SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचू रिः सूत्र boiadookolaadoidoiadobiologico अल्पशरीरास्त्वभीक्ष्ण्यमश्नन्ति' अल्पमिति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया क्वचिदुद्दाहरक्षणप्रवृत्तानामिति 'जोतिसिय वेमाणियाणामित्यादि' सद्वेदनामङ्गीकृत्योच्यते अल्पवेदना महावेदनाश्चेति पदमा भंते रहयेत्यादि । कृष्णनीललेश्यानुगता ये मायाविनो मिथ्यादृष्टयश्च ते महावेदनाः कथयन्तो हि प्रवचनवर्तिनी स्थितिमशुभां मायाविनो मिथ्यादृष्टयश्च निवर्तयन्ति प्रकृष्टायां च स्थितौ महती वेदना सम्भवति ? इतरेषां तु विपरीतेति-णिस्सणंतीतदेत्यादि' अमुष्य जीवस्यातीतकाले ववावस्थानमासीत् चतुसृषु गतिष्विति तत्र । नारकमवानुगतसंसारावस्थानकालविधा१ शून्यकालः २ अशून्यकालः ३ मिश्रकालश्चेति । तिरथां शून्यकालो नास्ति तेषां द्विविधं मनुष्यदेवानां त्रिविधोऽपि भवतिसुन्नासुन्नो मीसो, तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्जो, सेसाणं होति तिविहोति ॥ तत्र शून्यकालस्तावदुच्यते-अशून्यकालस्वरूपपरिज्ञाने सतीतरौ सुज्ञानौ भविष्यत इति वर्तमानकालमङ्गीकृत्य सप्तसु पृथिवीषु ये नारका वन्ते नारकत्वमनुभवन्ति येषां मध्यान यावद्वत्तते कश्चिम चान्य उत्पद्यते तावन्मात्रा एवासते स कालस्तामारकानङ्गीकृत्य शून्य इति भण्यते 'आइइसमयाणं णेरइयाणं ण जाव एक्को वि उव्वदृति अन्नो वा उववज्जति सो अ सुन्नो उ' । मिश्रकालस्तु-तेषामेव नारकाणां मध्यादेव उद्वृत्तौ यावदेक शेषोऽवधीकृतानां नारकाणामन्ये चोत्पद्यन्ते प्राक्तनैकशेषोऽपि यावत्तावदपि मिश्रकालः । शून्यकालस्तु यदा त एवादिष्टसमयिका नारकाः सामस्त्येनोद्घत्ता भवन्ति ॥३१॥ Jain Education Intemen For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy