________________
श्री भगवती सूत्र
Jain Education Internat
अविरतो –— यस्य विरतिर्नास्ति - प्राणातिपातादिभ्यो निवृत्तिः स अविरतपापकर्मा, अप्रतिहतमिति यत् - कर्माशुभं प्रागुपात्तं मरणादिकुशलासेवनेन तत् केनचिदनशनादितपोविधानेन न प्रतिहतं स अप्रतिहतपापकर्मा, अपत्याख्यातमिति" मरणकालप्राप्तावपि चाश्रवद्वाराणि न स्थगितानि येन स अप्रत्याख्यातपापकर्मा, क्वचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावासमर्यादोल्लङ्घनेन व्याप्ता - आकीर्णाः क्वचित्पुनर्विकीर्णास्तैरेव वृन्दैनिंजावासीमानुल्लङ्घनेन व्याप्ताः, वि शब्दो विशेषवाची, विसङ्घातमापादयन्ति । 'अवस्था' इति उपस्तीर्णाः - उपशब्दः सामीप्यमाह - " स्तृन् ' आच्छादने" उत्पतद्भिर्निपतद्भिश्वानवरतक्रीडा संकुचितैरुपर्युपरिच्छादिताः । 'संथडा' इति संस्तीर्णाः, 'सम्' इत्यमुपसर्गः परस्परसंश्लेषमाह — क्वचित्तैरेवाक्रीडमानैरन्योन्यस्पर्द्धया समन्ततश्चरद्भिराच्छादिताः [फुडति ] 'फुट विकशने' व्यन्तरसुरसमुहनिसृति [ति१] दीधितिवितानसंस्पर्शनेनोपहिताधिकतरस्फुटत्वा (ता १) जस्स (१) तेजस्स विस्तृतकिरणावलम्बिततामरसनिचया इव अवगाढगाढा इति तैरेव सकलक्रीडास्थानपरिभोगमनोभिरोतप्रोताः
वाणमंतराणं देवाणं देवळोगा, जहन्नेणं दखवाससहस्सथितीएहि उक्कोसेणं पछिओवमथितीएहि बहुहिं वाणमंतरेहिं देवेहिं तद्देवी आणावितिकिष्णा उवत्थडा संथडा फुडा अवगाढगाढ० सिरीए अतीव २ उवसोभमाणा २ चिट्ठति, एरिसगा णं गोयमा ! तेसि वाणमंतराणं देवाणं देवलोगा पण्णत्ता से तेजत्थेणं गोयमा ! एवं वुच्चइ - जीवे णं असंजए जाव देवे सिया । सेवं भंते, सेवं भंते त्ति भगवं गोयमे समणं भगवं महावीरं बंदंति नमसंति वंदन्ता नर्मसत्ता संजमेणं तवसा अप्पा भावेमाणे विहरति । ( सूत्र० २० ) | पढमे सए पढमो उद्देस्रो ||
For Private & Personal Use Only
अवचूारः
॥२७॥
www.jainelibrary.org