________________
| अवचुरि
श्री भगवती
सूत्र
'अस्थिति किरियवाई, वयंति नत्यित्तिऽकिरियवाइओ । अन्नाणिय अन्नाणं वेणइया विणयवायंति ॥१॥
॥ इति त्रिंशचमं 'समोसरणतयं' परिसमाप्तम् ॥
॥ अथेकत्रिंशतमं 'उववायसयं :'खुड्डा जुम्म नेरइया कओ उववज्जति ? यदुक्तम्-चत्तारि वा अट्ठ वा बारस वा, एवं आद्या नारकाः कुत उत्पद्यन्ते ! यो हि जुम्मो य महंतो य सो महंतजुम्मो, जो पुण खुड्डो चेव जुम्मो सो खुडाजुम्मो जहा चत्तारि अट्ठ बारस वा एवमादि । एव तेजोगादयो विभावणिया ।
॥ इत्येकत्रिंशत्तमं 'उपवायसयं' परिसमाप्तम् ॥
॥ एवं द्वात्रिंशचम-उवट्टणासयं॥ यस्त्रिंशचम–एकेन्द्रियशतं ग्रन्थे एव सुज्ञानम्
॥ अथ चतुस्त्रिंशत्तम सेढिसयं :'सेढियसय' लोकनाडि प्रस्तीर्य भावनीयं गाथाश्चानुसर्तव्याः| "वृत्ते चउसमयाओ, नथि गई उ परा विणिद्दिठ्ठा । जुज्जइय पंच समया, जोवस्स इमा गई लोए ।१॥
॥१९९॥
Jan Education in
For Private
Personal Use Only