SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अवचूरिः भी भगवती सूत्र "असंवुडो" नाम अपिहियासवदुवारो, सिद्धिगमणाभिमुहो "सिज्झति ति" भन्नति चरिमभवसंसित्तो, सो चिय जया उप्पण्णकेवलणाणो भवति तदा सपरपज्जाएहि सव्वजीवादिपयत्थे 'बुज्झति' जाणति-परिछिंदति, उप्पण्णकेवलणाणो वेयणाउयणामगोत्तेहिं पतिसमयं मुञ्चमाणे 'मुच्यति' ति भण्णति, जहा जहा तेसिं कम्मपुग्गलाणं अणुसमयं णिज्झरिज्जमाणाणं पक्खिओ भवति तहा तहा सीती भवंतो 'परिणिव्वाति' ति बुच्चति, तस्स चेव चरिमभवाउअस्स अंतिमसमये खपित्तासेसम्म से 'सव्वदुक्खाणमंतं करेति' इति भन्नति, 'सिढिलबंधणबंधातो' ति णिकायणा वट्टमाणावणीयतो तेण असुहझवसाणेण धणियबंधणबद्धातो पकरेति-निकायेति, उपात्तस्स कर्मणोऽवस्थानमियत्कालपरिमाणं स्थितिः तामल्पझालां महतीं दीर्थों करोति बहुकालावस्थावस्थायिनीम् । अनुभावो विपाको रसविशेषः सो य ततो परिपेलवरसातो निव्वरसातो य गाढुक्कडरसातो करेति, यासामक्षपितमल्पप्रदेशाग्रं बहुप्रदेशा[ग्रा]स्ताः कुरुते 'आउयं च णं सिय बंधनि' जम्हा सिय तिभागावसेसाउय परिभवियाउयं करेंति तेण जता तिभागो तदा बंधति धणियबंधणवद्धाओ परेइ रहस्सकालठिइआओ दोहकालट्ठिइआओ पकरेइ, मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ. अप्पप्पएसग्गाओ बहुप्पएसग्गाओ पकरेइ, आउयं च णं कम्म सिय बंधइ सिय नो बंधइ, असायवेअणिज्ज च णं कम्म भुज्जो मुज्जो उवचिणाइ, अणाइयं न णं अणवदग्ग-दीहमद्धं चाउरतकतारं अणुपरियट्टर, से एएणतुणं गोयमा! असंखुडे अणगारे णो सिजाइ ||५|| * अस्मिन् ग्रन्थे अवचूरिकारः दोहकालमिति' इति प्रतीकं गृहीतं 'दीहमदं' इति पार्थः कृतः । ॥२५॥ Jain Education al For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy