________________
बी भगवती
अवधि
जो तमतमविदिसाए, समोहओ बंभलोपविदिसाए । उववज्जह गईए, सो नियमा पंचसमयाए ॥२॥ उजुयाय तेगवंका, दुहओ बंका गई विणिहिट्ठा । जुज्जइ ति चउबंका वि, नाम पर पंच समयाए ॥३॥ उबवायाऽभावामओ, न पंच समयाऽहवा न संतावि । भणिया जह चउसमया, महल्लबंधेन संतावि ।.४॥
॥ परिसमाप्तं च चतुस्त्रिंशत्तम 'सेढिसयम् ॥ ॥ अथ 'एगिदिय महजुम्म नाम एञ्चत्रिंशत्तमं शतकम् :-- 'करजुम्म करजुम्मेगिदिया णं भंते ! कओ उबवज्जति !" यदुक्तम्-एकेन्द्रियाणामसंख्येपकडनुम्मा येऽपि चापहारचतुष्कतास्तेऽपि च कडयुग्माः, त एतावन्त एकेन्द्रिया येऽसंख्येयासु कडजुम्मा अपहारश्च कडयुग्म: ते कुत उत्पद्यन्ते ? प्रमः-यथा षोडश । कम्युग्म तेजोगा उत्पद्यन्ते ये, ते तुहमसाहा | चतुष्ककाः कड्युग्माः । अवह्रियमाणे च त्रयोऽतिरिक्ताः एकेन्द्रियाः त एकेन्द्रियाः कुतः ? यस्य एवंविषा संख्याराशेरबमाणा यषा एकानविंशतिः। कड्युग्मबादरा उत्पद्यन्ते रोतेषामपहारः कथम् ? कडयुग्माऽपहृता विशिष्टो पदीयस्याः संख्याया: स कडयुग्मद्वापरा, तत्संख्याप्रमाणः कुतः ? पचाऽष्टादश, कडयुग्मकलिः यस्याः संख्याया :चतुष्केणापहारेण एकाग्रो भवति सा कड्युग्मकलिः तत्संख्याप्रमाणं कुतः? यथा सप्तदश ।
॥२०
॥
in Education Intematon
For Private Personel Use Only
Frww.jainelibrary.org