________________
| अवचूरिः
भी भगवती
सूत्र
अण्णया ण बंधति 'अणादीयं आदिर्यस्य नास्ति, [ 'अणवयग्गं' ] अवनतमासनमग्रं यस्य स अवनतानः स एव प्रतिषिध्यते । न अवनतारः अनवनताग्रस्तमवनताग्रं वा अपरिच्छिन्नपरिमाणमित्यर्थः ।
अ[ण] यं अणं-पापं तद्यस्मिन्नग्रे विद्यते तदग्रमणवत् (?) अग्रशब्दश्च परिमाणवचनः अतो न (?) अणवदग्रम् , दोहकालमिति दीहमद्धं दीर्घकालचातुरंतं चतुर्गतिकं अणुपरियट्टति पुनः पुनः परिवर्तते भ्राम्यतीति । 'जीवे णं भंते ! अविरते अप्पदिहयपच्चक्खायपावकम्मे, इत्यादि ।
१-जीवे णं भंते!! असंज्झए अविरए अप्पडिहयपच्चक्खायपावकम्मे इशो चुए पेच्चा देवे सिया ? गोयमा ! अत्यंगइए देवे सिया अत्थेगइए नो देवे सिया, से केणटेणं जाव इओ चुए पेच्चा अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगमरायहाणि-खेडकब्बडमडंबदोणमुहपट्टणासमसन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमसगअण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा मुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता काठमासे कालं किच्चा अन्नयरेसु वाणमंतरेस देवलोगेस देवत्ताए उववत्तारो भवन्ति । केरिसा गं भंते ! तेसिं वाणमंतराणां देवाणं देवलोगा पण्णत्ता ? गोयमा! से जहानामए इह मणुस्सलोगंमि असोगवणेइ वा चंपयवणेइ वा चूयवणेइ वा तिळगवणेइ वा लाउयवणेइ वा निग्गोहवणेइ वा छत्तोववणेह वा असणवणेइ वा सणवणेइ वा अयसिवणेइ वा कुसुंभवणेइ वा सिद्धत्यवणेइ वा बंधुजीवगवणेइ वा णिच्चं कुसुमियमाइअलवइअथवइअगुलइयगोच्छियजमलियजुवलियविणिमियपणमियसुविभत्तपिढिमंजरिवडेंसगधरे सिरीए अतीव अतीव उबसोभेमाणे २ चिट्ठइ, एवमेव तेसिं
॥२६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org