SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ aaaaadootolangaloradaolodlalaod सम्बक्त्व ज्ञान-मतिज्ञाने श्रुतज्ञाने च चतुर्ष एतेषु विकलेन्द्रियेषु यावच्चतानि तावदायुर्वन्धो || || अपरिः नास्ति । पंचेन्धियतिरियाणं बहा नेरइयाणं, नवरं सम्मत्ते ओहिए नाणे अभिणियोहियनाणे सुयनाणे ओहिनाणे वितिय बिहूणा' कि ? यदा पनाति सम्यग्दृष्टिस्तदा मनुष्येषु बध्नाति मनुष्यत्वात् पवाचित सिध्धिगतिमेव लमते तदाऽयं तस्माद्वितोयाभावः मनुष्याः सम्यक्त्वज्ञाने ओहे चतुषं च ज्ञानेषु द्वितीय | विरहिताः यस्मान्मनुष्यो बषवान बध्नाति यदा तदा देवेषु देवत्वाच्च मनुष्यबन्धेनाऽवश्यं भवितव्यं तस्मात् द्वितीयाभावः । नामगोत्रान्तरायाणि यथा ज्ञानावरणीयम् । ॥ इति षड्विंशतितमसतके प्रथमोद्देशः ॥ .. ॥ अथ षड्विंशतितमशतके द्वितीयाद्यकादशान्तोदेशकाः 'चरिमे णं भंते ! नेरइए' यदुक्तम्-चरिममस्य नारकत्यं न पुनर्नरकति यास्यतीति, धचरमो | यः पुनर्यास्यति नारकेषु इति । ॥ इति षड्विंशतितमशतके द्वितीयाद्यकादशान्तोद्देशाः ॥ ॥ परिसमाप्तं च षड्विंशतितमं शतकम् ।। ॥१९७॥ For Private 8 Personal Use Only www.jainelibrary.org Jain Education inten
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy