________________
| अवधि
अथ पञ्चविंशतितमे शतके सप्तमोद्देशःसामाइयंमि उ कए चाउज्जामं अणुत्तरं धम्म । तिविहेण फासयंतो, सामाइयसंजओ स पलु ॥१॥ छेत्तण य परियागं, पोराणं जो ठवेह अप्पाणं । धम्ममि पंचजामे, छेदोबट्ठावणो स खलु ॥२॥ परिहरइ जो विसुद्धं, तं पंचयामं अणुत्तरं धम्मं । तिविहेणं फासयंतो, परिहरियसंजओ स खलु ॥३॥ लोभाणु वेययंतो, जो खलु उवसामओ व खवओ वा । सो सुहमसंपराओ, अहखाया ऊणओ किंचि । ४॥ उपसंते खोणम्मि य, जो खलु कम्ममि मोहणिज्नंमि | छडमत्यो विजिणो वा, अहखाओ संजओ स खलु । ५।।
यथाख्यातसंयतस्य एकमेव संयतस्थानम्, सूक्ष्मसंघरायस्याऽसंख्येषगुणाः यस्मात्तस्य षट् संयमस्थानानि, परिहारसंयतस्याऽसंख्येयगुणाः यस्मादसौ अष्टसु संयमस्थानेषु व्यवस्थितः, सामायिकछेदोपस्थापनयोयोरपि तुल्यर्यस्मादेकोनविंशतिषु व्यवस्थितौ तस्मादसंख्येयगुणे । सामायिको यदा प्रथमे संयमस्थाने छेदोपस्थाप्यश्च | प्रथमे तदा तुल्यो, यदा सामायिकं प्रथमे उपरि छेदोपस्थाप्यः तदा होनः सामायिकसंयतस्थस्य, यदा सामायिक उपरि वर्तते प्रथमे छेदोपस्थाप्यस्तदतिरिक्तः । परिहारविशुद्धिना सहेबानीम्, सामायिको यदा प्रथमे परिहारिकश्च प्रथमे तदा होनः, यदाऽष्टमे सामायिकः परिहारिकः प्रथमे तदा तुल्यः, यदा परिहारिकः प्रथमे वा पश्चिमे वा सामायिकश्च पश्चिमे तदाऽतिरिक्तः ।
॥१८९॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org