SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ O अवचूरिः श्री भगवतीन जघन्यत एकमेव भवं कश्चिल्लमेत पुलाकत्वं लब्ध्वा तस्मिन्नेव सिध्यति यस्मात् उत्कृष्टेन भवत्रयं लभते ततः | सिद्धिः एकान्तरं द्वयन्तरं बह्वन्तरं वा, यथा तथा त्रयः वारा लब्धं भवति तदाऽवश्यं सिध्धिरेवं नेयम् । पुलाकस्यैकभवे कियन्त आकर्षाः ? जय० एक एव, उक्को. त्रीणि एकस्मिन्नेव भवे पुलाकत्वानि प्राप्नुयात् । बकुशः उत्कृष्टेन शतशः प्रतिषेवनाकषायकुशीलावधि एवम्, निग्यता ७. द्वौ, स्नातकत्वमेकमेव ! नानाभवेषु पुलाकस्य कियन्तः ? जघन्येन द्वौ उत्कृष्टेन सप्त, एकस्मिन् श्रोणि श्रोणि अन्यस्मिन् अन्यस्मिन्नेकमेव, एवं भवत्रयेण सप्त आकर्षा उत्कृष्टेन । निग्रन्थस्य जघ. द्वौ उत्कृ० पच्च एकस्मिन् भवे द्वौ आकर्षों निग्रंथतां प्रतिपन्नः प्रतिपतितः पुननिग्रन्थतां प्रतिपद्येत उत्कर्षेणैकस्मिम् भवे द्वावाकर्षो । अनेन प्रकारेणान्यस्मिन्नपि भवे द्वौ तृतीये चैकमेवाकर्ष कृत्वा सिध्यति । पुलाकः पुलाकीमूय कियता कालेन पुलाकत्वमापद्यते ? उत्तरम-जघन्यतोऽन्तमुहूर्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतोऽनन्तेनकालेन पुनः पुलाकत्वमाप्नोति एवं नेयम् । 'सिणाए लोयस्य कि ?' प्रश्नः-संख्येयभागो भवेद्यदा दण्डकपाटान्तराणि पूरयति, असंख्येयभागे यदा दण्डं करोति, सर्वलोके यवा ॥१८॥ सर्वलोकः पूर्णो भवति । ॥ इति पञ्चविंशतितमे शतके षष्ठोद्देशः ॥ fotototototopoodCIO O oo toooo lolote in Education in For Private 3 Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy