SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूरिः सूत्र तु स्वकृतपरिणतिप्रापितफलमिदमित्येवं चाजानानां न्यक्षेणाम्पवेदनाभाक्त्वं गैरतिया णं भंते सव्वे सम्मकिरिये'त्यादि। तत्र सम्यग्दृष्टेश्चतस्र आधाः क्रियाः क्रियन्ते, मिथ्यादर्शनप्रत्ययक्रियाया अमावात् , इतरयोः पंच सहानया, 'णेरड्या णं भंते सव्वे समाउया इत्यादि चतुर्भङ्गीमवस्थाप्य भावना क्रियते,-दशवर्षसहस्राणि निबद्धायुषः युगपञ्चोत्पन्नाः प्रथमः तेष्वेव दशवर्षसहस्रस्थितिकेषु एके प्रथमोत्पन्ना अन्ये च पश्चादिति दितीयः, केचिद्दशवर्षसहस्रस्थितिकेषु केचिच्च पञ्चदशवर्षसहस्रस्थितिकेधूत्पत्तिषु पुनर्युगपदिति तृतीयः, अन्ये पुनर्विषमायुषो विषममेवोत्पन्नाः केचित्सागरोपमस्थितयः केचिद्दशसमासहस्रस्थितयः इति चतुर्थः । 'असुरकुमारा१ वि एवं विधे'त्यादि येषां हि ये पूर्वोत्पन्नास्ते महाकर्माणः कथं ? ते तु इति कन्दर्पदध्मातचित्ता नारकाननेक प्रकारया यातनया यातयन्तो भूरिकर्म सश्चिन्वन्ति तेन बहुकर्माणः, अविशुद्धवर्णास्तु पूर्वोत्पन्नानां क्षीणत्वाच्छुभकर्माणः शुभवर्णादयो सन्ति पश्चादुत्पन्नानां शुभकर्मबहुत्वाद्वर्णलेश्याः शुभाः, 'पुढविकाईया ण भंते जहा रतियाणमित्यादि' अनाभोगनिवर्तितनारकाहारतुल्याहाराः पृथिवीकायाः पूर्वपश्चिमोत्पन्नानां वर्णलेश्याविभागस्तद्वत् आयुष्कोपपातयोश्चतुर्भङ्गी तथैव वेदनाक्रिययोर्नानात्वं नारकेभ्यः सकाशात् सूत्रोक्तमेव ' अणिदाए ' अनिर्य वेदनां वेदयन्तो नत्ववगच्छन्ति पूर्वोपात्ताशुभकर्मपरिणतिरियमिति 'मणुसा णं भंते सव्वे समाहारे'त्यादि बृहच्छरीरास्तु मनुष्या बहुतरान पुद्गलानाहारयन्ति । आहच्चेति कदाचिन्न सर्वदेव ___टी.-1 पा० रो ॥३०॥ For Private Personal Use Only Jain Education Inteman www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy