________________
श्री भगवती
सूत्र
॥ १९४ ॥
Jain Education International
अयोगी-केवलीस बद्धवान् न च दध्नाति च न भन्त्स्यति । नारको बद्धवान् बध्नाति भन्त्स्यति यावन्नोद्वर्त्तते, भयो वा तदा न भन्रपति एवं मनुष्यवर्जा यावद्वैमानिकाः ।
यस्मान्मनुष्यगतो उपशम कक्षपकक्षेणिलाभः तस्मात् प्रथमद्वितीयो भङ्गो । कषायी बद्धवान् बध्नाति भन्तस्यति च यदा तवा ज्ञानावरणीयम्, सकषायी - लोभकषायित्वे बद्धवान् बध्नाति उपशामकः यावदपश्चिमी द्वौ चरमसमयो । ज्ञानावरणीयं वर्शनावरणीयं च व्यतीतेषु न भन्रस्यति । वेदनीयं बद्धवान् बध्नाति भन्त्स्यति च, सभव्यः भव्यश्च यावदयोगित्वं न प्राप्नोति तावत्, भव्यो यदा तदा न भन्रस्यति इति द्वितीयः । अयोगी बद्धवान् न बध्नाति न च भन्त्स्यति । ( शुक्ललेश्यः ) सिद्धध तृतीयो नास्ति ? यो न बध्नाति
वेदनीयं स भन्रस्यत्यपि नैव । एवं सलेइया यस्मात् सलेश्यता क्षपकस्य कृष्णलेश्था यावत् पद्मलेश्या तावत् प्रथम बंधी न बध्नाति न भन्तस्यति कृष्णलेश्यादीनां पद्मलेश्यान्तानां न भवति यस्मात् शुक्ललेश्यः क्षपक: शुक्ललेश्यस्य तृतोयो नास्ति । अलेश्यः सिद्धः स बद्धवान् न च बध्नाति च भस्यति ।
"erefore fi defणिज्जं " प्रथमद्वितीया विद्यते, एवमयोग्यपि यस्मात् शुपक्षिके एव तस्माच्चतुर्थः । सम्यग्दृष्टिर्वेदनीयं बद्धवान् बध्नाति भन्त्स्यति च यावदयोगित्वं नाऽऽप्नोति, आप्नोति यदा तदा न
For Private & Personal Use Only
BppppEEPPROPRI
5
अवचूरिः
www.jainelibrary.org