SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र अवधि अलेश्यः केवली स बद्धवान् न बध्नाति न च भन्स्यति । 'अवहुस्स पोग्गलपरियट्टस्स परेण जस्स सिद्धी सो कण्हपक्खोओ स बद्धवान् बध्नाति च, अभव्यः स भन्स्यति भव्यो न भन्स्यति । परतस्तस्य अवढुस्स परियट्टस्स आराद् यस्य सिद्धिः स शुक्लपाक्षिकः बद्धवान् बध्नाति अधुना भन्स्यति । परियट्टद्विकस्थान्तः अन्यः परिवर्ताद्धान्यान न भन्स्यति यदा तदा उपशामकाः तस्यैवान्तर्वद्धवान् नच बघ्नात्युपशमकाले प्रतिपतितश्च | भन्स्यति, क्षपकः बद्धवान न बध्नाति न च भन्स्यति अप्रतिपतितत्वाद् । सम्यग्दृष्टिः बद्धवान् बध्नाति न भन्स्यति च यावदुपशामकत्वं न लभते भन्स्यति च । उपशमकत्वप्राप्ती उपशामकः सम्यग्दृष्टिर्बद्धवान्, न बध्नाति उपशामककाले प्रतिपतितो भन्स्यति च । क्षपकः सम्यग्दृष्टिबद्धवान् न बध्नाति न च भन्तस्यति पतनाऽभावात् । मिथ्यादृष्टिरभव्यः बद्धवान् बध्नाति भन्स्यति, यो मिथ्यादृष्टियंदा सम्यक्त्वं प्रतिपत्स्यति तवा न भन्स्यति, एवं सम्यग्मिध्यादृष्टेरपि । णाणो जाव मणपज्जवनाणी बद्धवान् बध्नाति भन्स्यति वा यदा न क्षपकत्वमुपशमकत्वं चाऽऽप्नोति तदा, यदा प्रास्यतोति न भन्स्यति । उपशामको मतिज्ञानी यावत् । मनःपर्यायज्ञानो बद्धवान् न बध्नाति भन्स्यति प्रतिपतितः, क्षपको न भन्स्यति वा तस्य । केवलज्ञानी बद्धवान् न बध्नाति न भन्स्यति । अज्ञामी अभव्यः बद्धवान् बध्नाति भन्स्यति च, यः पुनर्भव्यः स यदा तदा न भन्स्यति, एवं यावत् परिग्रहसंज्ञा नोसंज्ञोपयुक्ते यदुक्तं-ज्ञानोपयुक्त तस्मिन् चत्वारः यथाऽवधिमनापर्याय ॥१९२॥ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy