________________
बीजकम्
श्री भगवती
श्रमणा अपि ज्ञानान्तरदर्शनान्तरादिभिः काङ्क्षामोहनीयं वेदयन्ते तदेव सत्यं यज्जिनोक्तम् ( इहि भावनया)। ४ कति कर्म प्रकृतयः, जोवो मोहनीयेन कृतेन परलोकक्रियाङ्गीकारं बालपण्डितबीयतः कुर्यात् । उत्तमगुणस्थानाद्धोनगुणस्थानं गच्छेत् । एवं उदीर्णेन उपशान्तेन च प्रश्नः । पापकर्मणोऽवेदित्वा न मोक्षः । प्रदेशकर्म वेद्यते । ५ अनुभाग-कर्म बेद्यते वान वेद्यतेऽपि । पुयलोऽपि अमूत् । भवति भविष्यति । स्कन्धोऽपि । छग्रस्थः सिद्धयति
न वेति । जिनः सिद्धयति । अलमस्त्विति । कति पृथ्व्यः । तासु कति मरकावासाः। कति असुरावासाः एवं दण्डकेषु नरकावासेषु कियन्ति नारकिस्थितिस्थानानि । नारकाः किं क्रोधोपयुक्ताः मानोपयुक्ताः मायोपयुक्ताः लोभोपयुक्ताः। ८० भङ्गाः तेषां अवगाहनया भङ्गाः । एवं दण्डके क्रोषोपयुक्ताविभङ्गाः । उद्गच्छन् सूर्यो यावश्वकाशाद् दृश्यतेऽस्तमयन्नपि ताश्तः । एवं प्रकाशोऽपि लोकान्तोऽलोकान्तं स्पृशति एवं छायान्त आतपान्तं । प्राणातिपातेन क्रिया क्रियते सा कि स्पृष्टा वा अस्पृष्टा वा ? षट् पञ्च चतुस्त्रिविक्षु स्पृष्टा नैरपिकादिदण्डके । प्राणातिपाताद्यष्टादश पापस्थानः क्रियारोहकप्रश्नाः पूर्व लोकोऽलोको वा। जीवा अजीवा वा । अण्डकं कुर्कटो वा पूर्व लोकः कालो वा । सोकस्थितिरष्टषा तत्र वायुपूर्णदृतिदृष्टान्तः जीवपुद्गलयोरन्योन्यानुगमः । तत्र हवनौदृष्टान्तः ।
| ॥२०५॥
Jain Education Interior
For Private
www.jainelibrary.org
Personal Use Only