________________
भी भगवती
अवधि:
सूत्र
समयो वर्तते स चाऽतीतेन प्रविशति अनागते क्षेप्य तस्मात्समयातिरिक्ता अनागतद्धा, अतीतादाच समयोना । अनागताद्धा प्रतोतेन च समयेन सर्वाद्धाऽतीताऽनागता च एकीकृता अतीता द्वयापरिच्छिद्यमानाः कियन्त्यो भवन्ति ? सर्वाद्धा अतोताद्धा प्रति द्विगुणा सातिरेका तेनंव समयेन इति ।
इति पञ्चविंशतितमे शतके पञ्चमोद्देशः
अथ पञ्चविंशतितमशतके षष्ठोद्देशः -
पुलाक इति शाश्वद्भाव प्रतीत्य अस्तित्वभावमिति यावत्। दुष्षमसुषमायां जन्मतो जात एव दुष्पमाप्रतिपन्ना एव सन्ति भावाः, न दुष्षमायां जन्म भवति । पुलाको-निस्तारः, ज्ञानपुलाक: जानजीवेन ज्ञानं निस्सारं कुरुते, सम्यक्त्वमुपजीवन दर्शनपुलाका, चारित्रमुपजीवन क्षपकोऽहमिति प्रवीति दानार्थः स एवं लब्धिमुपजीवन चारित्रं निस्सारं करोति, लिङ्गमुपजोवन् लिङ्गपुलाकः, अथवा ज्ञानपुलाकस्येहग्लब्धिः चक्रवतिनमपि जेतु संघकार्ये समर्थः । 'नियंठसिणाएहितो पुलागस्स संजमट्ठाणा असंखेज्ज गुणा दृश्यन्ते एव षट' कथम् ? एकं स्थानं णियंठपुलाककषायकुशोलमध्ये सिणायाणं एकमेव, एते च षट् असंख्येय मुता पश्यति दृश्यते वर्शनमात्रमेतत् । पुलाफ बकुशस्य प्रतिसेवनाकुशोलस्य चाऽसंख्येयगुणा। यस्माद् बकुशस्योपरि बकुशादि
॥१८५॥
Jain Education Inteme
For Private
Personal use only
www.jainelibrary.org