________________
अवचूरिः
श्री भगवती
सूत्र
fotocolo bolololololo
समन्ततो निरन्तरमापूर्णा इति यावत् ।
॥ प्रथमशते प्रथमः ( उद्देशः ) ॥
॥ अथ द्वितीय उद्देशः ॥ जीवे णं भंते इत्यादि प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयत्यनुदीर्णस्य कर्मणो वेद एव नास्ति तस्मादुदीर्ण वेदयते नानुदीर्णमिति । एवं 'चउबीसदंडयेणं जाव वेमाणिया' स चायं चतुर्विंशतिर्दण्डकः-- | नेरइया भवणवासीदसविहा१० पुढवी ( जल' जलण' वाउ१ ) वणस्सति इंदियातेइंदियाचउ
रिंदिया' पंचिदिया-(तिरि१) मणुआ वंतरा' जोतिसिया' वेमाणिया' -"णारग भवण भू जल जलणाणिल || रुक्ख बितिचउरिंदि पंचिंदियतिरियनरा वंतरजोतिसिय-वेमाणि" जीवे णं भंते सयं कडं आउयमित्यादि कथं पुनर्न
वेदयते यदा सप्तमक्षितावायुबद्धं पुनश्च कालान्तरेण नानाकारपरिमाणविशेषात्तृतीयधरणीप्रायोग्यं निर्वत यति वासुदेववत् तादृशमङ्गीकृत्योच्यते कश्चिन्न चेदयत्यपि पूर्वबद्धं यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयति (यिष्यते !) 'रतियाणं भंते सब्वे समाहारा' इत्यादि दृश्यते हि लोके बृहच्छरीरो ब्रह्माशीस्वल्पशरीरश्चान्पभोजीत्येतच बाहुल्य
॥२८॥
Jain Education Intem
For Private 3 Personal Use Only
www.jainelibrary.org