SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अवचूरिः भी भगवती सूत्र | ते योगा कडयुग्मा यस्याः संख्यायाः चतुष्केणापहारेण अपहृते यावन्तोऽपहारचतुरुककास्तेषां पुनश्चतुष्केणापहारेण विरग्रता भवति ग्रं..' एप तेजोगकडयुग्मः यथा द्वादश, द्वादशानां चतुष्केणाऽपहारेण लब्धा अपहारश्चतुष्ककस्त्रयः तेषां द्वयानां चतुष्केणाऽन्येन ह्रियमाणे त्रीणि अग्रे भवन्ति । यस्याः संख्याया एवमपहारः, अनेनापहारेणोपलक्षिताः कुत उत्पद्यन्ते ? ते. ते योगाः यथा पञ्चदश, पनवशानां चतुष्कणाऽपहारेण त्रयः शेषा:लधास्त्रयः ये ते लब्धास्तेषां पुनश्चतुष्कापहारः क्रियमाणस्त्रिरग्रः अपहारचतुष्ककास्त्रि ग्राः, पूर्वसंख्या च त्रिसंख्याया एवंविधा संख्या कुत उत्पद्यन्ते ? ते योगा दादर यथा चतुर्दश, चतुर्दशानां चतुष्केणाऽपहारेण यो अग्ने येऽवभागापहतचतुष्कका यथा त्रयः, तेषां पुनश्चतुष्केणाऽपहारेण विरग्रता पूर्वस्य च राशेः द्वौ अग्रेवं, एवंविधा राशिश्च संख्या प्रमाणः कुत उत्पद्यन्ते ? एवं नेयम् । येषां प्रथमश्च समयसंख्यया च कउयुग्माकडयुगमास्ते कुत उत्पद्यन्ते ? द्विव्यादि वा समयाः येषामुत्पन्नानां संख्या च कडयुग्माकडयुग्माग्ते कुतः ? येषां वर्तते चरम समयश्च संख्यया च कडयुग्मा अचरमो वा समयः, यदुक्तम्-द्वौ त्रयो वा चत्वारो वा येषां शेषाः, सम्यगेव कड्युग्मक युग्मास्ते कुतः ? पढमसमयकडजुम्मेगिदिया णं कओ उदवज्जते ? पाड्युग्मसंख्या उत्पातेन ये प्रथमपनुभवन्ति प्रयमश्च समयो वर्तते ते एकेन्द्रियाः कुत उत्पद्यन्ते ! न प्रथमः समयो वर्तते वा कडयुग्मकायुग्माख्याः प्रथममेवानुभवन्ति तेषां ॥२०॥ Jan Education Intema For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy