________________
यो भगवती
सूत्र.
अवचूरि
20blolololololololololololololololo OD
॥ अथ सप्तविंशतितमं शतकम् ॥ एवमेव 'करिसु करेंति करिस्संति ति' सयं अनयव भावनया एवं नेयम् । ॥ परिसमाप्तं च सप्तविंशतितमं शतकमेकादशोद्द शकिनम् ॥
॥ अथाष्टाविंशत्येकोनत्रिंशतमे शतके :"पट्ठवणसए किह णु समाउवन्नएसु चउभंगो। किह व समजणणसर 'गमणिज्जा अत्थओ भंगा ? । १॥ पट्ठवणसए भंगा, पुच्छाभंगाणुलोमओ वच्चा । कम्मसमज्जणणसए, वाहुतल्लाओ समाउज्जा ॥२॥"
॥ परिसमाप्ते अष्टाविंशत्येकोनत्रिंशतमे शतके ॥
॥ अथ त्रिंशत् 'समोसरणसयं' शतकम् :"क्रियावाविनो ब्रुवते क्रिया प्रधानम् विज्ञानमक्रियावादिनो ब्रुवते कि क्रियया ! वित्तं विशुद्ध कार्याय यथा बौध्याः अज्ञानिना सर्व एव सत्याः विनयमात्र एव धर्मः । तथाऽस्यैवार्थस्य सूचिका गाथा :
Jain Education International
For Private
Personal Use Only