________________
अवरिः
श्री भगवती
सूत्र
मङ्गीकृत्योदाहरणमुपन्यस्यने अन्यथा तु वृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरश्च भूरि भुङ्क्ते न त्वेवं नारकाणामेकान्तेनैवासवद्योदयभायादुत्पातादिसāद्यानुभावादन्यत्र आहब 'आहारेति' अल्पशरीराः नदाचित आहारयन्ति अल्पत्वादेव शरीरस्य केचिदाहु'राहच्चेति पुनः पुन'स्तचयुक्तं सूत्रेणैव स्पष्टीकृतत्वादिति ।।
रहया णं भंते मवे समकम्मे त्यादि पूर्वकालोत्पन्नानामल्पत्वाद् आगुपः कर्मावि म्तोक पश्चात्पन्नानागायुषो बहुत्वात्कर्मबहुत्वम् एतच्च मूत्रं समानस्थितिकेषु नरकेषु ये नारास्तानकीकृत्य प्रणीनमन्यथा हि रत्नप्रभामामुस्कृष्टस्थिति रकः सागरोपमजीवितस्य यहूनि कर्माणि क्षयमिते पल्योपमावशेपे च मध्रियभाणे नस्यामेव गन्नप्रभागां च दशसहस्रवर्षस्थितिः नारकोऽन्यः कश्चिदुत्पन्न इति कृत्वा पल्योपमायुपमपेक्ष्य नारकं प्रागुम्पन या शक्यते बहुकर्मेति ? एवं वर्णेऽपि पूर्वोत्पन्नस्याल्पं कर्म तेन तस्य विशुद्धतरो वर्णः पश्चादुत्पन्नस्य बहुमन्यादविशुद्धलगे वर्णः, एवं लेश्या अपि, इह च भावलेश्या । बाह्यद्रव्यलेश्या तु वर्णद्वारेण उक्तैन- 'णेरड़या णं सो समयमा न्यादि पविण्याय संज्ञा सम्यग्दर्शनमच्चीसम्पनो भृतशब्दः-परिणामवचनः संजिनो भृताः बुझ्यग्दर्शनपरिणाभारिणता त्यः। अधया असंज्ञिनः संज्ञिनो भूताः मंज्ञीभूताः 'अभूततद्भाव' इति च्चीः, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावदतस्तेषां संज्ञितानां प्राक्कृतकमविपाकमनुस्मरतामहो महदुःखमङ्कटमिदमकस्मादस्माकमापनिनं न कृतो भगवदहत्प्रणीतः सकलदुःखक्षयकरो विषयविपपरिभोगविप्रलब्धचेतोभिर्धर्म इत्यतो महदुःखमुपजायने मानसं, मिथ्यादृष्टीनां
॥२९॥
Jain Education Interation
For Private & Personel Use Only
www.jainelibrary.org