SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूरिः वेमायाए आहारडे समुप्पज्जति असंखेज्जसमयकालो णिविज्जइ अंतोमुहत्तभंतरे जावतिया असंखेज्जो समया तावतिएण कालेण तत्थवि वेमाया असंखेज्जगस्स बहुविहत्तणाया पंचेंदियतिरिक्खजोणिय सुत्ते आभोगणिवत्तितो जहन्नेणं अंतोमुहुत्तस्स उक्कोसेणं छदुभत्तस्स देवकुरूत्तर कुरुसु जे तिरिया तेसिं लभंति जीवा णं भंते ! कि आयारंभा इत्यादि आरंभो नाम जीवोवघातो उद्दवणं सामन्नेण वा सब्वेसु चेव आसबदारेसु जा पबत्ती एस आरंभो भण्णति तं किं अप्पणा आरंभं करेंति परेण अप्पणा य आरंभ करेंति परेहिं कारेंति परेण अप्पणा य आरंभ करेंति ण अप्पणा (ण) परेण ण उभयेण अणारंभा पुच्छा, उत्तरं तु ग्रन्थादेवानुसाव्यम् । इह तु सज्ञानत्वान्नानुसृतं-इह भविए भंते णाणे इत्यादि किमधीतं ज्ञानमस्मिन्नेव जन्मनि तिष्ठति । वर्तमाने किमन्यस्मिन्नप्यनन्तरभाविनी जन्मनि तदेवानुयाति उदयादिह (उभय जन्मनि) सम्प्रति तदन्यजन्मनि यच्चानन्तरभाविनी भवे ज्ञानमेतदुभयमपि तृतीय (भव) भावीति प्रश्नः निर्वचनं ग्रन्थ एव स्फुटं दर्शनेऽप्येषैव मार्गणा, इह भविए णं भंते चरिचे प्रश्नः निर्वचनं तु वर्तमानजन्ममात्रमेव चरित्रम्, न चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्रीभवति अन्यजन्मनि देवेषु तस्य अत्यन्तमभावात् न च नमस्तदेशचारित्रसम्पतसमेतानां अन्यगतिरस्ति संसृतौ, तथा मोक्षगतावपि चारित्रसम्भवाभावो यस्माच्चारित्रं कर्मसन्तानोद्वेष्टनाय आश्रीयते मोक्षश्चाशेषकर्म मलविलयसमुत्थ इच्छति, एवं भावनीये - १'असंवुडे णं मंते ! अणगार' इत्यादि। १. असंवुडे णं भंते ! अणगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ? गोयमा नो इणद्वे समढे, से केण?णं जाव नो अंतं करेइ ? असंवुडे अणगारे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ ॥२४॥ Jain Education Intern For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy