________________
श्री भगवती
सूत्र
Jain Education Intera
200TM 2010:80000106
ज्ञानोपयुक्ते, सवेदक:- स्त्रीपुंनपुंसक वेदक:- योऽभव्यस्तस्य प्रथमो भव्यस्य यदा बन्धो न भविष्यति इति द्वितीयः । अवेदकः पुरुषवेद उपशामिते परतो बध्नात्येव यावन्न भवति सूक्ष्मसंपरायः यदा तदा न भन्त्स्यति, उपशामको बद्धवान् न बध्नाति भन्रस्थति प्रतिपतितः, अपकस्य चरमः । सकषायो बद्धवान् बध्नाति भन्त्स्यति चाऽभव्यः भव्यश्च यावन्नावनोति सूक्ष्मसंपरायत्वं प्रापयति, उपशामको बद्धवान् न बध्नाति उपशमकाले भन्त्स्यति प्रतिपतितः क्षपको बद्धवान् न बध्नाति सूक्ष्मसंपरायकाले लोभाणु' यावद्वेश्यति न च भन्त्स्यति अपतनात् । एवमेव लोभकषावी । क्रोधमानमायासु अभव्यस्य प्रथम, द्वितीयो भव्यस्य यदा तदा न भन्त्स्यति । अकषायो उपशामको बद्धवान् न बध्नात्युपशमककाले प्रतिपतितो भन्त्स्यति अकपायत्वेन कथं प्रतिपात' ? उच्यते"जाति उवसंतकसाओ,
22 गाहा
तस्मादस्ति प्रतिपात इति पुनर्भग्रस्यति ।
सयोगी-मणयोगि वइजोगो काययोगो - अभव्यानां प्रथमः भव्यानां द्वितीयः उपशमधस्य सयोगित्वात् तृतीयः, क्षपकस्य चतुर्थः । साकारानाकाश्योर भव्यस्य प्रथमः भव्यस्य द्वितीयः, उपशामकस्य तृतीयः क्षपकस्य चतुर्थः । टी० १ पु० यावदुपशमकत्वं न लभते भन्त्स्यति च उपशामकत्व प्राप्तौ ।
For Private & Personal Use Only
अवि
॥१९३॥
www.jainelibrary.org