________________
मो भगवतो|
सूत्र
| अवचूरिः
वस्थानशीलम् आत्मप्रदेशेषु संश्लिष्टमपि प्रदेशेन सह न चिरस्थायि तच्च न बनाति तद्विपरीतं तु बध्नाति । यदाहकृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यं बध्नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् । एवमुदीरणा-वेदनाप्रवत्तेन-सङ्क्रमण-निधान (निधत्त) निकाचनानि भाव्यानि। निर्जरा तु पुदगलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शातनं सा च नियमात चलिते नाचलितमिति. पुढवीकाइयाणं भंते ! केवति कालस्स आणमंति वा पाणमंति वा कि भाणय होति । एवं पुच्छिंतो एवं चिय वक्खाणेति उससंति वा णीससंति वा" ऊर्ध्वप्रवृत्तो वायुरञ्च्छ्वासः नीचैः प्रवृत्तो वायुनिश्वासः, वाशब्दश्वशब्दार्थे द्रष्टव्यः वेमायायेति, विषमा मात्रा विविधा बहुभेदा मात्रा विमात्रा। मात्राशब्दः कालवचनः तदिदमुक्तं भवति विषमकाला उच्छवासादिक्रिया न निरुपयितुं शक्यते एतावता कालेनेति ।।
"पुढवीकातिया णं भंते किमाहारमाहारेंति" इत्यादि णिव्याघातेणं छदिसि वाघातो लोगंतणिखुडेसु संभवति अण्णथ्थे ण संभवति, तेण छदिसि चउसु दिसासु उवरिं अहोय पोग्गलगहणं करेति तस्स ठावणात वाघायं पडुच्च लोगंतणिखुडेसु सिय पंचदिसिं एयस्स चेव एगाए दिसाए एगधरगावयणं कीरति सिय चउदिसं घरदुगम वणिज्झति सिय तिदिसिं तिदिसासु घरया चणिझंति कतिभागं फासादेति फासिदिएण तेसि पोग्गलाणं कतिभागं फुसंति । फासाइंति ) अहवा फासेण चेव एसि आसायण भोगो जहा रसणिंदियपज्जत्तिपज्जत्ता रसणिदिएण उवभंजंति आसादेंति एवं ते फासिदिएण उवभुति बेईदियाएं आहारसुत्ते तथ्य पंजे से आभोगणिव्वत्तिए से णं असंखेज्ज समतिए अंतोमुहुत्तिए
॥२३॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org