र सर्वाल्पाहारकम् । सुपइट्ठगसंठिए लोए पण्णत्ते, सुप्रतिष्ठकं शरयन्त्रकम् । 'अस्थि णं भंते ! अकम्मस्स गती पण्णायती'त्यादि गतिः प्रज्ञायतेअभ्युपगम्यते इति यावत् । 'निस्संगताए' मलापगमात् , नीरागता मोहोपगमात् , अलाबुद्रव्यस्य, तथा परिणामात् अग्नेरूचं विसात इन्धनं विमुच्य धूमस्य गतिः । पूर्वप्रयोगान्मोक्षं यातव्यमिति । 'अतिवत्तिता'-अतिक्रम्य । 'दुक्खी भंते नेरड़या' इत्यादि किं दुःखिनो दुःखमिति? प्रश्नः । परियायई' इति, परि-समन्तात् भावे सामस्त्येन आपिपत्ति पर्यापिपत्तिस्तूर्यक्षेत्रातिक्रान्तमिदम् , वेसियं-विश्वासनीयं शुभं न हन्ति, न घातयति, घ्नन्तं नानुमोदते ।
॥८
॥
टी० १ पु xभरतान् ण शरीरमुक्त्यन्तसमयेवx एवंविधपाठः ।
in Education Intemani
For Private Personel Use Only
www.jainelibrary.org