________________
श्री भगवती
सूत्र.
१२०४/
Jain Education Intera
Opponden
दन्ति किञ्चिन । एवं दण्डकेषु नैरयिकाः । सर्वे समशरीरोच्छ्वासाहारक में वर्णले श्यावे दनाक्रियायुरुत्पत्तयः सम्यग्मिश्र मिथ्यादृशोऽपि । एवं दण्डकेषु नृभेदाः संयतासंयताः सरागवीतरागाः वीतरागसंयताः । अक्रियाः । सरागसंयताः प्रमत्ता अप्रमत्ताश्च । अप्रमत्तानां मायाक्रिया, प्रमत्तानां आरम्भक्रिया मायाक्रिया च । श्राद्धानां आद्यास्तिस्रः । असंयतानां चतस्रः । मिथ्यादृशां पञ्च विश्राणां पञ्चैव क्रियाः लेश्याः भवावस्थानकालः कतिविधिः शून्य - अशून्यमिश्रकालाः अल्पबहुत्वं तेषां अन्तक्रियाप्रश्नः असंयता अविराधितविराधितसंयमासंयमाऽयं ज्ञितापसचर काबीनां कस्य क्व देवेषूत्पाद: । मसंस्यायुर्बन्ध मेदास्तदल्प
बहुत्वम् ।
३ जीवाः काङ्क्षामोहनीयं देशतः सर्वतो वा कृतं कुर्वन्ति । करिष्यन्ति वा एवं दण्डकेषु । एवं तस्यैव चयोपचयोदीरणा वेदना निर्जराश्च । तदेव कर्म जोवाः कथं वेदयन्ते । 'तदेव सत्यं निःशङ्क यज्जिनोक्तं ' इति कुर्वन् आराधकः अस्तित्वमस्तित्वे नास्तित्वं च नास्तित्वे परिणमति गमनीयं च । काङ्क्षामोहनीयं जीवाः कथं बध्नन्ति प्रमादात् योगात् योगो वोर्यात् वीर्यं शरीरात् शरीरं भवात् । एवं सत्युत्थानम्बल वोर्याणि । उदीर्णमनुदीर्णं वा उदोरयति । तत्स्थानबलादिभिः । एवमुपशाम्यति मात्मनैव गर्हति संवृणोति जीवः अनुदीर्णमुपशमयति । एवमात्मना वेदयते निर्जरयति । दण्डकेषु काङ्क्षा मोहनीय वेदमप्रश्नः ।
For Private & Personal Use Only
Q¤¤¤6P00000000000doQOCOC
बीजकस्
www.jainelibrary.org