SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ।। १८६ ॥ Jain Education Inter appptoto ooooootobidiaent संयमस्थामानि अतिक्रान्तानि, प्रतिसेवनाकुशील एकादशः, सकषायकुशलः पुनस्तयोरुपरि एकमधिकं गतः, एषा संख्या निदर्शनमात्रं कृता, यदुक्तमेवं व्यवस्थिताः - पुलाक: पुलाकश्च पुलाकस्थाने स्थितः किहीनस्तुल्योऽतिरिक्त इति ? यदि प्रथमस्य कण्डकस्यो द्वावपि ततस्तुल्यः अर्थकः प्रथमे कण्डके द्वितीयः षष्ठे ततः प्रथमकाण्डकस्थः षष्ठस्य होम: षष्ठस्थः प्रथमस्थस्यातिरिक्तः पुलाको बकुशस्य किहोनस्तुत्योऽतिरिक्तः इति प्रश्न: - कुशं प्रति पुलाको होन: यस्मात् लाकस्योपरि एकादशसु कण्डकेषु व्यवस्थितः प्रतिसेविनः । स्थापना - कण्डकानां स्थापना कषायकुशीलस्य षट्स्थानपतितः कथम् ? कषायकुशीलच प्रथमे कण्डके पुलाकश्च प्रथमे कण्डके द्वौ तुल्यो यदा पुलाक: प्रथमे कषायकुशीलश्च प्रान्ते वर्त्तते तदाऽनन्तहीनः । अथ कषायकुशीलः प्रथमे समये पुलाकः षण्ठे सदाऽधिकः संख्येयाऽसंख्येयाऽनन्तभागरधिकः गुणैर्वा नियणियणुभ्यणाताण अनन्तहीनः । बकुशः पुलाकस्य परस्थानं प्रति न हीनः न तुल्यः किं तहि ? अतिरिक्तः यस्मादुपरि वर्त्तते पुलाकस्य संयमस्थानमङ्गीकृत्य । अकुराप्रतिषेवकयोः इदानों यवा उभावपि प्रथमे तदा तुल्यौ, यवा पुनबंकुशः प्रथमे प्रतिसेवनाकुशील एकावशे तथा होनः यदा पुनर्वकुशः वशमे प्रतिसेवना कुशीलः प्रथमे तदाऽतिरिक्तः । For Private & Personal Use Only acidOOTOFOR अवचूरि www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy