SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्री भगवती इबानी कषायकुन्नीलस्य बकुशस्य च-यदा बकुशः प्रथमे कषायकुशोलश्च प्रथमे तदा बकशोऽतिरिक्तः, यदा पुनः कषायकुशोलोऽष्टमे बकुशश्च प्रथमे तदा तुल्यो, यदा पुनः बकुशः प्रथमे कषायकुशोलो तदा होनः, पदा कषायकुशोलोऽष्टमे बकुशो वशमे तवातिरिक्तः । “णियंठसिणायाणं अणतगुणहोनः यथा बकुशस्तथा प्रतिषेषककुशीलः, कषायकुशीलो या प्रथम स्थाने पुलाकश्च प्रथमे तदा तुल्यः, यवा कषायकुशीलः प्रथमे पुलाकश्च षष्ठे तदा होनः, यदा पुनः पुलाकः प्रथमे कषायकशीलोऽन्ते तदाऽतिरिक्तः । बकुशेन सह-यवा बकुशः प्रथमे कवायकुशील प्रथमे तदाहीनः यदा बकुशः प्रथम एव कषायकुशोलोऽष्टमे तवा तुल्यः, यवा बकुशः प्रथमे कषायकुशोलोऽन्ते तदाऽतिरिक्तः, एवं प्रतिषेवनाकुशीलेनाऽपि सह नियंठो । | चतुर्णामधःस्थानानामतिरिक्तः, स्वस्थाने नियंठेण अण्णेण सह तुल्लो, एवं सिणातओवि । पुलाककषायकशीलयोः जनन्यास्तुल्याश्चरित्रपर्यायाः पुलाकस्पोत्कृष्टा ये तेऽनान्तगुणाः यस्मात् कषायकुशोलावसौ इषद्वयतिक्रान्तः, बकुशप्रतिषेवनाकुशोलयोजघन्यास्तुल्याः अनन्तगुणाः, पुनः बकुशस्योत्कृष्टयोः कषायकुशोलस्याऽनघन्योत्कृष्टयोः बकुशस्योत्कृष्टाः अनन्तगुणाः, पुलाकोत्कृष्टानां प्रतिषेवनाकुशोलस्य पुलाकस्य बकुशस्य च उत्कृष्टयोरनन्तगुणाः पलाकबकुशप्रतिषेवनाकुशीलानां ये उत्कृष्टास्तेषां कषायकुशीलस्योत्कृष्टा अनन्तगुणाः । निर्ग्रन्थस्नातकयोस्तुल्या अनन्तगुणाः । पुनः शेषाणा 'णोसन्नोवउत्ते होज्जा'-यदुक्तम्-ज्ञानोपयुक्तपुलाकः कति भवग्रहणानि भवेत् ? ॥१८७॥ Jain Education Internal For Private & Personal Use Only
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy