SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भी भगवती बोजकम् मगवती सूत्र बीजकम् । प्रणम्य परया भक्त्या, परमान परमेष्ठिनः । कुर्वे हर्षकुलाख्योऽहम्, भगवत्यङ्गाबीजकम् ॥ १ श्रीभगवत्यङ्गबीजकं लिख्यते । प्रथमशते प्रथमोद्देशके श्रीवीरवर्णनं श्रीगौतमवर्णनं च । प्रश्नप्रकारः । 'चलमाणे चलिए' इत्यादिः प्रश्नः । नारकाणां स्थित्युच्छ्वा-साहाराः। तेषां पूर्वाहृता आह्रियमाणा आहरिष्यमाणा वा द्गलाः परिणमन्ति, चीयन्ते, वेद्यन्ते, निर्भीयंन्ते । अणवो बावराश्च १द्गला भिद्यन्ते । उदीयन्ते वेद्यन्ते सङ्क्रमनिप्रत्तनिकाचना प्रश्नाः । वर्तमानकालपुद्गलान तैजसकार्मणतया गृह्णन्ति वेदयन्ति । उदीरयन्ति । तथा चलितकर्मणो बन्योदोरणवेदनाविनिर्जरा चेति नारकिसम्बन्धिप्रश्नाः । एवमसुरकुमारादिचतुर्विशतिदण्डकेष्वे ते प्रश्नाः । जीवा आत्मपरतदुभयारम्भाश्च जीवा द्विधा-सिद्धाः सांसारिकाः संयताऽसंपताश्च, नरयिकादिष्वयं दण्डकेषु च प्रश्न: । ऐहभविक पारभविकं तदुमयभविकं वा ज्ञानं दर्शनं चारित्रम् । असंवृतः सिद्धथति संवृतो वा । अकामक्षुत्तृड्वाधिता जोवा व्यन्तराः स्युः। ध्यन्तरदेवलोके कीदृशाः जोवाः स्वकृतं दुखं किञ्चि ॥२.३॥ For Private 8 Personal Use Only www.jainelibrary.org Jain Education Intemale
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy