________________
aaaaadootolangaloradaolodlalaod
सम्बक्त्व ज्ञान-मतिज्ञाने श्रुतज्ञाने च चतुर्ष एतेषु विकलेन्द्रियेषु यावच्चतानि तावदायुर्वन्धो || || अपरिः नास्ति । पंचेन्धियतिरियाणं बहा नेरइयाणं, नवरं सम्मत्ते ओहिए नाणे अभिणियोहियनाणे सुयनाणे ओहिनाणे वितिय बिहूणा' कि ? यदा पनाति सम्यग्दृष्टिस्तदा मनुष्येषु बध्नाति मनुष्यत्वात् पवाचित सिध्धिगतिमेव लमते तदाऽयं तस्माद्वितोयाभावः मनुष्याः सम्यक्त्वज्ञाने ओहे चतुषं च ज्ञानेषु द्वितीय | विरहिताः यस्मान्मनुष्यो बषवान बध्नाति यदा तदा देवेषु देवत्वाच्च मनुष्यबन्धेनाऽवश्यं भवितव्यं तस्मात् द्वितीयाभावः । नामगोत्रान्तरायाणि यथा ज्ञानावरणीयम् ।
॥ इति षड्विंशतितमसतके प्रथमोद्देशः ॥ .. ॥ अथ षड्विंशतितमशतके द्वितीयाद्यकादशान्तोदेशकाः
'चरिमे णं भंते ! नेरइए' यदुक्तम्-चरिममस्य नारकत्यं न पुनर्नरकति यास्यतीति, धचरमो | यः पुनर्यास्यति नारकेषु इति ।
॥ इति षड्विंशतितमशतके द्वितीयाद्यकादशान्तोद्देशाः ॥ ॥ परिसमाप्तं च षड्विंशतितमं शतकम् ।।
॥१९७॥
For Private 8 Personal Use Only
www.jainelibrary.org
Jain Education inten