SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्री भगवती | अवचूराि काले चतुर्थः दृष्टव्यः । सम्बग्मिथ्याइष्टिः प्रथम द्वितीयभङ्गो नास्ति तस्य सम्यग्मिथ्यात्वे वर्तमानस्य बन्ध एव नास्ति यदा पतितः नवाऽपतितस्तदा आयुषो बन्धः, अतो नास्ति अस्य प्रथद्वितीयः, तृतीयोऽस्ति यस्माद् | बद्धवान्, न बध्नाति सम्पग्मिथ्यात्वादप्रतिपतिताद् भन्त्स्यति च प्रतिपतितो नवा भन्त्स्यति सम्यक्त्वप्रतिपन्नः | उपशमकश्रेणिलाभात् । मनःपर्यायज्ञानी, बध्नाति यदि ततो वैमानिकेष्वसो बध्नाति यस्मात् पुनर्मनुष्येषु अवश्यं भन्त्स्यति इति द्वितोयो नास्ति भङ्गः, तृतीयः उपशमकः स न बध्नाति प्रतिपतितो भन्स्यति, क्षपकः सन् न बध्नाति न च भन्स्यति । केवलज्ञानी अलेश्यश्चरमङ्गिको घरमादनयोरायुषो न च बंधो न.च बंधिस्सइ । अवेदकः अकषायो च क्षपकोपशमको वा, तयोर्बन्ध नास्ति आयुषः उपशमकात् पतितो बंधिस्सइ क्षपको न च बंधिस्सइ : शेषेषु अन्येषु चत्वारो भङ्गाः। कृष्णलेश्यः बद्धवान् बध्नाति भन्स्यति च द्वितीयो नास्ति यस्मादसौ नारकेषु तिर्यक्षु वा बध्नाति तस्मात्पुनर्बन्धों भविष्यति इति द्वितीयाऽभावः, तृतीयोऽवम्धकाले न बध्नाति बन्धकाले च बंधिस्सइ, चतुर्थो नास्ति न बध्नाति तेणऽवस्सयं बंधेयव्वं । असुरकुमारा: प्रष्टव्याः, पृथिवीकायिकस्तेलेश्यः तस्य तृतीयः पृथिवीकायिकेषत्पद्यमानो यावदपर्याप्तक: ताबल्लभ्यते, यदा च तेजोलेश्या अपगता तवा तेषामायुषो बंधस्तस्मात् तृतीयो भङ्गो बद्धवान्, देवत्वे न ॥१९॥ Jain Education Intematona For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy