SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ बी भगवती| चाचरमसमयः कडयुग्मक डयुग्मसंख्या: प्रथममेवानुभवन्ति, एवमचरमः, इवानों चरमाः कयुग्मकम्युग्मसंख्या| मनुभवन्ति चरमसमथास्ते कुतः ? एवमचरमः । ॥ इति पञ्चत्रिंशचतमं 'एगिदिय महजुम्मं सय परिसमाप्तम् ॥ शेषाणि शतानि अनेनैव च लक्षणेन गमनीयानि । । "लोगागासपएसा, धम्माधम्मेगजोबदेसा य । दवटिया णियाया पत्चेया तेसि जोवाणं ॥१॥ ज ठिइबंधज्झवसाया, अणुभागमा जोगच्छेअपलिभागा: वोह य समाण समया, असंख पक्खेवआ दसओ॥२॥ १० सिद्धा णिगोयजीवा, वणस्सतो काल पोग्गला चेव । सवमलोगागासं, छप्पिएऽणंतपक्खेवा ॥३॥" ॥ इति भगवत्यवचूर्णी समाप्ता । [ पठनपाठनकर्तृभ्यः शुभं भवतु ] ग्रंथाग्रं ३११८ IR.२॥ Jain Education Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy