SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Inter भन्त्स्यति इति द्वितीयः, अद्योगो न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिर्ज्ञानी न बधति भन्त्स्यति यावदयोगिल भवति यदा भविष्यति हा न भन्त्स्यति, अयोगिनः चतुर्थः एवं वलज्ञानाऽवेदकाकपायी कारोपयुक्ते विभावनीयो तेव प्रकारेण शेषस्थानेषु प्रथमद्वितीयः । 'ल आउयं' इति प्रश्न:अभगस्य प्रथम, द्वितोयश्च यदा तदा न भन्रस्यति, आयुरुवशमको बद्धवान् न बध्नाति प्रतिपतितः भन्रस्यति, ३ क्षप: बद्धवान् बध्नाति न च भन्तस्थति इति चतुर्थः । एवं सइयो यस्मात्सलेश्यत्यमुपशमकक्षपकयोरपि शुक्ललेश्यः द्रव्यलेश्यां प्रति चतुर्थः क्षपकस्य । अले: : योगी स न बध्नाति न च भन्त्स्यति । कृष्णपाक्षिकः बद्धवान् बध्नाति भन्त्स्यति च, अथवा बद्ध न बनाति अवन्धकाले पश्चाद् भन्त्स्यति काले इति १-३ । शुक्लपाक्षिकः सम्यग्दृष्टिः बद्धवान् काले भस्यति च यावत्सूक्ष्म संपरायत्वं नाप्नोति, अथवा न बध्नाति पुनः सूक्ष्मसंपरायत्वे उपको बद्धवान् न बध्नाति प्रतिपतितो भन्त्स्यति, क्षपको बद्धवान् न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिनाति भन्रस्यति च यावत्सयोगित्वं नाऽऽप्नोति अथवा न भन्त्स्यति या तदा सयोगित्वं प्राप्तौ उपसम्पष्टिर्वद्धवान् न बध्नाति प्रतिपतितः पुनर्भग्रस्यति, क्षपको न भन्त्स्यति । मिथ्यादृष्टिः बंधी is foreseerत्प्रतिपतिते, उपशमकः सन्नेव बद्धवान् अथवा न बध्नाति एष्यत्काले बिस्तर, For Private & Personal Use Only babababodox अवचूरि ॥ १९५ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy