________________
बी भगवती|
चाचरमसमयः कडयुग्मक डयुग्मसंख्या: प्रथममेवानुभवन्ति, एवमचरमः, इवानों चरमाः कयुग्मकम्युग्मसंख्या| मनुभवन्ति चरमसमथास्ते कुतः ? एवमचरमः ।
॥ इति पञ्चत्रिंशचतमं 'एगिदिय महजुम्मं सय परिसमाप्तम् ॥
शेषाणि शतानि अनेनैव च लक्षणेन गमनीयानि । । "लोगागासपएसा, धम्माधम्मेगजोबदेसा य । दवटिया णियाया पत्चेया तेसि जोवाणं ॥१॥
ज
ठिइबंधज्झवसाया, अणुभागमा जोगच्छेअपलिभागा: वोह य समाण समया, असंख पक्खेवआ दसओ॥२॥
१०
सिद्धा णिगोयजीवा, वणस्सतो काल पोग्गला चेव । सवमलोगागासं, छप्पिएऽणंतपक्खेवा ॥३॥"
॥ इति भगवत्यवचूर्णी समाप्ता । [ पठनपाठनकर्तृभ्यः शुभं भवतु ]
ग्रंथाग्रं ३११८
IR.२॥
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org