SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ यो भगवती सूत्र. अवचूरि 20blolololololololololololololololo OD ॥ अथ सप्तविंशतितमं शतकम् ॥ एवमेव 'करिसु करेंति करिस्संति ति' सयं अनयव भावनया एवं नेयम् । ॥ परिसमाप्तं च सप्तविंशतितमं शतकमेकादशोद्द शकिनम् ॥ ॥ अथाष्टाविंशत्येकोनत्रिंशतमे शतके :"पट्ठवणसए किह णु समाउवन्नएसु चउभंगो। किह व समजणणसर 'गमणिज्जा अत्थओ भंगा ? । १॥ पट्ठवणसए भंगा, पुच्छाभंगाणुलोमओ वच्चा । कम्मसमज्जणणसए, वाहुतल्लाओ समाउज्जा ॥२॥" ॥ परिसमाप्ते अष्टाविंशत्येकोनत्रिंशतमे शतके ॥ ॥ अथ त्रिंशत् 'समोसरणसयं' शतकम् :"क्रियावाविनो ब्रुवते क्रिया प्रधानम् विज्ञानमक्रियावादिनो ब्रुवते कि क्रियया ! वित्तं विशुद्ध कार्याय यथा बौध्याः अज्ञानिना सर्व एव सत्याः विनयमात्र एव धर्मः । तथाऽस्यैवार्थस्य सूचिका गाथा : Jain Education International For Private Personal Use Only
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy